समाचारं

लघु-कटेषु सिल्क-रोड्-चलच्चित्रमहोत्सवे प्रदर्शितस्य "चाङ्ग'आन्·चाङ्ग'आन्" इति चलच्चित्रस्य प्रीमियरं बृहत्-विषयेण दृश्यते

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य २१ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं चीन-केन्द्रीय-रेडियो-दूरदर्शनेन, शान्क्सी-प्रान्तस्य जनसर्वकारेण, फुजियान्-प्रान्तस्य जनसर्वकारेण च आयोजितः ११ तमे सिल्क-मार्ग-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवः शान्क्सी-नगरस्य शीआन्-नगरे आयोजितः अस्मिन् चलच्चित्रमहोत्सवे प्रदर्शितेषु चलच्चित्रेषु अन्यतमः इति नाम्ना "चाङ्ग'आन्·चाङ्ग'आन्" इति चीन-इरान्-देशयोः सहनिर्मितं प्रथमं "बेल्ट् एण्ड् रोड्" इति विषयकं चलच्चित्रं शीआन्-नगरे २२ सितम्बर्-दिनाङ्के चीनीय-प्रीमियरं कृतवान् तथा च... अस्मिन् वर्षे प्रदर्शितं भविष्यति। शीआन्-नगरे आधारितं चलच्चित्रं चीन-यूरोप-मालवाहन-रेलयानस्य "चाङ्ग'आन्"-इत्यस्य आदर्शरूपेण उपयुज्यते, मुख्यरेखारूपेण चीनीययुवकस्य महिला-छात्रायाः च प्रेमकथां कथयति, सांस्कृतिक-आदान-प्रदानं च दर्शयति , "बेल्ट एण्ड रोड" विकासपरिणामानां सहनिर्माणं कुर्वतां देशानाम् आर्थिकव्यापारसहकार्यम्।

तदतिरिक्तं मध्य एशियायाः देशेभ्यः चीनदेशस्य क्षियान्-नगरं प्रति सांस्कृतिकपर्यटनरेलयानस्य उद्घाटनानन्तरं मध्य एशियादेशेभ्यः पर्यटकाः चीनदेशे यात्रां कर्तुं व्यापारं च कर्तुं एतां रेलयानं गृह्णन्ति इति चलच्चित्रे पूर्वमेव कल्प्यते, अयं आदर्शः च विषये अस्ति यथार्थं भवितुं । अस्मिन् वर्षे जुलैमासे जारीकृते "चीनगणराज्यस्य कजाकिस्तानगणराज्यस्य च संयुक्तवक्तव्ये" उल्लेखः कृतः यत् चीन-मध्य एशिया सांस्कृतिकपर्यटनरेलयानानां प्रक्षेपणस्य संयुक्तरूपेण समर्थनं कर्तुं पक्षद्वयं इच्छुकम् अस्ति, यत्र प्रक्षेपणस्य अन्वेषणं च अस्ति प्रथमा क्षियान्-अल्माटी सांस्कृतिकपर्यटनयानम् ।

(मुख्यालयस्य संवाददाता लियू ताओ हे ताओ)

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।

प्रतिवेदन/प्रतिक्रिया