समाचारं

अमेरिकी वाणिज्यविभागः : चीनस्य बुद्धिमान् सम्बद्धकारप्रौद्योगिक्याः प्रतिबन्धः, २०२७ तमे वर्षे प्रभावी

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |

सम्पादक |

झीडोङ्गक्सी इत्यनेन २४ सितम्बर् दिनाङ्के ज्ञापितं यत् कालः अमेरिकी वाणिज्यविभागस्य उद्योगसुरक्षाब्यूरो इत्यनेन प्रस्तावितनियमनिर्माणस्य सूचना (nprm) जारीकृता, यत्र राष्ट्रियसुरक्षायाः नामधेयेन प्रस्तावः कृतःचीनदेशात् रूसदेशात् वा विशिष्टं सॉफ्टवेयरं हार्डवेयरं च एकीकृत्य सम्बद्धानां वाहनानां विक्रयणं आयातं वा निषिद्धम् अस्ति ।

प्रस्तावितः नियमः भविष्यतिचीन-रूस-सम्बद्धेषु वाहन-संपर्क-प्रणालीषु (vcs) अथवा स्वचालित-चालन-प्रणालीषु (ads) एकीकृत-हार्डवेयर-सॉफ्टवेयर-योः आयात-विक्रयणं निषिद्धं करोति

vcs इति प्रणालीनां समुच्चयः यत् वाहनस्य बाह्यरूपेण संवादं कर्तुं शक्नोति, यत्र टेलिमैटिक्सनियन्त्रण-एककाः, ब्लूटूथ्, सेलुलर, उपग्रहः, वाई-फाई-मॉड्यूल् च सन्ति एडीएस-प्रणालीषु एतादृशाः घटकाः सन्ति ये अत्यन्तं स्वचालितं वाहनम् चालकं विना कार्यं कर्तुं समर्थयन्ति । एतानि प्रमुखप्रणाल्यानि विशिष्टसॉफ्टवेयर-हार्डवेयर-माध्यमेन संयोजितवाहनानां बाह्यसंयोजनं स्वायत्तचालनकार्यं च साक्षात्करोति ।

एषः नियमः अपि भविष्यतिचीन-रूस-देशेन सह सम्बन्धयुक्तानां निर्मातृणां कृते अमेरिका-देशे vcs-हार्डवेयर-वा सॉफ्टवेयर-अथवा ads-सॉफ्टवेयर-युक्तानि सम्बद्धानि वाहनानि विक्रेतुं निषेधं करोति, यद्यपि वाहनस्य निर्माणं संयुक्तराज्ये अस्ति

अमेरिकी वाणिज्यविभागेन एकं दस्तावेजं जारीकृतं यत् एतेषु प्रणालीषु दुर्भावनापूर्णप्रवेशः प्रतिद्वन्द्वीनां संवेदनशीलदत्तांशं प्राप्तुं संग्रहणं च कर्तुं शक्नोति तथा च अमेरिकीमार्गेषु वाहनानि दूरतः नियन्त्रयितुं शक्नोति।

प्रस्तावितः नियमः भविष्यतिसार्वजनिकमार्गेषु सर्वेषु चक्रयुक्तेषु वाहनेषु प्रवर्तते, यत्र काराः, ट्रकाः, बसयानानि च सन्ति, परन्तु सार्वजनिकमार्गेषु न प्रयुक्तानि कृषिवाहनानि वा खननवाहनानि वा न प्रभावितं करोतिकारयानम्‌

अमेरिकी वाणिज्यविभागस्य सूचनासञ्चारप्रौद्योगिकीकार्यालयस्य प्रमुखा लिज् कैनन् इत्यनेन भविष्यवाणी कृता यत्,चीनदेशे निर्मितं अमेरिकादेशे विक्रीतं यत्किमपि कारं प्रतिबन्धे समाविष्टं भविष्यति

बाइडेन् प्रशासनं ३० दिवसीयस्य सार्वजनिकटिप्पणीकालस्य अनन्तरं अन्तिमनियमस्य मसौदां करिष्यति तथा च २० जनवरी दिनाङ्के राष्ट्रपतिजो बाइडेन् इत्यस्य कार्यभारं त्यक्तुं पूर्वं स्थायी नियमं कर्तुं योजना अस्ति।

