समाचारं

अचलसम्पत्ऋणसमर्थननीतीनां अस्य दौरस्य विषये भवतः किं मतम्? उद्योगः : भेदस्य लक्षणं अतीव स्पष्टं भवति, अद्यापि च अन्तर-बैङ्क-बंधक-हस्तांतरणस्य प्रचारः आवश्यकः अस्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, सितम्बर २४ (रिपोर्टर पेङ्ग केफेङ्ग) २.अद्य प्रातःकाले राज्यपरिषदः सूचनाकार्यालयेन चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग्, राज्यवित्तीयपर्यवेक्षणप्रशासनस्य निदेशकः ली युन्जे, चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वु किङ्ग् च पत्रकारसम्मेलनं कृतवन्तः उच्चगुणवत्तायुक्ता आर्थिकविकासाय आर्थिकसमर्थनस्य।

अस्मिन् काले पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् देशे सर्वत्र प्रथमद्वितीयगृहयोः न्यूनतमं पूर्वभुक्ति-अनुपातः १५% यावत् एकीकृतः अस्ति; अतः, स्थावरजङ्गमऋणस्य समर्थनार्थं केन्द्रीयबैङ्कस्य नूतननीतेः विषये भवतः किं मतम्?

दृष्टिकोणः १ : न्यूनतमं पूर्वभुक्ति-अनुपातं १५% यावत् न्यूनीकृतम् अस्ति कठोरमाङ्गं प्रोत्साहयितुं "उत्तोलनं वर्धयितुं" अपि अर्थः ।

अद्य प्रातःकाले पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् राष्ट्रियस्तरस्य प्रथमद्वितीयगृहयोः भेदः न भविष्यति, न्यूनतमं डाउनपेमेण्ट् अनुपातः १५% इति एकीकृतः भविष्यति। अस्य आधारेण प्रत्येकं स्थानीयता नगरविशिष्टनीतयः कार्यान्वितुं शक्नोति तथा च स्वतन्त्रतया निर्धारयितुं शक्नोति यत् स्वक्षेत्रेषु पूर्वभुगतानानुपातानाम् विभेदितनिम्नसीमाव्यवस्थाः कार्यान्विताः भवेयुः वा इति। वाणिज्यिकबैङ्काः ग्राहकस्य जोखिमरूपरेखायाः इच्छायाः च आधारेण विशिष्टं पूर्वभुगतानानुपातं निर्धारयन्ति ।

अस्मिन् विषये एकस्मिन् दलाली-संस्थायाः स्थूल-विश्लेषकः फाइनेन्शियल-एसोसिएटेड्-प्रेस्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् पूर्व-भुगतानस्य न्यूनीकरणस्य उद्देश्यं तात्कालिक-आवश्यकतायां अधिकान् जनान् "बस-याने" प्रोत्साहयितुं, सम्पत्ति-विपण्ये माङ्गं अधिकं उत्तेजितुं च उद्दिष्टम् अस्ति एकतः, एतत् वास्तविकगृहक्रयणस्य आवश्यकताभिः सह मध्यमवर्गीयसमूहस्य कृते उत्तमं ऋणसमर्थनं दातुं शक्नोति, परन्तु अन्यतरे १५% पूर्वभुक्ति-अनुपातस्य अर्थः ६.७ गुणानां उत्तोलन-अनुपातः अपि भवति यदि गृहमूल्यानि अपरिवर्तितानि तिष्ठन्ति तर्हि गृहक्रेतृणां उत्तोलन-अनुपातः अधिकं वर्धते, निवेशकानां स्वयमेव तर्कसंगतविकल्पानां आवश्यकता वर्तते ।

दृष्टिकोणः २: किफायती आवासपुनर्वित्तपोषणार्थं शतप्रतिशतम् केन्द्रीयबैङ्कवित्तीयसमर्थनस्य अर्थः अस्ति यत् न्यूनावस्थायाः समूहानां आवासस्य आवश्यकतानां समर्थनं वर्धितम्।

अद्य पान गोङ्गशेङ्गः अवदत् यत् केन्द्रीयबैङ्कः किफायती आवासपुनर्ऋणनीतिं अनुकूलितं करिष्यति पूर्वं निर्मितस्य ३०० अरब युआनस्य किफायती आवासपुनर्ऋणस्य अनुपातः ६०% तः १००% यावत् वर्धितः भविष्यति, तथा च बङ्कानां अधिग्रहणसंस्थानां च कृते विपण्य-उन्मुख-प्रोत्साहनं वर्धयिष्यते |

