समाचारं

रुई पिंग |.

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"किं भवन्तः संक्षेपेण स्वस्य परिचयं दातुं शक्नुवन्ति?", समयनिर्धारकः पर्दायां ज्वलति स्म, ए.आइ.-साक्षात्कारकर्ता गम्भीरतापूर्वकं दृष्ट्वा कार्यान्वितस्य शब्दशः प्रश्नान् पृष्टवान् शरदऋतुनियुक्तिऋतौ प्रविश्य अनेकेषां कार्यान्वितानां परीक्षणं ए.आइ.साक्षात्कारकर्तृभिः क्रियते। "2023 चीन ऑनलाइन भर्ती बाजार विकास अनुसंधान रिपोर्ट" दर्शयति यत् एआई वीडियो साक्षात्कारः आवेदन परिदृश्यानां 31.8% भागः अस्ति।

तथाकथितः एआइ साक्षात्कारः, सरलतया, कार्यान्वितानां एआइ रोबोट् च मध्ये वार्तालापः अस्ति पूर्वस्य उत्तरसामग्री, स्वरस्य स्वरः, मुखस्य भावः, शरीरस्य भाषा इत्यादीनां विश्लेषणं एआइ एल्गोरिदम् द्वारा भविष्यति नियोक्तारः एतां प्रौद्योगिकीम् किमर्थं प्रवर्तयन्ति इति अवगन्तुं सुलभं प्रथमं, एआइ प्रारम्भिकपरीक्षणपदे अनेकानि पुनरावर्तनीयानि कार्याणि प्रतिस्थापयितुं, दक्षतायां सुधारं कर्तुं, व्ययस्य रक्षणं च कर्तुं शक्नोति। द्वितीयं, एआइ इत्यनेन अनेकाः सूचकाः स्थापिताः ये व्यावसायिकक्षमता, कौशलं अनुभवं च, व्यक्तिगतलक्षणं, विकासक्षमता च इत्यादिभ्यः बहुपक्षेभ्यः अभ्यर्थीनां "मात्रारूपेण" मूल्याङ्कनं कर्तुं शक्नुवन्ति

नियोक्तारः एआइ-साक्षात्कारिणां परिचयं कर्तुं त्वरितम् अयच्छन्ति, परन्तु प्रतिक्रियायाः आधारेण बहवः कार्यान्वितारः तस्य विषये उत्तमं न अनुभवन्ति केचन अपि शिकायतुं प्रवृत्ताः यत् "एकस्य एआइ-साक्षात्कारस्य अपेक्षया २० अफलाइन-साक्षात्काराः मम कृते वरम्" इति । दुष्टसमीक्षाः कुतः आगच्छन्ति ? प्रथमः बिन्दुः एआइ साक्षात्कारस्य शीतलवातावरणम् अस्ति। सम्प्रति अधिकांशस्य एआइ-साक्षात्कारिणां जडव्यञ्जनानि, यांत्रिकगतिः, गम्भीराः प्रश्नाः च सन्ति । एतत् शीतलजलकुण्डं सहसा अनेकेषां कार्यान्वितानां उत्साहं निवारयति स्म, ततः प्रतिरोधं जनयति स्म । अतः अपि महत्त्वपूर्णं यत् एआइ-साक्षात्कारकर्तायाः प्रश्न-प्रश्न-पद्धतिः मूल्याङ्कन-सूचकाः च पूर्वमेव निर्धारिताः भवन्ति, अतः अभ्यर्थीनां उत्तरेषु समये प्रतिक्रियां दातुं न शक्यते, न च व्यक्ति-व्यक्ति-रूपेण भिन्ना व्यापक-समीक्षा कर्तुं शक्यते , यस्य परिणामः अस्ति यत् “लज्जाजनकं नीरसं च” तथा च “जनाः मण्डलेषु परिभ्रमन्ति” इति सामान्या भावना अस्ति या एआइ साक्षात्कारे भागं गृहीत्वा बहवः जनाः भवन्ति

कर्मचारीः यूनिट् च सर्वदा परस्परं सफलं कृतवन्तः। भर्तीयां साक्षात्कारसत्रस्य व्यवस्थां कर्तुं अस्माभिः यस्मात् कारणं तत् अस्ति यत् द्वयोः पक्षयोः मध्ये साक्षात्कारद्वारा लिखितपरीक्षायाः मानकउत्तरेषु यत् सामग्रीं न समाविष्टुं शक्यते तत् अवगन्तुम्। एषः सङ्गतः आध्यात्मिकः स्वभावः, समानविचारः वृद्धिक्षमता, परस्परं स्वीकृतः मूल्यसंकल्पना इत्यादयः भवितुम् अर्हन्ति । यथा एकः मनोवैज्ञानिकः अवदत्, साक्षात्कारः सम्पर्कनिर्माणस्य विषये भवति, निष्कपटाः अभ्यर्थिनः स्वसाक्षात्कारिभिः सह सच्चा भावनात्मकसम्बन्धं विकसयिष्यन्ति। एतादृशः सूक्ष्मः भावः शीतल-एआइ-कृते स्पष्टतया दुर्बोधः अस्ति, अस्य कारणात् नियोक्ता भविष्यस्य समर्थप्रतिभानां चूकं कर्तुं शक्नोति ।

स्थले साक्षात्कारात् आरभ्य ऑनलाइनव्यक्तितः एआइ यावत्, प्रौद्योगिकी उन्नतिः खलु फैशनरूपेण अस्ति, परन्तु अनेकपक्षेषु नियोक्तारः अपि अधिकं "रूढिवादी" भवितुम् अर्हन्ति यदा जनानां नियुक्तेः विषयः आगच्छति तदा साक्षात्कारं कर्तुं एआइ-इत्यस्य उपयोगः भवति चेदपि, "एक-आकार-सर्व-अनुकूल-" इत्यस्मात् प्रश्नस्य उत्तरस्य च अधिकविविधतां प्राप्तुं अधिक-"मानव-स्पर्शेन" केचन अनुकूलनानि अद्यापि कर्तव्यानि सन्ति " प्रश्नाः, अथवा मापनार्थं आवश्यकं मैनुअल् पर्यवेक्षणं समीक्षां च योजयितुं । प्रतिभानां सम्मानेन प्रतिभानां आकर्षणं भविष्यति।

भविष्ये कार्यक्षेत्रे एआइ-प्रौद्योगिक्याः अनुप्रयोगः गभीरः भविष्यति, तथा च भर्तीप्रक्रियायाः अङ्कीकरणस्य प्रवृत्तिः अधिकाधिकं स्पष्टा भविष्यति, परन्तु अङ्कीकरणस्य अर्थः "अमानवीयीकरणं" न भवति मानव-यन्त्रसेवा परिहरन्तु तथा च सर्वदा मानवीय-उष्णतां धारयन्तु तदा एव एकः उत्तमः कम्पनीः उत्तमाः कर्मचारी च मिलित्वा परस्परं परिचिताः भवेयुः, एकत्र वर्धयितुं च शक्नुवन्ति।

स्रोतः बीजिंग दैनिक ग्राहक |.इण्टर्न गाओ चेंगचाओ

सम्पादक कुई वेन्जिया

प्रक्रिया सम्पादक मा xiaoshuang

प्रतिवेदन/प्रतिक्रिया