सॉफ्टवेयरप्रतिबन्धः 1000000000000000000000000000000000२०२७ तमे वर्षे ततः परं च मॉडल्, हार्डवेयरप्रतिबन्धः भविष्यतिजनवरी २०२९ अथवा २०३० आदर्शवर्षप्रभावं कुरुत।

एतत् कदमः प्रभावीरूपेण चीनीयकारानाम् ट्रकाणां च अमेरिकीविपण्ये प्रवेशं प्रतिबन्धयति तथा च निर्मातृभ्यः आगामिषु वर्षेषु अमेरिकादेशे विक्रियमाणानां वाहनानां महत्त्वपूर्णं चीनीयसॉफ्टवेयर-हार्डवेयर-आपूर्तिं दूरीकर्तुं बाध्यं करोति

चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियानः २३ सितम्बर् दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने प्रतिक्रियाम् अददात् यत् "सिद्धान्ततः अहं बोधयितुम् इच्छामि यत् चीनदेशः अमेरिकादेशस्य राष्ट्रियसुरक्षायाः अवधारणायाः सामान्यीकरणस्य, चीनसम्बद्धानां कम्पनीनां उत्पादानाञ्च विरुद्धं तस्य भेदभावपूर्णप्रथानां च विरोधं करोति। वयं अमेरिकादेशं आग्रहं कुर्मः यत् सः विपण्यसिद्धान्तानां सम्मानं करोतु तथा च चीनीयकम्पनीभ्यः मुक्तं, निष्पक्षं, पारदर्शकं, अभेदभावपूर्णं च व्यावसायिकवातावरणं प्रदातुम्। चीनदेशः स्वस्य वैधाधिकारस्य हितस्य च रक्षणं दृढतया करिष्यति।

अमेरिकीसरकारस्य अधिकारिणः स्वीकृतवन्तः यत् सम्प्रति अमेरिकीमार्गेषु चीनदेशस्य रूसीदेशस्य वा काराः अत्यल्पाः सन्ति तथा च भविष्ये तेषां कृते राष्ट्रियसुरक्षायाः खतरान् निवारयितुं एषः नियमः उद्दिष्टः अस्ति।

ते अपि प्रकाशितवन्तःवाणिज्यविभागः अन्येषां उद्योगानां मूल्याङ्कनं कुर्वन् अस्ति ये अपि एतादृशी कार्यवाही कर्तुं शक्नुवन्ति, यथा ड्रोन् अथवा मेघमूलसंरचना

एते सर्वकारीयाधिकारिणः अवदन् यत् यतः अमेरिकादेशे चीनीय-रूसी-सॉफ्टवेयरस्य परिमाणं तुल्यकालिकरूपेण सरलम् अस्ति, तस्मात् तस्य निराकरणं तुल्यकालिकरूपेण सरलम् अस्ति, परन्तु हार्डवेयर-आव्हानं अधिका अस्ति, यत्र अधिकजटिल-हार्डवेयर-आपूर्ति-शृङ्खला, अधिक-चीनी-हार्डवेयर् च सन्ति हार्डवेयरप्रतिबन्धः केवलं वाहनसंयोजनप्रणालीनां भागेषु एव प्रवर्तते, चीनदेशे निर्मिताः बैटरीः च नियमेन न आच्छादिताः ।

चीनस्य बुद्धिमान् सम्बद्धकारसॉफ्टवेयरं हार्डवेयरं च प्रतिबन्धयितुं चीनीयकारस्य, सॉफ्टवेयरस्य, भागानां च दमनार्थं अमेरिकादेशस्य नवीनतमः उपायः अस्ति।

अमेरिकीसरकारस्य अधिकारिणः अवदन् यत् एतस्य कदमस्य सप्तमासानां विचारः कृतः, तेषां चिन्ता अस्ति यत् विदेशेषु देशाः अमेरिकनजनानाम् वाहनचालनव्यवहारस्य आँकडान् प्राप्तुं शक्नुवन्ति अथवा अन्तर्जालमाध्यमेन अमेरिकीकारानाम् दूरतः नियन्त्रणं कर्तुं शक्नुवन्ति।

प्रस्तावितेन प्रतिबन्धेन चीनीय-रूसी-वाहननिर्मातृणां कृते अमेरिकीमार्गेषु स्वयमेव चालयितुं शक्यमानानां कारानाम् परीक्षणं कर्तुं निषेधः भविष्यति, अन्येषां अमेरिकीप्रतिद्वन्द्वीनां कृते अपि विस्तारः भवितुम् अर्हति

