समाचारं

ताइवान-अधिकारिणः अन्यः राजनैतिककार्याणां अधिकारी पदं त्यक्तवान्! लाई शिबाओ : लाई किङ्ग्डे झेङ्ग वेङ्कनस्य सैनिकानाम् स्वच्छतायै सर्वं कृतवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-अधिकारिणां श्रम-अधिकारिषु मे-मासस्य २० दिनाङ्कात् आरभ्य उच्चस्तरीय-कर्मचारिणां परिवर्तनं जातम् ।प्रथमं ज्ञातं यत् "कार्यबल-विकास-एजेन्सी-निदेशकः" कै मेन्ग्लियाङ्ग्, "उपनिदेशकः" झोङ्ग-जिन्जी च एकस्य पश्चात् अन्यस्य सेवानिवृत्त्यर्थं आवेदनं कृतवन्तौ .अधुना एव "राजनैतिकसचिवः" वाङ्ग अनबङ्गः राजीनामा दत्तवान् इति सूचना अभवत् । विभागस्य प्रासंगिकाः अधिकारिणः पुष्टिं कृतवन्तः यत् वाङ्ग अन्बङ्गः करियरनियोजनकारणात् राजीनामा दत्तवान्, तस्य त्यागपत्रं च कालमेव अनुमोदितम्।

वाङ्ग अनबङ्ग (वामतः प्रथमः) २.

ताइवान-अधिकारिणां श्रमविभागे त्रयः "उपमन्त्रिणः" सन्ति, येषु वाङ्ग अनबङ्गः "राजनैतिक-उपमन्त्री" अस्ति ताइवान सामान्यविश्वविद्यालयस्य राजनीतिविज्ञानविभागे। वाङ्ग अनबङ्गः २०२० तमे वर्षे श्रमविभागस्य "उपमन्त्री" इति पदं स्वीकृतवान्, अप्रत्याशितरूपेण च तस्य त्यागपत्रस्य अनुमोदनं जातम्, तस्य कार्यालयमपि रिक्तं जातम् इति लाइ किङ्ग्डे इत्यनेन कार्यं निरन्तरं कृतम्

कथ्यते यत् वाङ्ग अनबङ्गः ताओयुआन्-नगरस्य सर्वकारे बहुवर्षं यावत् कार्यं कृतवान् यदा झेङ्ग वेङ्कनः ताओयुआन-नगरस्य मेयरः आसीत् सः ताओयुआन-नगरीय-नागरिककार्याणां ब्यूरो, ताओयुआन्-नगरस्य सर्वकारस्य उपमहासचिवः, ताओयुआन्-नगरस्य सामाजिककार्याणां ब्यूरो, इति रूपेण कार्यं कृतवान् । ताओयुआन-नगरस्य श्रम-ब्यूरो, तथा ताओयुआन-नगरस्य सामाजिककार्याणां ब्यूरो-निदेशकः विशेषतया च, सः चीन-विमानसेवायाः पायलट-हड़तालं श्रम-निदेशकरूपेण सम्पादितवान्

ताइवान-अधिकारिणां श्रमविभागस्य एकः अधिकारी पुष्टिं कृतवान् यत् वाङ्ग-अन्बाङ्ग्-इत्यस्य राजीनामा दत्तस्य अनन्तरं हे पेइशान् तत्क्षणमेव शोकं प्रकटितवान्, पुनः तस्य विषये चिन्तयिष्यति इति आशां च कृतवान् तथापि वाङ्गः दृढतया राजीनामा दत्त्वा स्वस्य त्यागपत्रं प्रदत्तवान्, तस्य त्यागपत्रस्य अनुमोदनं च २३ तमे दिनाङ्के अभवत् .

चीनीयस्य कुओमिन्ताङ्गस्य राष्ट्रियप्रतिनिधिः लाई शिबाओ इत्यस्य मतं यत् भ्रष्टाचारस्य कारणेन झेङ्ग वेङ्कनः बाणेन गोलिकापातेन निष्क्रान्तः अभवत्, येन न केवलं झेङ्ग वेङ्कनस्य सेनापतिः अपि प्रभावितः अभवत् झेङ्गस्य जनानां स्वच्छतायै लाइ किङ्ग्डे अधिकारिणां पूर्णप्रयत्नाः इति गण्यते।