समाचारं

माओ ज़िन्युः - अहं च मम पत्नी च वेतनेन जीवामः पितामहः अवदत् यत् माओ-परिवारः व्यापारे नास्ति, अतः अस्माभिः केवलं पर्याप्तं धनं व्ययितव्यम्।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

माओ ज़िन्युः - अहं च मम पत्नी च वेतनेन जीवामः मम पितामहः एकदा अवदत् यत् अस्माकं माओ-परिवारः व्यापारं न करोति।

माओ क्षिन्युः - धनस्य विषये अस्माकं दृष्टिकोणम् अपि अतीव सरलम् अस्ति : केवलं पर्याप्तं व्ययम्।

माओ क्षिन्युः एकस्मिन् प्रमुखे कुटुम्बे जातः, तस्य पितामहः च महान् क्रान्तिकारीनेता अध्यक्षः माओ आसीत् । एतादृशेन पारिवारिकपृष्ठभूमिना यदि माओ क्षिन्युः स्वस्य सम्पर्कस्य उपयोगं व्यापारं कर्तुं धनं च कर्तुम् इच्छति तर्हि तत् सुलभं स्यात् ।

परन्तु माओ क्षिन्युः सर्वदा निम्नस्तरीयं जीवनं धारयति, कदाचित् वस्त्रजूताः अपि धारयति, साधारणजनानाम् इव साधारणतया वेषं धारयति च ।

अस्य महत्त्वपूर्णं कारणं अस्ति यत् अध्यक्षः माओ इत्यनेन पारिवारिकनियमाः निर्धारिताः येन माओपरिवारः स्वसम्बन्धानां उपयोगं व्यापारं कर्तुं लाभं च कर्तुं न शक्नोति। क्रान्तिकारिणां प्राचीनपीढी जानाति स्म यत् सत्तायाः उपयोगः कृतः चेत् भ्रष्टाचारः जनयिष्यति अतः तस्य वंशजाः सत्तायाः लाभस्य लोभं न कुर्वन्तु इति कृत्वा अध्यक्षः माओ माओपरिवारस्य कस्यापि व्यापारिकक्रियाकलापस्य भागं ग्रहीतुं प्रतिबन्धं कृतवान्

एकस्मिन् दिने माओ क्षिन्युः तस्य पुत्रः माओ डोङ्गडोङ्गः च गृहे अध्ययनकक्षे विरलं अपराह्णं व्यतीतवान् ।

परन्तु अयं अध्ययनकक्षः दुर्बलतया अलङ्कृतः अस्ति, परितः पुस्तकालयाः विविधैः पुस्तकैः पूरिताः सन्ति, येषु केचन पीताः, काललेशैः च परिपूर्णाः सन्ति विशालाः खिडकयः सूर्यप्रकाशस्य स्पर्शं प्रविशन्ति, येन जनानां शान्तिः, शान्तिः च भवति ।

"पुत्र, आगत्य अवलोकयतु। एतत् भवतः प्रपितामहस्य अध्यक्षस्य माओ इत्यस्य प्रियं पुस्तकम् आसीत् यदा सः युवा आसीत्।"

"अहो? तदा मम प्रपितामहः कानि पुस्तकानि पठितुं रोचते स्म?"

"अस्मिन् पुस्तके मुख्यतया जनानां सेवा कथं करणीयम्, तेषां जीवनं कथं जीवितुं शक्यते इति विषये कथ्यते। भवतः प्रपितामहस्य बाल्यकालात् एव एकः भव्यः आदर्शः अस्ति, यत् अस्य देशस्य जनानां कृते उत्तमं जीवनं अन्वेष्टुम् अस्ति क्षिन्युः शनैः शनैः मार्गं अवदत्।

"तत् एव। पितामहः तदानीन्तनस्य जनानां विषये चिन्तयति स्म।"

माओ क्षिन्युः स्मितं कृत्वा स्वपुत्रस्य शिरः स्पृशन् अवदत्, "न पुत्र। एतत् वस्तुतः अस्माकं माओ-परिवारस्य सुसंगतमूल्यानां प्रतिनिधित्वं करोति, यत् मन्यते यत् यथार्थं सुखं बाह्यभौतिकवस्तूनाम् न, अपितु आन्तरिकसन्तुष्टौ निहितं भवति। मम पितामहः माओ महोदयः .

