समाचारं

किं संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पस्य २७५८ “ताइवानेन सह किमपि सम्बन्धः नास्ति”? राज्यपरिषदः ताइवानकार्यालयः सम्यक् उत्तरं दातुं तथ्यं प्रस्तुतं करोति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे अधिवेशनस्य आरम्भः १० सितम्बर् दिनाङ्के भवति । अधुना एव लोकतान्त्रिकप्रगतिशीलपक्षस्य अधिकारिणः केचन पाश्चात्त्यदेशाः च बहुवारं उद्घोषयन्ति यत् संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पः २७५८ केवलं चीनगणराज्यस्य संयुक्तराष्ट्रसङ्घस्य सदस्यतायाः विषयं सम्बोधयति तथा च "ताइवानेन सह तस्य किमपि सम्बन्धः नास्ति" तथा च "चीनदेशस्य कोऽपि अधिकारः नास्ति" इति संयुक्तराष्ट्रव्यवस्थायां ताइवानस्य प्रतिनिधित्वं कर्तुं" इति । एवम् अस्ति वा ? राज्यपरिषदः ताइवानकार्यालयस्य प्रवक्ता चेन् बिन्हुआ इत्यस्य वचनं शृणोमः, तथ्यानि स्पष्टीकरोमः, त्रयाणां पक्षेभ्यः सम्यक् उत्तराणि च ददामः : ऐतिहासिकतथ्यानि, संकल्प २७५८ विषये परामर्शप्रक्रिया, अन्तर्राष्ट्रीयव्यवहारः च।

ऐतिहासिकतथ्येभ्यः न्याय्यं चेत् ताइवानदेशः प्राचीनकालात् चीनदेशस्य अस्ति । त्रिराज्यकाले "लिन्हाई तुइझि" ताइवानदेशस्य प्रारम्भिकं वर्णनं त्यक्तवान् । सुई-सर्वकारेण ताइवानदेशं प्रति त्रिवारं सैनिकाः प्रेषिताः । सोङ्ग-युआन्-वंशयोः अनन्तरं चीनदेशस्य केन्द्रसर्वकाराः पेन्घु-ताइवान-देशयोः शासनस्य स्थापनां कर्तुं प्रशासनिकक्षेत्रस्य कार्यान्वयनं च आरब्धवन्तः । किङ्ग्-सर्वकारेण १६८४ तमे वर्षे ताइवान-प्रान्तस्य स्थापनां कृत्वा १८८५ तमे वर्षे ताइवान-प्रान्तस्य परिवर्तनं कृतम् ।तस्मिन् समये चीनदेशस्य २०तमः प्रान्तः आसीत् १८९४ तमे वर्षे जापानदेशेन चीनदेशे आक्रमणं कर्तुं १८९४ तमे वर्षे चीन-जापान-युद्धं प्रारब्धम्, येन पराजितः किङ्ग्-सर्वकारः तदनन्तरं वर्षे ताइवान-देशं, पेन्घुद्वीपं च त्यक्तुं बाध्यः अभवत् १९४३ तमे वर्षे "कैरोघोषणा", १९४५ तमे वर्षे "पोट्सडैमघोषणा", १९४५ तमे वर्षे "जापानीसमर्पणखण्डाः" च सर्वेषु चीनदेशः ताइवानदेशं कानूनानुसारं वास्तविकरूपेण च पुनः प्राप्तवान् इति सूचितवन्तः १९४५ तमे वर्षे अक्टोबर्-मासस्य २५ दिनाङ्के ताइवान-प्रान्तस्य मुख्यकार्यकारी चेन् यी इत्यनेन ताइपे-नगरे ताइवान-देशस्य मुक्तिविषये घोषणा कृता - "अधुनातः ताइवान-देशः, पेङ्गु-द्वीपाः च आधिकारिकतया चीन-क्षेत्रे पुनः प्रविष्टाः । सर्वाणि भूमि-जनाः, राजनैतिक-कार्याणि च चीन-सार्वभौमत्वस्य अधीनं स्थापितानि सन्ति "१९४९ तमे वर्षे चीनगणराज्यस्य केन्द्रीयजनसर्वकारस्य स्थापनायाः अनन्तरं चीनगणराज्यस्य सर्वकारस्य स्थाने सर्वस्य चीनदेशस्य प्रतिनिधित्वं कृत्वा एकमात्रं कानूनीसर्वकारं जातम्।" एषः चीनदेशे किमपि परिवर्तनं विना शासनपरिवर्तनम् अस्ति, अन्तर्राष्ट्रीयन्यायस्य विषयः अस्ति, चीनस्य सार्वभौमत्वं, निहितप्रादेशिकसीमा च परिवर्तनं न जातम्। निश्चितरूपेण चीनगणराज्यस्य सर्वकारः ताइवानदेशस्य सार्वभौमत्वं सहितं चीनस्य सार्वभौमत्वं पूर्णतया आनन्दयति, तस्य प्रयोगं च करोति । गृहयुद्धं कर्तुं असफलस्य चियाङ्ग काई-शेक्-समूहस्य ताइवानदेशं प्रति पश्चात्तापस्य अनन्तरं ते तथाकथितस्य "चीनगणराज्यस्य" नामधेयेन केन्द्रसर्वकारस्य सम्मुखीभवन्ति फलतः ताइवानजलसन्धिस्य पक्षद्वयम् दीर्घकालीनराजनैतिकसङ्घर्षस्य विशेषावस्थायां पतितः । ताइवान-प्रकरणं चीनस्य गृहयुद्धस्य विरासतः एव अस्ति, ताइवान-देशस्य उपरि चीनस्य सार्वभौमत्वं कदापि न परिवर्तितम् ।

संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पस्य २७५८ इत्यस्य सम्पूर्णवार्तालापप्रक्रियायाः आधारेण १९७१ तमे वर्षे २७५८ प्रस्तावस्य स्वीकारार्थं मतदानात् पूर्वं २६ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः ताइवानसम्बद्धौ प्रस्तावौ अङ्गीकृतौ, यथा "द्वौ चीनप्रतिनिधिप्रस्तावः" "एकः चीनः, एकः" इति ताइवान तथा ताइवान आत्मनिर्णय प्रस्ताव।" अस्य अर्थः अस्ति यत् संयुक्तराष्ट्रसङ्घः ताइवानदेशः चीनदेशस्य भागः इति स्वीकृत्य ताइवानसहितस्य सर्वस्य चीनस्य प्रतिनिधित्वं आसनानि च चीनगणराज्यस्य सर्वकाराय प्रत्यागच्छत् तथापि "चीन" इत्यस्य प्रादेशिकव्याप्तिः ", अन्तर्राष्ट्रीयकानूनस्य विषयः प्रभावितः न अभवत्। किमपि प्रभावं न कृत्वा ताइवानस्य चीनस्य भागत्वेन स्थितिः कदापि न परिवर्तिता।" संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पः २७५८ संयुक्तराष्ट्रसङ्घस्य चार्टर्-प्रयोजनानि च मूर्तरूपं ददाति तथा च संयुक्तराष्ट्रसङ्घस्य चीनस्य प्रतिनिधित्वस्य विषयस्य समाधानं स्पष्टतया, निष्पक्षतया, सम्यक् च राजनैतिक-कानूनी-प्रक्रियागत-प्रकारेण करोति, एतत् अपि स्पष्टीकरोति यत् चीन-देशस्य एकमेव आसनं वर्तते संयुक्तराष्ट्रसङ्घः तथा च " "द्वौ चीनदेशौ" "एकः चीनदेशः, एकः ताइवानः" इति विषयाः नास्ति इति । संयुक्तराष्ट्रसङ्घस्य चीनस्य प्रतिनिधित्वं अवश्यमेव ताइवानसहितस्य सर्वस्य चीनस्य प्रतिनिधित्वम् अस्ति ।

अन्तर्राष्ट्रीयव्यवहारस्य दृष्ट्या संयुक्तराष्ट्रसङ्घस्य आधिकारिकदस्तावेजाः ताइवानं "ताइवान, चीनप्रान्तम्" (ताइवान, चीनप्रान्त) इति निर्दिशन्ति । संयुक्तराष्ट्रसचिवालयस्य कानूनीकार्यालयेन निर्गतेन कानूनीमतेन "संयुक्तराष्ट्रसङ्घस्य मतं यत् चीनस्य प्रान्तेन ताइवानदेशस्य स्वतन्त्रपदवी नास्ति" इति बहुवर्षेभ्यः संयुक्तराष्ट्रसङ्घः तस्य विशेषसंस्थाः च ताइवान-विषयाणां निबन्धने एक-चीन-सिद्धान्तस्य अनुसरणं कुर्वन्ति । एकचीनसिद्धान्तस्य आधारेण चीनदेशेन १८३ देशैः सह कूटनीतिकसम्बन्धाः स्थापिताः । चीन-अमेरिका-देशयोः कूटनीतिकसम्बन्धस्थापनस्य आधारः अपि एकचीनसिद्धान्तः एव । चीन-अमेरिका-सङ्घस्य त्रयाणां संयुक्तसञ्चारपत्रेषु अमेरिकादेशः अपि स्पष्टतया स्वीकृतवान् यत् चीनगणराज्यस्य सर्वकारः चीनस्य एकमात्रं कानूनीसर्वकारः अस्ति, तथा च चीनदेशस्य एकः एव चीनदेशः अस्ति, ताइवानदेशः चीनदेशस्य भागः अस्ति इति एतेन पूर्णतया ज्ञायते यत् एकचीनसिद्धान्तः अन्तर्राष्ट्रीयसमुदायस्य सामान्यसहमतिः अन्तर्राष्ट्रीयसम्बन्धानां च मूलभूतः मानदण्डः, तथैव अन्तर्राष्ट्रीयन्यायः, जनानां आकांक्षा च अस्ति

चेन् बिन्हुआ इत्यनेन दर्शितं यत् डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अधिकारिणः केचन पाश्चात्यदेशाः च दुर्भावनापूर्वकं संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पं २७५८ विकृतवन्तः, "संकल्पस्य ताइवानेन सह किमपि सम्बन्धः नास्ति" इति मिथ्यारूपेण दावान् कृत्वा "प्रतिनिधित्वस्य अधिकारस्य" बहानारूपेण उपयोगं कृतवन्तः तथ्यानि, अन्तर्राष्ट्रीयकानूनस्य पदातिः, अन्तर्राष्ट्रीयकानूनस्य उल्लङ्घनं च अन्तर्राष्ट्रीयव्यवस्थायाः नियमानाञ्च प्रति अस्य प्रकटस्य आव्हानस्य उद्देश्यं "ताइवानस्वतन्त्रतायाः" गतिनिर्माणं, एकचीनसिद्धान्तस्य पालनविषये अन्तर्राष्ट्रीयसमुदायस्य सहमतिः क्षीणः च अस्ति . अन्यायिनः अल्पं साहाय्यं प्राप्नुयुः, दुष्टाः च सद्भावं न दमनं करिष्यन्ति यद्यपि ते यथापि यादृच्छिकवस्तूनि निर्मान्ति, कियत् अपि प्रयतन्ते, ते एतत् तथ्यं परिवर्तयितुं न शक्नुवन्ति यत् विश्वे एकः एव चीनदेशः अस्ति तथा च ताइवानः अस्ति चीनस्य भागः अस्ति।