समाचारं

शीर्ष १८ मध्ये परिवर्तनं भवति राष्ट्रियपदकक्रीडादलस्य शुभभाग्यस्य कृते अभिनन्दनम् २ क्रमशः विजयाः = शीर्ष ३.जापानेन सहायताः प्रेषिताः चमत्कारः च कृतः।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वकपस्य प्रारम्भिकानि यथा यथा समीपं गच्छन्ति तथा तथा विश्वस्य फुटबॉल-प्रेमिणां ध्यानं पुनः राग-स्वप्न-पूर्णम् अस्मिन् हरित-स्थाने आकृष्टं भवति |. ग-समूहे घोरस्पर्धायां प्रत्येकं दलं योग्यतां प्राप्तुं निराशसङ्घर्षं प्रारब्धवान् । यद्यपि चीनीयदलं सम्प्रति क्रमाङ्कस्य अधः अस्ति तथापि अस्मिन् अराजकयोग्यतायाः परिस्थितौ ते अद्यापि चमत्कारं सृज्य प्रतिहत्यां प्राप्तुं अपेक्षिताः सन्ति

प्रथमयोः दौरयोः अनन्तरं समूहस्य स्थितिः जटिलचित्रमिव अस्ति दलानाम् मध्ये बलस्य अन्तरं, श्रेणीस्थितिः च भ्रान्तिकः आकर्षकः च अस्ति । उत्कृष्टप्रदर्शनेन जापानीदलं द्वयोः क्रीडायोः विजयं प्राप्य दृढतया प्रथमस्थानं प्राप्तवान्, ६ अंकैः प्याक् अग्रणी अभवत् । सऊदीदलेन निकटतया अनुसृत्य ते ४ अंकैः द्वितीयस्थानं प्राप्तवन्तः ।

परन्तु सऊदी-दलस्य प्रदर्शनं तस्य क्रमाङ्कनस्य अनुरूपं न अभवत् । यदि प्रथमपरिक्रमे चीनीयदलस्य अप्रत्याशितविफलता, प्रशिक्षकस्य इवान् इत्यस्य अतिरूढिवादी सामरिकव्यवस्था च न स्यात् तर्हि सऊदीदलस्य वर्तमानबिन्दवः सम्भवतः केवलं १ बिन्दौ एव तिष्ठन्ति स्म। यत्र सऊदी-दलः गृहे इन्डोनेशिया-दलेन बद्धः आसीत् तस्मात् मेलनात् द्रष्टुं न कठिनं यत् तेषां वास्तविक-शक्तेः श्रेणी-स्थापनस्य च मध्ये महत् विपरीतता अस्ति |. अतः अस्माकं कृते कारणं वर्तते यत् सऊदी-दलः बहिः जगति अतिमूल्याङ्कितः दलः अस्ति।

अस्मिन् अराजकस्थितौ बहरीन-दलः, इन्डोनेशिया-दलः च क्रमशः ३ अंकैः २ अंकैः च तृतीयचतुर्थस्थानं प्राप्तवन्तौ । ज्ञातव्यं यत् पूर्व एशिया-देशस्य आधिपत्यं आस्ट्रेलिया-दलम् अप्रत्याशितरूपेण केवलं १ अंकं प्राप्य पञ्चमस्थानं प्राप्तवान् । प्रथमयोः दौरयोः आस्ट्रेलिया-दलः प्रथमं बहरीन-दलेन दुःखितः अभवत्, ततः इन्डोनेशिया-दलेन सह बद्धः अभवत् प्रदर्शनं विनाशकारी आसीत् ।

अधिकं दुर्गतिम् अकुर्वन् आस्ट्रेलिया-दलस्य प्रशिक्षकः अलेक्जेण्डर्-आर्नोल्ड् अस्मिन् महत्त्वपूर्णे क्षणे राजीनामा दातुं चितवान्, अतः अयं पूर्वशक्तिशाली नेता विना लज्जाजनकस्थितौ त्यक्तवान् यद्यपि नूतनः प्रशिक्षकः कार्यभारं स्वीकृतवान् तथापि सामरिकव्यवस्थायाः समायोजनं पुनर्निर्माणं च कर्तुं दलस्य कृते समयः स्यात् । एतेन चीनीयदलस्य कृते अग्रिमे क्रीडने सुवर्णमवकाशः प्राप्यते इति न संशयः ।

एतादृशी स्थितिः सम्मुखे यद्यपि चीनीयदलं सम्प्रति क्रमाङ्कस्य अधः अस्ति तथापि पूर्वदलैः सह अन्तरं न प्राप्यते एकस्मिन् क्रीडने विजयः चीनीयदलस्य क्रमाङ्कने पृथिवीकम्पनं परिवर्तनं कर्तुं पर्याप्तम् । अतः आस्ट्रेलिया-दलेन सह स्पर्धायां चीनी-दलेन सर्वं बहिः गत्वा विदेश-क्रीडायां यदा प्रतिद्वन्द्वी अद्यापि स्थिरः नास्ति तदा ३ अंकं प्राप्तुं प्रयत्नः करणीयः

