समाचारं

“douyin live membership” इति बन्दं कृत्वा त्रीणि महिलाः एकस्मिन् एव “जाले” पतितवन्तः ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भिन्नः दूरभाषः

स एव अलङ्कारः

"douyin live सदस्यता" बन्द करें।

विचारणीया सेवा प्रतीयते

वस्तुतः धैर्येन बुनितं जालम् एव ।

प्रकरणम् १

सुश्री कियान् कतिपयदिनानि पूर्वं विचित्रं दूरभाषं प्राप्तवती अन्यपक्षः डौयिन् ग्राहकसेवा इति दावान् कृतवान् तथा च अवदत् यत् सुश्री कियान् "douyin live membership" उद्घाटितवती अस्ति तथा च तस्याः कृते प्रतिमासं ८०० युआन् वार्षिकशुल्कं च कटौती भविष्यति ९,६०० युआन् आसीत् ।

किआन् महोदया यत् उक्तवती तस्मात् भयभीता अभवत् सा अकारणम् एतावत् धनं हातुं न इच्छति स्म, अतः सा परपक्षं पृष्टवती यत् कथं तत् पिधातव्यम् इति।

अन्यः पक्षः सुश्री किआन् इत्यनेन "douyin payment·account security" इति शब्दैः सह एकस्मिन् जालपुटे प्रवेशं कर्तुं पृष्टवान् । किआन् महोदया ऑनलाइन ग्राहकसेवायां क्लिक् कृतवती, अन्यपक्षः च अवदत् यत् सेवा निष्क्रियं कर्तुं न शक्यते, केवलं हस्तचलितरूपेण एव संचालितुं शक्यते इति।

अतः अन्यपक्षः सुश्री किआन् इत्यस्याः क्यूक्यू-समूहे योजयित्वा सुश्री किआन् इत्यस्याः कार्याणि स्वरमार्गदर्शनं दत्तवान् । किआन् महोदया अवगच्छत् यत् परपक्षेण प्रेषितानां आदेशानां बहुवारं भुक्तिं कृत्वा सा वञ्चिता अभवत्, यस्य कुलम् ६८,००० युआन् अधिकं भवति ।

प्रकरणम् २

हानमहोदयायाः विचित्रः दूरभाषः प्राप्तः तदा अन्यपक्षः तां पृष्टवान् यत् सा टिकटोक् क्रीडति वा इति। अन्यः पक्षः अवदत् यत् हानमहोदयेन डौयिन् सदस्यतासेवा उद्घाटिता, ततः ८०० युआन् मासिकसेवाशुल्कं कटौती भविष्यति।

अन्यपक्षस्य मार्गदर्शनेन हानमहोदया स्वस्य मोबाईलबैङ्किंग् उद्घाट्य परपक्षस्य प्रेरणाम् अनुसृत्य प्राप्तं सत्यापनसङ्केतं परपक्षाय प्रेषितवती ततः हानमहोदयेन ज्ञातं यत् तस्याः कार्डे ५,००० युआन्-रूप्यकाणि दूरं स्थानान्तरितानि सन्ति .

प्रकरण त्रीणि

सुश्री शि इत्यस्याः कृते कश्चन विचित्रः कालः प्राप्तः यः सः डौयिन् ग्राहकसेवा इति दावान् करोति स्म यत् सा डौयिन् लाइव् सदस्यतां उद्घाटितवती यदि सा तत् न बन्दं करोति तर्हि तस्य शुल्कं भवति तथा च तस्याः क्रेडिट् रिपोर्ट् प्रभावितं भविष्यति सेवां बन्दं कर्तुं सहायतां कर्तुं पार्टी।

ततः शि महोदया अन्यपक्षस्य प्रेरणाम् अनुसृत्य मोबाईलबैङ्किंग् तथा वीचैट् पश्चात् सा ज्ञातवती यत् १७,००० युआन् अधिकं व्ययितस्य अव्याख्यातरूपेण सा वञ्चिता अस्ति।

नियमित विश्लेषण

1

प्रथमः चरणः : douyin ग्राहकसेवायाः अनुकरणं कुर्वन्तु

घोटालेबाजः douyin ग्राहकसेवा इति अभिनयं कृतवान् तथा च दावान् अकरोत् यत् पीडितेन "douyin ई-वाणिज्य लाइव प्रसारण सदस्यता" सेवा उद्घाटिता यदि तत् बन्दं न भवति तर्हि शुल्कं स्वयमेव 12 मासान् यावत् क्रमशः कटौती भविष्यति शुल्कं ऋणप्रतिवेदनं अपि प्रभावितं कर्तुं शक्नोति।

2

step 2: "वित्तीयग्राहकसेवाविशेषज्ञेन" सम्पर्कं कुर्वन्तु।

घोटालाबाजः पीडितं मार्गदर्शनं करोति यत् सः सेवां ऑनलाइन बन्दं कर्तुं qq, दूरभाष इत्यादीनां माध्यमेन "रद्दीकरणकेन्द्रेण" सम्पर्कं करोतु, तथा च पीडितः आधारेण बैंकखाते अथवा ऑनलाइन ऋणमञ्चे आवेदनं कृतं ऋणं धनं स्थानान्तरयितुं आग्रहं करोति "खातेः सत्यापनम्" तथा "पूँजीसत्यापनम्" इति निर्दिष्टलेखे ।

3

तृतीयः चरणः : निरन्तरं स्थानान्तरणस्य प्रेरणा

तदनन्तरं "रद्दीकरणकेन्द्रम्" "सञ्चालनदोषः" "लेखापरीक्षाविफलता" इत्यादीनां कारणानां उपयोगेन पीडितं यावत् तस्य बटुकं रिक्तं न भवति तावत् निर्दिष्टे खाते निरन्तरं धनं स्थानान्तरयितुं प्रलोभयति स्म

पुलिस स्मरण

लाइव प्रसारणस्य अनन्यसदस्यतायाः अवधिः समाप्तः भवति

प्रशंसकाः नवीकरणं कर्तव्यं वा इति चयनं कर्तुं शक्नुवन्ति

यदि नवीकरणं न भवति

अर्थात् स्वयमेव निष्क्रियः भवति

अतिरिक्तशुल्कं न गृह्यते

यदि भवन्तः तत्सम्बद्धानां समस्यानां सम्मुखीभवन्ति

आधिकारिकमञ्चद्वारा सत्यापनं कर्तुं शक्यते

यदि भवन्तः यदृच्छया वञ्चिताः भवन्ति

तत्क्षणं पुलिसं सम्पर्कं कुर्वन्तु!