समाचारं

स्वयमेव चालयितुं शक्नुवन्ति आइसक्रीम-वाहनानि झेङ्गझौ-नगरे आगतानि सन्ति तथा च २०० स्वयमेव चालिताः बसाः मार्गे सन्ति, भवान् सज्जः अस्ति वा?

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:16
हेनान दैनिक ग्राहक संवाददाता वांग यान्हुई क्यू याकिओंग
ये आइसक्रीम खादितुम् रोचन्ते ते भाग्यवन्तः सन्ति कदाचित् भवन्तः उद्याने विरलतया भ्रमणं कुर्वन्ति तथा च चालकरहितः आइसक्रीमवाहकः भवन्तं लहरेण सह स्थगयित्वा विक्रयणार्थं कोडं स्कैन करिष्यति .
२३ सितम्बर् दिनाङ्के प्रातःकाले २०२४ तमे वर्षे चीन (झेङ्गझौ) नवीन ऊर्जावाहनपारिस्थितिकीसाझेदारसम्मेलने बुद्धिमान् सम्बद्धवाहनप्रतियोगितायां च प्रथमवारं दृश्यमानः चालकरहितः आइसक्रीमट्रकः राहगीरं फोटोग्राफं ग्रहीतुं चेक-इनं कर्तुं च आकर्षितवान् नवपाषाणकालीन मानवरहितवाहनकम्पन्योः प्रभारी क्षियाङ्ग वेइ अवदत् यत्, “भविष्यत्काले मानवरहिताः काफीवाहकाः भविष्यन्ति, भवेत् तत् मोचा वा कैपुचिनो वा, ते आह्वानं करिष्यन्ति” इति
क्षियाङ्ग वेइ इत्यनेन परिचयः कृतः यत् चालकरहितः आइसक्रीम-ट्रकः लिडार्, मिलीमीटर्-तरङ्ग-रडारः, कैमरा च इत्यादिभिः उच्च-प्रौद्योगिकी-उपकरणैः सुसज्जितः अस्ति, तत्र च l4 स्वायत्त-चालन-प्रौद्योगिकी अस्ति "अस्माभिः पूर्वमेव प्रासंगिकपक्षैः सह सम्पर्कः कृतः, तथा च निकटभविष्यत्काले झेङ्गझौ-नगरे मानवरहित-आइसक्रीम-वाहनानां प्रथम-समूहः उपयोगाय स्थापनस्य अपेक्षा अस्ति।"
आयोजनस्थलस्य बहिः चालकरहितेन आइसक्रीम-वाहनेन सह पार्श्वे पार्श्वे xiaoyu 2.0 स्वयमेव चालयति बसः, स्वयमेव चालयति स्वीपर-ट्रकाः च इत्यादीनि शीतलानि "स्मार्टकाराः" प्रदर्शितानि आसन्
यद्यपि भवन्तः तावत्पर्यन्तं चालकरहितस्य आइसक्रीमवाहनस्य आइसक्रीमम् खादितुम् न शक्नुवन्ति तथापि चालकरहितस्य बसयानस्य सम्मुखीभवितुं शक्नुवन्ति ।
सम्मेलने झेङ्गझौ नगरपालिकासर्वकारस्य प्रभारी सम्बन्धितव्यक्तिः क्षेत्रीयवाहनानां परीक्षणार्थं मार्गे बुद्धिमान् सम्बद्धवाहनानां उपयोगस्य घोषणां कृतवान्, तथा च झेङ्गझौ बुद्धिमान् सम्बद्धवाहनानां कृते स्थले एव प्रक्षेपणसमारोहं कृतवान्। वाणिज्यिकवाहनचालनार्थं प्रथमनगरस्य निर्माणस्य लक्ष्यं केन्द्रीकृत्य झेङ्गझौ स्वच्छता, सार्वजनिकयानयान, रसदः इत्यादिषु पक्षेषु बुद्धिमान् सम्बद्धवाहनानां चरणबद्धरूपेण बैचरूपेण च प्रवर्तयितुं योजनां करोति
00:11
सार्वजनिकयानस्य दृष्ट्या झेङ्गझौ-नगरेण १६ विशिष्टानि अल्प-मध्यम-दूरमार्गाणि चयनं कृत्वा २०० एल४ स्वचालितचक्रीयबसाः प्रक्षेपिताः, येषां कुलमाइलेजः ८२ किलोमीटर् अस्ति पर्यावरणस्वच्छतायाः क्षेत्रे झेङ्गडोङ्ग-नव-जिल्हे, झेङ्गझौ-उच्च-प्रौद्योगिकी-क्षेत्रे च १० एल४ स्वचालक-स्वीपर-इत्येतत् प्रक्षेपणं कृतम् । स्वयमेव चालयितुं रसदस्य वितरणस्य च क्षेत्रे रेखीय रसदवितरणेन अपेक्षाकृतं स्थिरयातायातप्रवाहयुक्तानि १० रेखाः चयनितानि सन्ति तथा च 40 स्वचालनशीलाः लघुट्रकाः परिनियोजिताः सन्ति टर्मिनल् रसदवितरणेन परीक्षणक्षेत्रे स्वयमेव चालयितुं शक्यन्ते रसदवाहनानि नियोजितानि सन्ति। to-point स्वयमेव चालयितुं रसदवाहनपरीक्षणम्।
२०० स्वयमेव चालिताः वृत्तबसाः मार्गे सन्ति, येन चालकरहितं वाहनचालनं झेङ्गझौ-नागरिकाणां दैनन्दिनजीवने आनयति । अन्येषु शब्देषु, यदि भवान् हेनान् प्रौद्योगिकीविश्वविद्यालयात् झेङ्गहोन्घुईनगरं गच्छति, अथवा यदि भवान् झेङ्गझौविश्वविद्यालयपरिसरवृत्तरेखां गृह्णाति तर्हि चालकरहितस्य बसयानस्य सम्मुखीभवनस्य सम्भावना अस्ति
स्पष्टतया, झेङ्गझौ इत्यस्य बुद्धिमान् सम्बद्धानां वाहनानां क्षेत्रे पूर्वमेव स्पष्टाः लाभाः सन्ति, येन बुद्धिमान् सम्बद्धानां वाहनानां कृते उद्योगस्य अग्रणीं व्यापकं च बन्दपरीक्षणकेन्द्रं निर्मितम् अस्ति, यत्र १०५.३३ किलोमीटर् यावत् खुला परीक्षणरेखाः १०३ बुद्धिमान् सम्बद्धाः परीक्षणवाहनानि च सन्ति परीक्षणस्य संचालनस्य च माइलेजः २० लक्षकिलोमीटर् अधिकं भवति ।
चालकरहिताः काराः आगच्छन्ति, भविष्यम् अत्र अस्ति, भवन्तः सज्जाः सन्ति वा?
प्रतिवेदन/प्रतिक्रिया