पूर्वं एएफसी-चैम्पियन्स्-लीग्-क्रीडायां आस्ट्रेलिया-लीग-विजेता सेण्ट्रल्-कोस्ट्-मरीनर्स्-क्लबः शाण्डोङ्ग्-तैशान्-इत्यनेन सह दुःखदः पराजयः अभवत् चीनदेशस्य दलं बहरीनदलस्य उदाहरणम् अनुसृत्य एतत् अवसरं गृहीत्वा पृथिवीविध्वंसकं दुःखं सम्पन्नं कर्तुं पूर्णतया समर्थम् अस्ति।

तदनन्तरं तत्क्षणमेव चीनीयदलं इन्डोनेशियादेशस्य दलस्य सामना कर्तुं स्वगृहाङ्गणं प्रति प्रत्यागमिष्यति। चीनीयदलस्य कृते एषः क्रीडा निःसंदेहं सर्वाणि ३ अंकाः प्राप्तुं तेषां सर्वाधिकं आशाजनकं युद्धम् अस्ति । यदि सः आस्ट्रेलिया-दलस्य पराजयस्य अवशिष्टशक्तेः लाभं ग्रहीतुं शक्नोति तर्हि चीन-दलस्य द्वयोः क्रीडा-विजयस्य क्रमः अपेक्षितः अस्ति । एकदा एतत् लक्ष्यं प्राप्तं जातं चेत् चीनीयदलस्य अंकाः शीघ्रमेव ६ अंकाः यावत् वर्धन्ते, पूर्वदलैः सह तालमेलं धारयन् ।

अस्मिन् महत्त्वपूर्णे क्षणे जापानी-दलस्य सामना सऊदी-दलस्य, आस्ट्रेलिया-देशस्य च दलस्य च सामना भविष्यति । जापानीदलस्य वर्तमानशक्तिः, स्थितिः च दृष्ट्वा तेषां कृते क्रमशः चत्वारि विजयानि प्राप्तुं कठिनं न भवति । अस्य अर्थः अस्ति यत् जापानीदलः चीनीयदलस्य प्रमुखप्रतियोगिद्वयं वस्तुतः निरुद्धं करिष्यति तथा च चीनीयदलस्य न्यूनातिन्यूनं शीर्षत्रयेषु स्थानं प्राप्तुं दृढं सहायतां प्रदास्यति।

अवश्यं, एतत् लक्ष्यं प्राप्तुं चीनीयदलस्य कौशलस्य, रणनीतिस्य च, मानसिकदशा, शारीरिकभण्डारस्य च दृष्ट्या अपि पूर्णतया सज्जतायाः आवश्यकता वर्तते तकनीकी-रणनीतिक-स्तरस्य चीन-दलस्य आस्ट्रेलिया-दलस्य, इन्डोनेशिया-दलस्य च भिन्न-भिन्न-लक्षणानाम् आधारेण व्यावहारिक-रणनीतिक-योजनानि विकसितुं आवश्यकता वर्तते ऑस्ट्रेलिया-दलस्य सम्मुखीभूय चीनी-दलेन प्रशिक्षणपरिवर्तनानन्तरं अस्थिरतायाः पूर्णतया उपयोगः करणीयः, स्वस्य आक्रामक-अग्निशक्तिं सुदृढं कर्तव्यं, यथाशीघ्रं गतिरोधं भङ्गयितुं च प्रयत्नः करणीयः

इन्डोनेशिया-दलस्य सामना कुर्वन् चीनी-दलस्य गृहे गटर-मध्ये पलटनं न भवेत् इति रक्षात्मक-अन्तस्य स्थिरतायाः विषये ध्यानं दातव्यम् । मानसिकदशायाः दृष्ट्या चीनीयदलस्य शान्तं आत्मविश्वासयुक्तं च भवितुं आवश्यकता वर्तते, तथा च प्रबलविरोधिनां तनावपूर्णवातावरणस्य च सम्मुखे स्वस्य मानसिकतां समायोजयितुं, एकाग्रतां स्थापयितुं, सर्वोत्तमरूपेण प्रदर्शनं कर्तुं च शक्नुवन्ति

अन्ते शारीरिक-भण्डारस्य दृष्ट्या विश्व-प्रारम्भिक-क्रीडायां कठिन-कार्यक्रमस्य, भयंकर-प्रतियोगितायाः च कारणात् चीनीय-दलस्य सदस्यैः दैनिक-प्रशिक्षणे शारीरिक-प्रशिक्षणं सुदृढं कर्तव्यं, तथा च सुनिश्चितं कर्तव्यं यत् ते क्रीडायाः समये सर्वदा पर्याप्तं शारीरिक-शक्तिं धारयन्ति येन विविध-चुनौत्यस्य सामना कर्तुं शक्नुवन्ति |. एवं एव चीनीयदलः अस्मिन् योग्यतास्थानयुद्धे विशिष्टः भूत्वा स्वस्य चमत्कारं निर्मातुम् अर्हति ।