समाचारं

पूर्व-अमेरिका-बन्दरगाह-प्रहारस्य "चूर्ण-पिल्ला" विस्फोटं कर्तुं प्रवृत्तः अस्ति वा ? तस्य प्रतिक्रियारूपेण जहाजकम्पनयः शुल्कं वर्धयन्ति, maersk-समूहस्य मूल्यं आकाशगतिम्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मंगलवासरे (सितम्बर् २४) यूरोपीयसत्रस्य समये डेन्मार्कदेशे मर्सक्-क्लास-बी-वर्गस्य व्यापारः प्रायः ४.९% अभवत्

दिनाभ्यन्तरे एव विश्वस्य बृहत्तमः नौकायानविशालकायः "संभाव्यश्रमविघटनस्य" उच्चव्ययस्य पूर्तिं कर्तुं अमेरिकीपूर्वतटं खाड़ीतटं च गन्तुं गन्तुं च गच्छन्तीनां सर्वेषां मालवस्तूनाम् "स्थानीयबन्दरगाहविघटनाधिकशुल्कं" योजयितुं स्वस्य निर्णयस्य घोषणां कृतवान्

गतसप्ताहे अन्तर्राष्ट्रीयलॉन्गशोरमेन्स् एसोसिएशन् (ila) इत्यनेन संयुक्तराज्यसमुद्रीसङ्घस्य (usmx) श्रमिकाणां न्यूनवेतनस्य आरोपः कृतः, तस्य २५,००० सदस्येभ्यः धमकी दत्ता यत् यदि ३० सितम्बर् दिनाङ्के अनुबन्धस्य समाप्तेः पूर्वं नूतनः सौदाः न भवति तर्हि हड़तालं करिष्यन्ति इति।

ila अध्यक्षः हैरोल्ड् डैगेट् इत्यनेन विज्ञप्तौ लिखितम् यत्, "मम सदस्याः एकवर्षात् अधिकं यावत् हड़तालस्य सम्भावनायाः सज्जतां कुर्वन्ति। यदि नूतनः अनुबन्धसम्झौता न भवति तर्हि सुप्तः दिग्गजः २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमे दिने गर्जति

मीडिया-अनुसारं अयं समाप्तः अनुबन्धः मेन-टेक्सास्-योः मध्ये सर्वान् बन्दरगाहान् आच्छादयति, यत्र अमेरिकी-नौकायान-मात्रायाः प्रायः ६०% भागः सम्मिलितः अस्ति, तेषां बन्दीकरणेन अमेरिकी-अर्थव्यवस्थायां "विनाशकारी प्रभावः" भविष्यति

शुक्रवासरे न्यूयॉर्क-न्यूजर्सी-नगरयोः बन्दरगाह-प्राधिकरणयोः प्रवक्ता मीडिया-माध्यमेभ्यः अवदत् यत् बन्दरगाह-प्राधिकरणं "समग्र-आपूर्ति-शृङ्खलायां भागिनानां सह समन्वयं कुर्वन् अस्ति यत् किमपि सम्भाव्यं प्रभावं सम्बोधयितुं शक्नुमः" इति प्रवाहितः, राष्ट्रिय अर्थव्यवस्थायाः प्रचारं कुर्वन्तु।”

परन्तु सोमवासरपर्यन्तं ila तथा usmx इत्येतयोः मध्ये अद्यापि दूरं दृश्यते स्म, यतः उभयपक्षेण वार्तालापस्य इच्छायाः विषये परस्परविरोधिनः वक्तव्याः निर्गताः। यूएसएमएक्स इत्यनेन उक्तं यत्, तया आईएलए-सङ्गठनेन सह संलग्नतायाः, पुनः वार्तायां आरम्भस्य च बहुविधाः प्रयासाः कृताः, "किन्तु वयं सभायाः समयनिर्धारणं कर्तुं असमर्थाः एव तिष्ठामः" इति ।

अस्य मासस्य आरम्भे भूमध्यसागरीयनौकायानकम्पनी (msc) ग्राहकानाम् सूचनां दत्तुं अग्रणी अभवत् यत् सा अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य कंटेनरेषु "आपातकालीन-सञ्चालन-अतिभारं" आरोपयिष्यति इति पश्चात् सीएमए सीजीएम, हापाग्-लॉयड् इत्यादयः प्रसिद्धाः जहाजकम्पनयः अपि तथैव अतिरिक्तशुल्कं स्वीकृतवन्तः ।

स्रोतः - हापाग्-लॉयड् आधिकारिकजालस्थलम्

मर्स्कसहितानाम् जहाजकम्पनीनां कृते सम्भाव्यहड़तालेन हालवर्षेषु वैश्विकव्यापारे व्यवधानं गभीरं भविष्यति, येन ते ग्राहकानाम् मालवाहनस्य दरं वर्धयिष्यन्ति यथा ते कोरोनामहामारीकाले लालसागरस्य चक्करस्य समये कृतवन्तः।

अमेरिकी-हड़तालः केवलं एकसप्ताहं यावत् भवति चेदपि तस्य आपूर्तिशृङ्खलायां महत् प्रभावः भवितुम् अर्हति, येन चतुःषड्-सप्ताहपर्यन्तं व्यत्ययः भवितुम् अर्हति इति मर्स्क् इत्यनेन उक्तम् । आक्सफोर्ड-अर्थशास्त्रस्य सहायक-अर्थशास्त्रज्ञः ग्रेस् ज़्वेमर इत्यस्याः प्रतिवेदने उक्तं यत् "द्वितीयसप्ताहस्य हड़तालेन २०२५ पर्यन्तं आपूर्तिशृङ्खलाः बाधिताः भवितुम् अर्हन्ति" इति ।

दिने जहाजमूल्यनिर्धारणमञ्चस्य क्षेनेटा इत्यस्य मुख्यविश्लेषकः पीटर सैण्ड् अवदत् यत्, "परिणामाः अतीव गम्भीराः भविष्यन्ति। सम्प्रति समुद्रे अरबौ डॉलररूप्यकाणां मालाः अमेरिकादेशं प्रति गच्छन्ति, एतानि जहाजानि च परिवर्तयितुं वा गन्तुं वा न शक्नुवन्ति संयुक्तराज्यस्य पश्चिमतटः" इति ।