समाचारं

मॉडल वाई इत्यस्य हुवावे संस्करणं आधिकारिकतया प्रारब्धं, यू चेङ्गडोङ्ग् इत्यनेन उक्तं यत् एकस्य विक्रयणं कृत्वा ३०,००० युआन् हानिः अभवत्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | झोउ शुकी

हुवावे-चेरी-योः सहकारेण निर्मितेन होङ्गमेङ्ग-झिक्सिङ्ग्-झिजी-ब्राण्ड्-इत्यनेन स्वस्य द्वितीयं मॉडल्-झिजी-आर७-इत्येतत् प्रक्षेपणं कृतम्, यत् शुद्ध-विद्युत्-एसयूवी-विपण्ये टेस्ला-मॉडेल्-वाई-इत्यनेन सह प्रतिस्पर्धां कर्तुं विकसितम् अन्यत् मॉडलम् अस्ति, यस्य मूल्यं २,००,००० तः ३,००,००० युआन् यावत् अस्ति

२४ सितम्बर् दिनाङ्के हुवावे होङ्गमेङ्ग ज़िक्सिङ्ग् इत्यस्य प्रथमं कूप एसयूवी उत्पादं ज़िजी आर ७ आधिकारिकतया प्रक्षेपणं जातम् । तेषु द्वौ मध्य-परिधि-उच्च-परिधि-माडलौ हुवावे-इत्यस्य नवीनतमेन बुद्धिमान् चालन-प्रणाली-समाधानेन सुसज्जितौ स्तः ।

लेडो एल६० इत्यस्य तुलने अन्यः मॉडलः यः टेस्ला मॉडल् वाई इत्यनेन सह स्पर्धां करोति, झीजी आर ७ इत्यस्य मूल्यं मॉडल् वाई इत्यनेन सह अन्तरं न विस्तारयति अस्य प्रवेशस्तरीयं मूल्यं मॉडल् वाई इत्यस्मात् प्रायः १०,००० युआन् अधिकं महत्त्वपूर्णम् अस्ति परन्तु huawei smart car solutions bu इत्यस्य अध्यक्षः yu chengdong इत्यनेन उक्तं यत् zhijie r7 इत्यस्य प्रत्येकं विक्रीतस्य कारस्य कृते 30,000 युआन् इत्यस्य हानिः भविष्यति।

हुवावे-कम्पनी संसाधननिवेशस्य स्मार्टप्रौद्योगिकीनां अनुप्रयोगस्य च विषये किमपि न कृतवान् । zhijie r7 huawei इत्यस्य 800v उच्च-वोल्टेज-मञ्चेन सह मानकरूपेण आगच्छति, यस्य अधिकतमं बैटरी-जीवनं 800 किलोमीटर्-अधिकं भवति । हुवावे इत्यस्य स्वविकसितः डिजिटल-चैसिस् पुनः कारस्य उपरि अस्ति system, etc. चेसिसस्य प्रतिक्रियावेगं वर्धयन्तु तथा च नियन्त्रणसटीकतां कुर्वन्तु।

प्रथमस्य उत्पादस्य zhijie s7 इत्यस्य अपेक्षितफलं प्राप्तुं असफलतायाः अनन्तरं zhijie r7 इत्येतत् एकं प्रमुखं मॉडलं जातम् यस्मिन् zhijie ब्राण्ड् इत्यनेन स्वस्य आशाः स्थापिताः आसन् होङ्गमेङ्ग झिक्सिङ्ग् प्रणाल्यां विद्यमानानाम् मॉडल्-अनुसारं ज़िजी आर ७ इत्यस्य अपि व्यय-प्रभावी लाभः अस्ति ।

द्वौ सरलौ तुलनाः अस्ति यत् वेन्जी एम 7 इत्यस्य पञ्चसीट् रियर-ड्राइव् स्मार्टड्राइविंग् संस्करणं, यस्य बैटरी क्षमता लघुः अस्ति तथा च हुवावे इत्यस्य स्वविकसितेन चेसिस् इत्यनेन सुसज्जितः नास्ति, सः zhijie r7 इत्यस्य समानसंस्करणात् केवलं 10,000 युआन् सस्ता अस्ति . xiangjie s9 रियर-ड्राइव दीर्घ-परिधि-संस्करणं, यस्य बैटरी-क्षमता समाना अस्ति तथा च वायुनिलम्बनेन सह मानकरूपेण अपि आगच्छति तथा च cdc चर-निरोध-आघात-शोषकैः सह, zhijie r7 इत्यस्मात् 80,000 युआन् अधिकं महत् अस्ति

ईंधनात् संकरवाहनेषु संक्रमणं कुर्वतां उपभोक्तृणां वर्तमानकारक्रयणप्रवृत्तिं पूरयितुं zhijie r7 अस्य वर्षस्य अन्ते अथवा 2025 तमे वर्षे विस्तारित-परिधिसंस्करणं प्रक्षेपणं करिष्यति इति अपेक्षा अस्ति यात्रीकारसङ्घस्य आँकडानुसारं अगस्तमासे शुद्धविद्युत्वाहनानां थोकविक्रये वर्षे वर्षे मामूलीवृद्धेः पृष्ठभूमितः प्लग-इन्-संकर-माडलस्य विस्तारित-परिधि-माडलस्य च विक्रयणं वर्षे वर्षे वृद्धिं प्राप्तवान् क्रमशः ८४%, १०९% च इति दराः ।