अस्मिन् विषये उपर्युक्तः स्थूलविश्लेषकः फाइनेंशियल एसोसिएटेड् प्रेस इत्यस्य संवाददातारं अवदत् यत् किफायती आवासः नूतनानां नागरिकानां न्यूनावस्थायाः नगरीयसमूहानां च लक्ष्यं भवति, परन्तु तदनुरूपाः प्रतिबन्धाः अपि सन्ति . पूर्वं ६०% समर्थन-अनुपातस्य अर्थः आसीत् यत् स्थानीय-व्यापारिक-बैङ्कैः प्रदत्तस्य किफायती-आवास-ऋणस्य ६०% जोखिम-संपर्कस्य ६०% भागं केन्द्रीय-बैङ्कः सर्वकाराय वहति, शेषं ४०% धनं जोखिमं च स्थानीयैः वहति वाणिज्यिकबैङ्काः। शतप्रतिशतम् समर्थनानुपातस्य अर्थः अस्ति यत् वाणिज्यिकबैङ्काः ऋणं निर्गत्य केन्द्रीयबैङ्कात् शतप्रतिशतं “प्रतिपूर्तिं” प्राप्तुं शक्नुवन्ति, उत्तरार्द्धं च मूलतः सर्वाणि जोखिमानि गृह्णाति एतेन कदमेन स्थानीयसरकारानाम् उत्साहः वर्धते यत् किफायती आवासविकासः भवति तथा च न्यूनावस्थायाः समूहानां आवासक्रयणस्य आवश्यकताः उत्तमरीत्या पूर्तयन्ति।

विश्लेषकस्य मतं यत् उपर्युक्तनीतिद्वयस्य आधारेण केन्द्रीयबैङ्कस्य अभिप्रायः स्पष्टः अस्ति अर्थात् भिन्न-भिन्न-जनसमूहानां कृते लक्षित-विभेदित-ऋण-समर्थन-नीतिः प्रदातुं पूर्वभुक्ति-अनुपात-कमीकरणं मुख्यतया मध्यमवर्गीय-जनानाम् कृते लक्षितम् अस्ति, येषां तात्कालिक-आवश्यकता वर्तते, तथा च किफायती-आवास-पुनर्वित्त-नीतिः मुख्यतया न्यून-आय-जनानाम् कृते लक्षिता अस्ति

दृष्टिकोणः ३ : पुनः बंधकं अधिकं विपण्य-उन्मुखं किन्तु विद्यमानस्य बंधकऋणस्य न्यूनीकरणस्य अपेक्षया अधिकं कठिनम् अस्ति

अद्य, बङ्केषु विद्यमानस्य आवासऋणस्य पुनः बन्धकस्य विषये पान गोङ्गशेङ्गः अवदत् यत् पुनः बन्धकं प्रारम्भिकपदे बङ्कस्य अन्तः कार्यान्वितं भविष्यति, अग्रिमपदं च विचारणीयं भविष्यति यत् बङ्केषु पुनः बन्धकीकरणं आवश्यकं वा इति।

अस्मिन् विषये चीनस्य डाकबचतबैङ्कस्य शोधकर्त्ता लू फेइपेङ्ग् इत्यनेन एसोसिएटेड् प्रेस इत्यस्य संवाददात्रे उक्तं यत् निवासिनः विद्यमानस्य बंधकऋणस्य एकीकृतस्य न्यूनीकरणस्य तुलने प्रायः ५९ आधारबिन्दुभिः विद्यमानस्य बंधकऋणस्य बंधकरूपेण परिवर्तनं भवति स्पष्टतया अधिकं विपण्य-उन्मुखं भवति तथा च गृहक्रयणं कुर्वतां निवासिनः बन्धकदबावं न्यूनीकर्तुं अपि शक्नोति। परन्तु वस्तुनिष्ठतया एषः विधिः स्पष्टतया कठिनतरः अस्ति ।

लू फेइपेङ्ग् इत्यनेन अपि उक्तं यत् यद्यपि विपण्यां स्वराः अभवन् यत् विद्यमानानाम् आवासऋणानां न्यूनीकरणं पुनः बन्धकं च अनुबन्धस्य भावनायाः उल्लङ्घनं करोति तथापि वर्तमानस्य आर्थिकस्थितेः आधारेण एतादृशाः प्रथाः निवासिनः आर्थिकदबावं न्यूनीकर्तुं शक्नुवन्ति तथा च कार्यान्वयनार्थं वास्तवमेव आवश्यकाः सन्ति। पुनर्बन्धकः, विशेषतः पार-बैङ्क-पुनर्बन्धकः, प्रभावीरूपेण बङ्कानां मध्ये प्रतिस्पर्धां उत्तेजितुं शक्नोति, येन गृहक्रेतारः उत्तमं विकल्पं प्राप्तुं शक्नुवन्ति । तत्सह, भविष्ये, वयं प्रत्यक्षतया आवासऋणस्य व्याजदरेण नियमाः योजयितुं विचारयितुं शक्नुमः यत् न्यूनीकर्तुं वा प्रत्यक्षतया बंधकेषु स्थानान्तरितव्यं वा यदि निवासिनः नूतनगृहक्रयणस्य अनुबन्धेषु शर्ताः पूर्यन्ते, येन उत्तमरीत्या क्रीडितुं शक्यते विपण्यस्य भूमिका।

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता पेङ्ग केफेङ्गः)
प्रतिवेदन/प्रतिक्रिया