समाचारं

विद्यमानस्य बंधकव्याजदराणां सम्पत्तिविपण्ये कियत् प्रभावः भविष्यति? |पुराण जियांग कानफांग

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता जियांग मिन्हुआ
अद्य प्रातःकाले केन्द्रीयबैङ्केन अन्यविभागैः च स्थावरजङ्गमवित्तीयनीतिः घोषिता यथा विद्यमानबन्धकव्याजदराणां न्यूनीकरणं, द्वितीयगृहऋणस्य पूर्वभुगतानानुपातस्य न्यूनीकरणं च, यत् ब्लॉकबस्टरं इति वक्तुं शक्यते।
किमर्थं स्थावरजङ्गमस्य वित्तीयशिथिलीकरणस्य च प्रोत्साहननीतीनां नूतनः दौरः मुक्तः भवति? वर्तमान सम्पत्तिविपण्यम् अद्यापि मन्दं वर्तते, प्रोत्साहननीतीनां उन्नयनं वर्धनं च आवश्यकम् इति वक्तुं नावश्यकता वर्तते ।
देशस्य ७० नगरेषु आवासमूल्यानां आँकडानि दर्शयन्ति यत् प्रथम-द्वितीय-तृतीय-स्तरीयनगरेषु नवनिर्मितानां वाणिज्यिक-आवासीय-भवनानां विक्रयमूल्येषु अगस्त-मासे क्रमशः ०.३%, ०.७%, ०.८% च मास-मासस्य न्यूनता अभवत् अन्ये आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं राष्ट्रव्यापिरूपेण नवनिर्मितानां वाणिज्यिकगृहाणां विक्रयक्षेत्रं वर्षे वर्षे १८% न्यूनीकृतम्, आवासीयविक्रयक्षेत्रे न्यूनता २०.४% यावत् अभवत् द्रष्टुं शक्यते यत् यद्यपि अस्मिन् वर्षे मेमासे बंधकव्याजदराणां निम्नसीमायाः निष्कासनं, पूर्वभुक्ति-अनुपातस्य न्यूनीकरणं च सहितं प्रारम्भिक-शिथिल-नीतीनां श्रृङ्खलां क्रमेण न्यूनीकृतम् अस्ति विगतमासेषु, प्रोत्साहननीतीनां नूतनं चक्रं च अपेक्षितम्।
विपणः दीर्घकालं यावत् विद्यमानस्य बंधकव्याजदरेषु न्यूनीकरणस्य कृते आह्वानं कुर्वन् अस्ति, अद्य च अन्ततः आधिकारिकघोषणा प्राप्ता, यत् बंधकऋणस्वामिनः कृते स्पष्टतया महती वार्ता अस्ति। वस्तुतः गतवर्षे विद्यमानाः प्रथमगृहऋणव्याजदराः एकरूपेण न्यूनीकृताः, परन्तु एतेन विद्यमानद्वितीयगृहऋणग्राहकानाम् लाभः न अभवत् । अस्य न्यूनीकरणस्य बृहत्तमाः लाभार्थिनः निःसंदेहं विद्यमानाः द्वितीयगृहबन्धकग्राहकाः सन्ति अवश्यं, अस्मिन् वर्षे मेमासे बंधकव्याजदरसमायोजनात् पूर्वं प्रथमगृहबन्धकग्राहकाः अपि लाभान्विताः भविष्यन्ति।
यदि 0.5 प्रतिशताङ्कस्य औसतक्षयस्य आधारेण गणना कृता अपि, 2 मिलियन युआन वाणिज्यिकऋणस्य 30 वर्षीयं समानमूलधनं व्याजं च पुनर्भुक्तिविधिं उदाहरणरूपेण गृहीत्वा, मासिकं भुक्तिं प्रायः 600 युआन् न्यूनीकरिष्यते, तथा च भारस्य न्यूनीकरणं भविष्यति प्रभावः नग्ननेत्रेण दृश्यते। वस्तुतः यदि २०२१ तमे वर्षे यदा मार्केट् चरमस्थाने भवति तदा गृहीतं द्वितीयं गृहऋणं भवति तर्हि वर्तमानव्याजदरः अद्यापि ५% तः उपरि अस्ति यदि व्याजदरः नूतनबन्धकव्याजदरस्य (३.२५%) परितः पतति तर्हि... पतनं अधिकं महत्त्वपूर्णं भविष्यति।