अमेरिकादेशेन अस्मिन् वर्षे चीनदेशस्य आयातेषु शुल्कं महत्त्वपूर्णतया वर्धितम्, यत्र चीनीयविद्युत्वाहनानां उपरि शतप्रतिशतम् शुल्कं आरोपितम्, तथैव विद्युत्वाहनानां बैटरीषु, प्रमुखखनिजपदार्थेषु च अतिरिक्तशुल्कं आरोपितम्।

अमेरिकी-कम्पनीभ्यः अधिकानि विद्युत्वाहनानि, सौर-वायु-ऊर्जा-परियोजनानि नियोक्तुं प्रोत्साहयितुं अमेरिकी-सर्वकारः उदार-कर-क्रेडिट्-सहायतां च प्रदाति आगामिदशके अस्य कार्यक्रमस्य शतशः कोटिरूप्यकाणां व्ययः भविष्यति इति अपेक्षा अस्ति ।

अमेरिकीसर्वकारस्य अस्य कदमस्य कृते वाहननिर्मातृणां प्रतिरोधस्य सामना कर्तुं शक्यते।

अस्मिन् वर्षे एप्रिलमासे आटोमोटिव् इनोवेशन एलायन्स् इति उद्योगसमूहः चेतवति स्म यत् चीनीयघटकानाम् स्थाने शीघ्रं वैकल्पिकप्रणालीभिः सह परिवर्तनं अतीव कठिनं भविष्यति इति।

“भवन्तः स्विचं प्लटयित्वा विश्वस्य जटिलतमं आपूर्तिशृङ्खलां रात्रौ एव परिवर्तयितुं न शक्नुवन्ति” इति अमेरिकी-प्रमुखानाम् अधिकांशस्य वाहननिर्मातृणां प्रतिनिधित्वं कुर्वतः एलायन्स् फ़ॉर् ऑटोमोटिव् इनोवेशनस्य अध्यक्षः जॉन् बोज्जेला इत्यनेन नूतनवक्तव्ये उक्तं यत्, u.s. auto manufacturing "very कतिचन" वाहननिर्मातारः चीनदेशात् सॉफ्टवेयरं वा हार्डवेयरं वा उपयुञ्जते, परन्तु नियमेन वाहननिर्मातृभ्यः केषुचित् सन्दर्भेषु वैकल्पिकं आपूर्तिकर्तान् अन्वेष्टव्यं भविष्यति तथा च केषाञ्चन अनुपालनाय अधिकसमयस्य आवश्यकता भवितुम् अर्हति

वाहन इलेक्ट्रॉनिक्सस्य प्रसारेन नीतिनिर्मातृणां वाहननिर्मातृणां च कृते दुविधा उत्पन्ना अस्ति । चीनदेशः लिडार इत्यादीनां प्रौद्योगिकीनां आपूर्तिस्य महत्त्वपूर्णः स्रोतः अस्ति । लिडार् वस्तुनां अन्वेषणार्थं प्रकाशस्य उपयोगं करोति, अनेकेषां चालकसहायताप्रणालीनां कृते महत्त्वपूर्णः अस्ति । चीनदेशस्य वाहननिर्मातृभिः अपि केचन उन्नताः स्वयमेव चालनप्रणाल्याः विकासः कृतः अस्ति । यदि अमेरिकी-वाहननिर्मातृणां नवीनतमप्रौद्योगिक्याः उपलब्धिः नास्ति तर्हि तेषां पश्चात् पतनस्य जोखिमः भवति ।

अमेरिकीसर्वकारः "लघुप्राङ्गणानि उच्चभित्तिः च" इति रणनीतिं निरन्तरं कार्यान्वयति, "राष्ट्रीयसुरक्षा" इति वेषं प्रयुज्य चीनदेशे बहुधा प्रौद्योगिकीदबावं वर्धयति, चीनस्य प्रौद्योगिकी-उद्योगस्य विकासं निवारयितुं च सर्वोत्तमप्रयत्नः करोति कानूनद्वारा विदेशेषु विरोधिनां दुर्बलीकरणस्य एषः उपायः वैश्वीकरणस्य आव्हानानां सामना कर्तुं अमेरिकादेशस्य विश्वासस्य अभावं प्रतिबिम्बयति। विपण्यस्वतन्त्रतायाः वकालतम् अधुना अङ्कीयलोहपर्दां पातयित्वा बहुधा विपण्यां हस्तक्षेपं कृतवान् अस्ति ।