समाचारं

इन्टेल् क्वाल्कॉम् इत्यनेन अधिग्रहीतुं न शक्यते, विश्लेषकाः च बीजानि निप् कर्तुं वदन्ति ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतशुक्रवासरे ज्ञातं यत् क्वाल्कॉम् इन्टेल् इत्यस्य अधिग्रहणं कर्तुं शक्नोति, तस्मात् चिप् उद्योगे एकं विशालं संस्थां स्थापयति। एतेन सोमवासरे इन्टेल्-संस्थायाः शेयर-मूल्यं ३% अधिकं वर्धितम्, अनेके निवेशकाः च एषः व्यवहारः उत्तमः इति मन्यन्ते स्म ।

परन्तु सावधानीपूर्वकं अध्ययनं कृत्वा विश्लेषकाः अधिग्रहणस्य विषये निराशावादं प्रकटितवन्तः । सुप्रसिद्धः इलेक्ट्रॉनिक्स-उद्योगस्य विश्लेषकः मिङ्ग्-ची कुओ इत्यनेन उक्तं यत् यदि वास्तवमेव विलयः भवति तर्हि क्वाल्कॉम् इत्यस्य कृते एतत् आपदा भवितुम् अर्हति।

मिंग-ची कुओ इत्यनेन दर्शितं यत् क्वाल्कॉम् इत्यस्य इन्टेल् इत्यस्य अधिग्रहणं केवलं तस्य आर्टिफिशियल इन्टेलिजेन्स सङ्गणकचिप् व्यापारे सहायकं भविष्यति, वर्तमानस्थितिं दृष्ट्वा यदि क्वाल्कॉम् इन्टेल् इत्यस्य अधिग्रहणं न करोति चेदपि व्यक्तिगतसङ्गणकक्षेत्रे तस्य वृद्धिः केवलं शीघ्रं वा पश्चात् वा भविष्यति तदतिरिक्तं विलयनं अधिग्रहणं च क्वालकॉमस्य उपरि महत् वित्तीयदबावं जनयिष्यति तथा च क्वालकॉमस्य लाभप्रदतायां प्रत्यक्षतया प्रतिबिम्बितं भविष्यति।

एतत् मतं सहपाठिभिः अपि पुष्टिः कृता अस्ति । technalysis research इत्यस्य संस्थापकः bob o'donnell इत्यस्य मतं यत् शुद्ध-उत्पाद-दृष्ट्या विलयस्य अधिग्रहणस्य च मूल्यं भवति यतोहि द्वयोः कम्पनीयोः बहुविध-पूरक-उत्पाद-पङ्क्तयः सन्ति

परन्तु सः बोधितवान् यत् वास्तविकविलयस्य अधिग्रहणस्य च सम्भावना अत्यन्तं न्यूना अस्ति, तथा च क्वाल्कॉम् इत्यस्य इन्टेल् पूर्णतया स्वीकारस्य सम्भावना नास्ति, तथा च इन्टेल् इत्यस्य चिप् फाउण्ड्री व्यवसायस्य विनिवेशस्य अधिका सम्भावना वर्तते यस्य धनहानिः निरन्तरं भवति परन्तु सम्प्रति एतादृशं विच्छेदनं सुलभं न भवति ।

एतेषां चिन्तानां अतिरिक्तं विश्लेषकाः इदमपि दर्शितवन्तः यत् क्वालकॉमस्य इन्टेल् इत्यस्य अधिग्रहणेन एण्टीट्रस्ट् अन्वेषणं प्रवर्तयितुं शक्यते एषः चिप् उद्योगस्य इतिहासे बृहत्तमः लेनदेनः भविष्यति तथा च स्मार्टफोनेषु सशक्तं विपण्यभागं युक्तां कम्पनीं अपि निर्मास्यति, व्यक्तिगतम् सङ्गणकाः सर्वराः च विशालाः भागाः सन्ति ।

आत्म-उद्धारः आत्महत्यायां परिणमति ?

विषये परिचिताः जनाः सूचितवन्तः यत् क्वालकॉम् इत्यस्य जूनमासस्य २३ दिनाङ्कपर्यन्तं प्रायः ७.७७ अरब अमेरिकीडॉलर् नकदं नकदसमकक्षं च अस्ति अतः यदि सः इन्टेल् इत्यस्य अधिग्रहणं कर्तुम् इच्छति तर्हि मुख्यतया स्टॉक् फाइनेंसिंग् इत्यादीनां उपयोगं कर्तुं शक्नोति, यत् इक्विटी इत्यस्य महतीं क्षीणं करिष्यति क्वालकॉम निवेशकाः।

स्थापितायाः विशालकायस्य इन्टेल् इत्यस्य अधिग्रहणेन क्वालकॉम् इत्यस्य आर्थिककष्टानि भवितुम् अर्हन्ति, येन तस्य शुद्धलाभमार्जिनं वर्तमानस्य २०% तः न्यूनीभवति, अपि च हानिः अपि दर्शयितुं शक्नोति अतः अनेके विश्लेषकाः आशान्ति यत् क्वाल्कॉम् अभिनयस्य पूर्वं द्विवारं चिन्तयिष्यति इति।

तदतिरिक्तं क्वालकॉम् इत्यनेन कदापि चिप्-कारखानम् न संचालितम् तस्य स्थाने टीएसएमसी इत्यादिषु भागिनेयेषु चिप्स् निर्माति, आर्म इत्यादिभ्यः चिप्-डिजाइन-कम्पनीभ्यः च समर्थनं प्राप्नोति । अस्य अर्थः अस्ति यत् इन्टेल्-संस्थायाः फाउण्ड्री-व्यापारस्य विकासाय आवश्यकः अनुभवः, ज्ञानं च क्वालकॉम्-इत्यत्र नास्ति ।

बर्न्स्टीन् विश्लेषिका स्टेसी रास्गोन् इत्यनेन दर्शितं यत् इन्टेल् इत्यस्य चिप् कारखानाः विशेषतः अमेरिकादेशे तस्य अनेकाः कारखानाः राजनैतिकदृष्ट्या अत्यन्तं महत्त्वपूर्णाः सन्ति अतः तेषां परित्यागस्य सम्भावना नास्ति परन्तु क्वालकॉम् इत्यस्य एतानि कारखानानि रक्षितुं क्षमता नास्ति, अतः सः न मन्यते यत् क्वाल्कॉम् इन्टेल् इत्यस्य कृते उत्तमः प्रबन्धकः भविष्यति ।

केचन विश्लेषकाः अनुमानं कृतवन्तः यत् इन्टेल् विक्रयणस्य अपेक्षया बाह्यवित्तपोषणं कर्तुं अधिकं इच्छुकः भवेत्, यथा अद्यतनघोषणा यत् सः स्वस्य फाउण्ड्रीव्यापारं स्वतन्त्रं करिष्यति इति तदतिरिक्तं अपोलो ग्लोबल मैनेजमेण्ट् इत्यनेन इन्टेल् इत्यस्मै ५ अरब डॉलरस्य निवेशपरामर्शः प्रदत्तः इति सूचनाः सन्ति ।

संक्षेपेण वक्तुं शक्यते यत्, वालस्ट्रीट् सम्प्रति क्वालकॉम-इण्टेल्-योः मध्ये भवितुं शक्नुवन्तः सौदान् विषये आशावादी नास्ति।