अवश्यं विद्यमानबन्धकव्याजदराणां न्यूनीकरणेन नूतनगृहविक्रयणं प्रत्यक्षतया वर्धयितुं न शक्यते। स्पष्टतया लाभार्थीनां पुनः गृहक्रयणस्य आवश्यकता न भविष्यति यतोहि व्याजदरः न्यूनीकृतः अस्ति तथा च मासिकं भुक्तिः न्यूनीकृता अस्ति तथापि एतत् कदमः अन्येषु क्षेत्रेषु उपभोगं उत्तेजितुं साहाय्यं करिष्यति, अतः अर्थव्यवस्थां वर्धयिष्यति, अन्ते च पोषणं करिष्यति पुनः सम्पत्तिविपण्यं प्रति।
द्वितीयगृहऋणस्य पूर्वभुक्ति-अनुपातस्य समायोजनं राष्ट्रियस्तरस्य २५% तः १५% यावत् भवति, यत् प्रथमगृहऋणस्य समानं मानकम् अस्ति, अपि अस्याः नीतेः मुख्यविषयः अस्ति दीर्घकालं यावत् द्वितीयगृहेषु प्रथमगृहेषु च "द्विगुणमानक" नीतिः कार्यान्विता अस्ति । यथा, हाङ्गझौ-नगरे द्वितीयगृहऋणस्य पूर्वभुक्ति-अनुपातः दीर्घकालं यावत् ६०% इति स्थापितः अस्ति, अपि च बीजिंग-नगरे ८०% यावत् अपि अधिकः आसीत् प्रथमद्वितीयगृहयोः पूर्वभुक्ति-अनुपातः समानः भविष्यति इति घोषणा अतीव स्पष्टः संकेतः अस्ति, अर्थात् उन्नतमागधा, कठोर-आवश्यकता च समान-नीति-उपचारं प्राप्नुयुः |. परन्तु यतः द्वितीयगृहक्रेतारः सामान्यतया सुधारस्य माङ्गं कुर्वन्ति तथा च गृहस्य कुलमूल्यं उच्चपक्षे भवति, अतः पूर्वभुक्तिं १५% यावत् न्यूनीकर्तुं मासिकदेयतादाबः अधिकः इति अर्थः hangzhou मध्ये क्रेतारः ये वास्तवतः 15% पूर्वभुक्तिं चयनं करिष्यन्ति, नीतिप्रभावः च स्वाभाविकः अस्ति तत् सीमितम् अस्ति।
तदतिरिक्तं अन्यत् नीतिं यस्याः अचलसम्पत्विपण्ये प्रमुखः प्रभावः अस्ति तस्य घोषणा अद्य मेमासे चीनस्य जनबैङ्केन निर्मितस्य किफायती आवासपुनर्ऋणस्य ३०० अरब युआन् मूलस्य ६०% तः १००% यावत् वर्धिता भविष्यति केन्द्रीयबैङ्कस्य वित्तपोषणसमर्थनं, बङ्कानां अधिग्रहणसंस्थानां च कृते मार्केट-आधारितप्रोत्साहनं सुदृढं करोति। अस्य ऋणकोषस्य उद्देश्यं स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनं भवति यत् ते समुचितमूल्येन सम्पन्नं अविक्रीतं च वाणिज्यिकं आवासं क्रेतुं शक्नुवन्ति, अर्थात् अन्ततः किफायती आवासस्य पूरकत्वेन वाणिज्यिकगृहाणि क्रियन्ते इति सर्वकारः। पूर्वं विविधस्थानेषु एतादृशी कार्याणि कृतानि, परन्तु सामान्यतया तेषां आर्थिककष्टानि अभवन् ।
किफायती आवासस्य पुनर्वित्तपोषणव्याजदरः १.७५% इति कथ्यते, यत् स्थानीयसरकारेभ्यः वाणिज्यिकगृहप्राप्त्यर्थं आर्थिकसहायतां दातुं शक्नोति यत् अपेक्षितुं शक्यते तत् अस्ति यत् भविष्ये सर्वकारस्य वाणिज्यिक-आवास-क्रयणं त्वरितं भवितुम् अर्हति, तथा च विपण्य-सूची-दबावः किञ्चित्पर्यन्तं न्यूनीभवति, यत् विपण्य-अपेक्षासु परिवर्तनं कर्तुं साहाय्यं करिष्यति |.
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया