समाचारं

अर्थव्यवस्थां उत्तेजितुं केन्द्रीयबैङ्केन बहुविधाः प्रमुखाः उपायाः आरब्धाः सन्ति। मया सह कियत् सम्बन्धः ?

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य बृहत् कदमः सर्वे उपभोगस्य उत्तेजनस्य, अर्थव्यवस्थायाः उत्तेजनस्य च विषयाः सन्ति ।

1. निक्षेपभण्डारं 50 आधारबिन्दुभिः (0.5%) न्यूनीकरोतु तथा च 1 खरब युआनस्य दीर्घकालीनतरलतां प्रदातु। विपण्यतरलतास्थितेः आधारेण भविष्ये २५-५०bps इत्येव अधिकं न्यूनीकर्तुं शक्यते ।

2. 7-दिवसीयविपरीतरेपो 20 आधारबिन्दुभिः न्यूनीकरोतु, तथा च एकत्रैव एलपीआर-निक्षेपव्याजदराणि न्यूनीकरोतु;

3. विद्यमानं बंधकव्याजदरं नवीनतमनिर्गमनस्तरस्य समीपे न्यूनीकरोतु, यत्र औसतेन 50 आधारबिन्दुषु न्यूनता भवति।

4. प्रथमस्य द्वितीयस्य च गृहस्य पूर्वभुक्ति-अनुपातः एकीकृतः भवति, द्वितीयगृहस्य च पूर्व-भुगतान-अनुपातः 25% तः 15% यावत् न्यूनीकृतः भवति ।

……

उपर्युक्तचत्वारि वस्तूनि प्रत्यक्षतमानि, समीक्षात्मकानि, महत्त्वपूर्णानि च नीतयः भवितुम् अर्हन्ति, ते अपि अस्माकं सामान्यजनानाम् अत्यन्तं निकटतया सम्बद्धाः सन्ति ।

प्रथमद्वयं स्पष्टम्, ते विपण्यं प्रति तरलतां मुक्तुं, बङ्कानां वित्तीयऋणव्ययस्य न्यूनीकरणाय च सन्ति ।

निक्षेपभण्डारं न्यूनीकृत्य बङ्केभ्यः केन्द्रीयबैङ्काय आरएमबी-१ खरबं धनं समर्पयितुं न प्रयोजनं भविष्यति, अतः बङ्कानां प्रचुरं तरलता भविष्यति;

७ दिवसीयविपरीतपुनर्क्रयणस्य न्यूनीकरणस्य अर्थः अस्ति यत् केन्द्रीयबैङ्केन बङ्केभ्यः ऋणं दत्तस्य ऋणस्य व्याजदरः न्यूनीकरोति;

युगपत् निक्षेपव्याजदराणां न्यूनीकरणस्य अर्थः भविष्यति यत् उपभोक्तृणां बचतव्याजदराणि अपि न्यूनानि भविष्यन्ति ।

वयं सर्वे जानीमः यत् निवासिनः निक्षेपाः, केन्द्रीयबैङ्केन वाणिज्यिकबैङ्केभ्यः ऋणं दत्तं धनं च बैंकनगदस्य मुख्यस्रोतः भवति, बङ्कानां कृते अपि बृहत्तमः व्ययः भवति

अधुना बैंकस्य व्ययपक्षे आर्थिकदबावः बहु न्यूनीकृतः अस्ति ।

किमर्थं वयं बङ्कानां पूंजीव्ययस्य न्यूनीकरणं कर्तव्यम् ?

यतः अस्मिन् समये केन्द्रीयबैङ्कस्य आरआरआर-कटाहस्य व्याजदरे-कटाहस्य च परमं उद्देश्यं तृतीयचतुर्थ-उपायानां कृते अस्ति यत् जनानां उपरि दबावं निवारयितुं सम्पत्ति-विपण्यं च उत्तेजितुं च।

दीर्घकालीनः अफवाः विद्यमानः बंधकव्याजदरः अन्ततः कार्यान्वितः अस्ति, तथा च उपायः अस्ति यत् विद्यमानं बंधकव्याजदरं प्रत्यक्षतया नवीनतमव्याजदरस्तरस्य समीपे न्यूनीकर्तुं शक्यते

अस्माकं सामान्यजनैः सह विशेषतः येषां गृहं क्रीतवन् अस्ति तेषां सह एतस्य बहु सम्बन्धः अस्ति!

यथा, २०२० तमे वर्षे शेन्झेन्-नगरे गृहं क्रीणन्ते सति प्रथमः गृहऋणस्य व्याजदरः ४.९५% यावत् भवति ।

शेन्झेन्-नगरे वर्तमानं प्रथम-गृह-ऋणस्य व्याज-दरः ३.४% अस्ति ।

यदि विद्यमानस्य आवासऋणस्य एतत् समायोजनं अनुसृतं भवति तर्हि शेन्झेन् इत्यस्य समायोजनेन प्रत्यक्षतया १५५ आधारबिन्दुभिः न्यूनीकरणं भविष्यति ।

एतत् केवलं महत् लाभसङ्कुलम् अस्ति।

४.९५%, ३० लक्षं बंधकव्याजदरेण, ३० वर्षाणि, १६,००० मासिकं पुनर्भुक्तिः ।

परन्तु ३.४% यावत् परिवर्तनानन्तरं मासिकं भुक्तिः १३,००० युआन् भवति, यत् प्रायः ३,००० युआन् न्यूनम् अस्ति ।

सम्पूर्णे ३० वर्षेषु व्याजं ९७०,००० युआन् न्यूनीकर्तुं शक्यते, यत् प्रायः १० लक्ष युआन् भवति ।

अधोगतिसमायोजनात् पूर्वं

अवतारयित्वा

३,००० युआन्, कुलव्याजं प्रायः १० लक्षं, यत् प्रथमस्तरीयनगरानां कृते अपि महती आर्थिकराहतं भवति ।

भवन्तः वदन्ति यत् तस्य महत् प्रभावः अस्ति वा न वा, तस्य बहु महत्त्वं नास्ति।

तथा च स्पष्टतया, विद्यमानस्य आवासऋणस्य अस्य समायोजनस्य उद्देश्यं बृहत्तमः लाभार्थी च प्रथमस्तरीयाः नगराः सन्ति यथा बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च।

वयं सर्वे जानीमः यत् विद्यमानस्य बंधकव्याजदराणां निम्नसीमा गतवर्षे समायोजिता आसीत्, प्रायः सर्वेषु प्रथमस्तरीयनगरेषु समायोजनं न प्राप्तम्

अस्मिन् साक्षात्कारे राष्ट्रपतिः पानः विशेषतया बोधितवान् यत् बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च नगरेषु विद्यमानबन्धकऋणानां नवनिर्गतऋणानां च मध्ये सर्वाधिकं व्याजदरान्तरं वर्तते।

राष्ट्रपतिः अपि अवदत् यत् यद्यपि एतेन समायोजनेन बैंकस्य आयः आव्हानं प्राप्स्यति तथापि यदि समायोजनं न क्रियते तर्हि शीघ्रं ऋणं परिशोधनं, पुनः व्यापारऋणं च इत्यादीनि बहूनां दुष्टवित्तीयव्यवहाराः वित्तीयव्यवस्थायाः अधिकं हानिं करिष्यन्ति।

विद्यमानस्य आवासऋणस्य समायोजनं सामान्यप्रवृत्तिः इति द्रष्टुं शक्यते ।

तर्हि विद्यमानं बंधकऋणं किमर्थं न्यूनीकरोतु इति चतुर्थः युक्तिः।

प्रथम-द्वितीय-गृहयोः कृते पूर्व-भुगतान-अनुपातं न्यूनीकृत्य १५% यावत् एकीकृत्य स्थापयन्तु ।

चीनदेशे बीजिंग, शाङ्घाई, ग्वाङ्गझौ, शेन्झेन् च नगराणि सर्वाधिकं प्रबलं उपभोगशक्तियुक्तानि नगराणि सन्ति ।

तत्सह एतेषु चतुर्षु नगरेषु सम्पत्तिविपणयः राष्ट्रियसम्पत्त्याः विपण्यस्य मापदण्डाः इति अपि प्रसिद्धाः सन्ति ।

विगतमासेषु केन्द्रीयबैङ्कस्य व्याजदरे कटौतीयाः पृष्ठभूमितः प्रथमस्तरीयनगरेषु सम्पत्तिविपण्यं न मुक्तं जातम्, अद्यापि च गर्ते भ्रमति।

एतेन ज्ञायते यत् जनाः इदानीं गृहं क्रेतुं न अनिच्छन्ति, परन्तु तेषां आयः अपेक्षिता आयः वा न्यूनीभवति इति कारणेन ते गृहं क्रेतुं भीताः सन्ति ।

केवलं स्वव्ययव्ययस्य यथार्थतया न्यूनीकरणेन एव सामान्यजनाः गृहक्रयणं कर्तुं इच्छुकाः भविष्यन्ति ।

एतेषु नगरेषु गृहाणि येषां जनाः सन्ति ते पूर्वमेव अन्येभ्यः अपेक्षया अधिकं व्ययशक्तियुक्ताः धनिनः जनाः सन्ति ।

तेषां भारं न्यूनीकर्तुं, विद्यमानस्य बंधकऋणस्य व्याजदरं न्यूनीकर्तुं, पूर्वभुक्ति-अनुपातं न्यूनीकर्तुं च, विद्यमानस्य बंधकऋणानां एतेषां धनिकस्वामिनः उपभोगं उत्तेजितुं अपि अस्ति

द्वितीयबालस्य सन्दर्भे आवासस्य उन्नयनस्य अपि तत्कालीनम् आवश्यकता वर्तते।

अतः मम मते अस्मिन् समये चतुर्णां प्रमुखानां रणनीतीनां मूलं सम्पत्तिविपण्यं उत्तेजितुं वर्तते।

चीनदेशस्य आर्थिकमन्दतायाः कारणं बहुधा सम्पत्तिविपण्ये मन्दतायाः कारणम् अस्ति ।

चीनस्य अर्थव्यवस्थायाः स्तम्भ-उद्योगत्वेन, अचल-सम्पत्-सम्बद्धाः उद्योगाः, ये एकदा सकलराष्ट्रीयउत्पादस्य ३०% योगदानं ददति स्म, निश्चितरूपेण केवलं अचल-सम्पत्-उद्योगस्य कृते एकवारं पतनं जातं चेत् एकपक्षीयः विषयः न भविष्यति |.

अस्मिन् वर्षे अस्माकं सर्वेषां गहनं भावः अभवत् इति मम विश्वासः अस्ति।

अचलसम्पत्-उद्योगः न म्रियते, केवलं नूतन-अचल-सम्पत्-प्रतिरूपे परिणतुं, अन्तरिक्षस्य कृते समयस्य व्यापारं कर्तुं, तथा च यथार्थतया मृदु-अवरोहणं प्राप्तुं अनुमतिं दातुं अधिकसमयस्य आवश्यकता वर्तते

अद्यतननीतिः अतीव शक्तिशालिनी अस्ति यतोहि जनानां यथार्थतया लाभः अभवत् अहं तस्याः तालीवादनं कर्तुम् इच्छामि!