अधुना यावत् zhijie r7 इत्यस्य आदेशमात्रा ३०,००० यूनिट् अतिक्रान्तम् अस्ति । तियानफेङ्ग सिक्योरिटीजस्य शोधप्रतिवेदनस्य मतं यत् समानस्तरस्य विलासिताब्राण्ड् एसयूवी-वाहनानां तुलने zhijie r7 इत्यस्य स्मार्ट-ड्राइविंग-अनुभवे, लागत-प्रदर्शने च महत्त्वपूर्णाः लाभाः सन्ति समानस्तरस्य कूप-एसयूवी-इत्यस्य तुलने zhijie r7 आकारेण बृहत्तरः अस्ति, huawei इत्यस्य बुद्धिमान् चालनप्रौद्योगिक्याः सशक्तः, शुद्धविद्युत्-विस्तारित-परिधि-द्वय-शक्ति-माडलस्य कृते व्यापकः लक्ष्य-उपयोक्तृ-आधारः च अस्ति

झीजीए र7. चित्रस्य स्रोतः : huawei

यद्यपि ज़िजी, वेन्जी च हुवावे-प्रौद्योगिक्याः, विपणनस्य, चैनल-संसाधनस्य च समानं समर्थनं प्राप्नुवन्ति तथापि अद्यापि वेन्जी-सफलतायाः प्रतिकृतिं कर्तुं न शक्नोति । २०२३ तमे वर्षे वेन्जी एम ७ इत्यस्य प्रक्षेपणं वितरणं च कृत्वा सञ्चितविक्रयः १४०,००० यूनिट् अधिकः भविष्यति । zhijie इत्यस्य प्रथमं उत्पादं s7 इत्येतत् द्विवारं प्रक्षेपणं कृत्वा अपेक्षितं विक्रय-सफलतां न प्राप्तवान् ।

चेरी ऑटोमोबाइल इत्यस्य आशा अस्ति यत् zhijie ब्राण्ड् कम्पनीयाः समग्रविकासं उच्चस्तरीयविकासं प्रति चालयिष्यति। zhijie r7 प्रक्षेपणसम्मेलने chery automobile अध्यक्षः yin tongyue उक्तवान् यत् zhijie chery "प्रथमरणनीतिकप्राथमिकता" परियोजना अस्ति तथा च दशकशः अरब युआन् निवेशं कृतवान् तथा च सहस्राणां जनानां अनुसंधानविकासदलम्। चेरी ऑटोमोबाइल इत्यनेन zhijie उत्पादानाम् अनुसन्धानविकासः, निर्माणं, सेवागारण्टीप्रणाल्यां च उत्तमकारखानानां सर्वोत्तमदलानां च व्यवस्था कृता अस्ति।

अविटा-थैलिस्-इत्येतयोः पश्चात् चेरी-आटोमोबाइल्-इत्येतत् हुवावे-देशे निवेशं कर्तुं अन्यत् कम्पनी भवितुम् अर्हति इति अनुमानं वर्तते । हुवावे-उपाध्यक्षः, घूर्णन-अध्यक्षः च जू झीजुन् इत्यनेन अद्यतनसाक्षात्कारे उक्तं यत् यिनवाङ्गः अद्यापि प्रथमपदे एव अस्ति, स्वतन्त्रकम्पनीरूपेण कार्यं कर्तुं आरब्धवान् च।

"अस्मिन् वर्षे अन्ते यावत् प्रथमं पदं सम्पन्नं कृत्वा सर्वाणि सम्पत्तिः, कर्मचारिणः च यिनवाङ्ग-नगरे लोड् करिष्यामः इति आशास्महे। वाहनकम्पनीनां द्वितीयः समूहः कदा आगमिष्यति इति स्पष्टा योजना नास्ति, परन्तु हुवावे सर्वैः वाहनकम्पनीभिः सह सम्पर्कं कुर्वन् अस्ति। " " .

जू ज़िजुन् इत्यस्य मतेन वाहनकम्पनीनां सहभागिता उत्पादानाम् समाधानानाञ्च क्रयणं विना केवलं वित्तीयनिवेशः न भवितुम् अर्हति । यिनवाङ्गः स्वसाझेदारैः सह ठोस-रणनीतिक-सहकारी-सम्बन्धं स्थापयितुं आशास्ति, यः जोखिम-साझेदारी-लाभ-साझेदारी-साक्षात्कारस्य आधारः अस्ति, तथा च विद्युत्-युक्तस्य बुद्धिमान् च मुक्त-मञ्चस्य निर्माणस्य पूर्वापेक्षा अपि अस्ति

हुवावे ऑटो बीयू इत्यस्य पूर्वमेव ७,००० तः अधिकानां जनानां अनुसंधानविकासदलः अस्ति तथा च अनुसंधानविकासे ४० अरब युआन् अधिकं निवेशः कृतः अस्ति । अस्मिन् वर्षे प्रथमार्धे हुवावे ऑटो बीयू लाभं कृतवान्, पूर्णवर्षस्य लाभं प्राप्तुं च अपेक्षा अस्ति ।

अद्यैव साइरस इत्यनेन प्रकटितानां प्रासंगिकप्रतिवेदनानां अनुसारं हुवावे इत्यस्य वाहनस्य बीयू सकललाभमार्जिनं ५५.३६% यावत् अस्ति । तथा च सीमान्तव्ययस्य न्यूनतायाः कारणात् हुवावे-संस्थायाः वाहन-बीयू-सॉफ्टवेयर-सेवा-व्यापारस्य सकललाभ-मार्जिनं ८६.१७% यावत् अभवत् । इदं उच्चं सकललाभमार्जिनमूल्यं यत् वाहनकम्पनीनां कृते कठिनं भवति, तथा च उद्योगे अन्येभ्यः बुद्धिमान् समाधानप्रदातृभ्यः दूरं श्रेष्ठम् अस्ति ये समानबुद्धिमान् व्यवसायान् संचालयन्ति

प्रतिवेदन/प्रतिक्रिया