माओ-परिवारेण निर्धारितः एषः कुलशासनः अद्यपर्यन्तं अनुसृतः अस्ति, माओ-परिवारः अपवादं विना एतस्याः परम्परायाः पालनम् करोति ।

तथापि भविष्यत्पुस्तकानां कृते एतत् सुलभं न भविष्यति । प्रथमं माओ क्षिन्युः पुत्रः अद्यापि युवा आसीत्, तस्य परिवारः किमर्थं धनिकः नास्ति इति न अवगच्छति स्म । स्वपुत्रं पारिवारिकनियमानां कारणानि अवगन्तुं माओ क्षिन्युः विशेषतया तं यान्-आन्-नगरं गन्तुं नीतवान् ।

प्राचीनपीढीयाः क्रान्तिकारिणां जीवनदृश्यानि दृष्ट्वा माओ डोङ्गडोङ्गः गभीरं अनुभवति स्म यत् इदानीं सुखदजीवनं कठिनतया प्राप्तम् इति । यदि प्राचीनपीढीयाः त्यागाः समर्पणं च न स्यात् तर्हि अद्य समृद्धिः न स्यात्।

पुनः आगत्य तस्य पुत्रः अपि पितुः इव परिश्रमेण अध्ययनं, देशसेवा च कर्तुं निश्चयं कृतवान् । सः अध्ययने अत्यन्तं परिश्रमं करोति, भविष्ये च स्वपितुः पदचिह्नानि अनुसृत्य देशे योगदानं दास्यति इति आशां करोति ।

माओ क्षिन्युः माओपरिवारस्य गुणाः पूर्णतया उत्तराधिकाररूपेण प्राप्तवान् इति वक्तुं शक्यते सः भौतिकवस्तूनाम् लोभी नास्ति, अपितु योगदानं दातुं इच्छति । एतेन माओ-कुटुम्बस्य उदात्तं चरित्रम् अपि एकस्मात् पक्षात् दर्शितम् ।

न केवलं माओ झिन्युः परिवारः, अपितु अध्यक्षस्य माओ इत्यस्य प्रायः सर्वे वंशजाः “माओ इत्यस्य परिवारः व्यापारं न करोति” इति पारिवारिकं आदर्शवाक्यं समर्थयन्ति । व्यक्तिगतलाभाय स्वपृष्ठभूमिशोषणं न कृत्वा देशस्य कृते स्वभागं कर्तुं बहु परिश्रमं कृतवन्तः ।

एषा उदात्तभावना प्रशंसनीया अस्ति। अद्यतनसमाजस्य बहवः जनाः धनं प्राप्तुं यत्किमपि कुर्वन्ति तत् कुर्वन्ति, परन्तु माओपरिवारः व्याख्यायते यत् तेषां वास्तविककर्मणां नैतिकता, उत्तरदायित्वं च किम् अस्ति।

माओ ज़िन्युः बाल्यकालात् एव उत्तमं पारिवारिकं शिक्षां प्राप्तवान् तस्य मातापितरौ अध्यक्षस्य माओ इत्यस्य विचारान् बहुवारं प्रवर्तयन् सदैव अखण्डतां स्थापयितुं चेतवन्तौ । स्वस्य आदर्शानां साकारीकरणाय माओ क्षिन्युः महाविद्यालये स्थित्वा अध्यक्षस्य माओ इत्यस्य सैन्यचिन्तने विशेषज्ञतां प्राप्तवान्, अस्मिन् क्षेत्रे उत्तमं परिणामं च प्राप्तवान् ।

माओ क्षिन्युः अपि गर्वम् अकरोत् यत् सः एकस्मिन् दिने अध्यक्षः माओ इव उत्कृष्टः योगदानदाता भविष्यति इति । यदा यदा देशस्य वा जनानां आवश्यकता भवति तदा तदा माओ क्षिन्युः सर्वदा उत्तिष्ठति, अविचलितरूपेण स्वभागं करिष्यति।

माओ-परिवारस्य उदात्त-आध्यात्मिक-दृष्टिकोणं खलु शिक्षणीयम् अस्ति । अद्यतनसमाजस्य नैतिकक्षयः प्रचलितः अस्ति, धनस्य प्रलोभनं च सर्वत्र वर्तते, परन्तु अस्माभिः अद्यापि स्वस्य मूलआकांक्षेषु एव लप्य न्यायस्य न्यायस्य च समर्थनं कर्तव्यम्। माओ-परिवारस्य उदात्तं चरित्रं भविष्यत्-पुस्तकानां कृते निरन्तरं प्रेरयिष्यति यत् ते न्यायं कदापि न विस्मरन्तु, सर्वदा स्वस्य अखण्डतां च निर्वाहयन्तु |