समाचारं

सुवर्णस्य मूल्यं २६४० डॉलरं अतिक्रम्य नूतनं उच्चतमं स्तरं प्राप्तवान्! यूबीएस भविष्यवाणीं करोति यत् आगामिवर्षे २७०० यावत् भवितुं स्वप्नः नास्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, सितम्बर 24 (सम्पादक झाओ हाओ)यूरोपीयबाजारे मंगलवासरे (सितम्बर् २४) प्रारम्भिकव्यापारे अल्पकालीनरूपेण स्पॉट् सुवर्णस्य मूल्यं १० अमेरिकीडॉलराधिकं वर्धितम्, संक्षेपेण २६४० इति चिह्नं भङ्ग्य, २६४०.१५ अमेरिकीडॉलर् प्रति औंसस्य शिखरं प्राप्तवान्, निरन्तरं सेट् भवति एकः नूतनः ऐतिहासिकः उच्चः।

स्पॉट सुवर्ण समय-साझेदारी चार्ट

प्रेससमये स्पॉट्-सुवर्णस्य मूल्यं किञ्चित् न्यूनीकृत्य प्रति औंसं २,६२९ अमेरिकी-डॉलर् यावत् अभवत्, यत् वर्षपर्यन्तं २७% अधिकं वर्धितम्, यत् एस एण्ड पी तथा नास्डैक इत्येतयोः मूल्येषु प्रायः २०% वृद्धिः अभवत् तस्मिन् एव काले comex gold futures main link इत्यस्य मूल्यं अपि ऐतिहासिकं अभिलेखं कृतवान्, यत्र सर्वाधिकं इन्ट्राडे मूल्यं $2,664.6 प्रति औंसम् अस्ति ।

यूबीएस-विश्लेषकाः सोमवासरे प्रकाशिते प्रतिवेदने लिखितवन्तः यत् अभिलेख-उच्च-सुवर्ण-मूल्यानि निरन्तरं प्रकाशयितुं शक्नुवन्ति यत्, "यद्यपि अभिलेख-उच्च-मूल्यानि केषाञ्चन निवेशकान् निरुद्धं कर्तुं शक्नुवन्ति तथापि वयं मन्यामहे यत् सुवर्णम् अद्यापि प्रकाशयितुं शक्नोति इति अनेके कारणानि सन्ति। वृद्धेः स्थानं वर्तते।

स्रोतः - यूबीएस आधिकारिकजालस्थलम्

प्रतिवेदने प्रथमं कारणं उक्तं यत् फेडरल् रिजर्व नीतिं अधिकं सुलभं करिष्यति। तस्मिन् एव दिने बहवः फेडरल् रिजर्व-अधिकारिणः अपि बहिः जगति पुष्टिं कृतवन्तः यत् भविष्ये व्याजदरेषु कटौतीं कर्तुं अधिकाः अवसराः भवितुम् अर्हन्ति, वर्तमाननीतिव्याजदरेण अद्यापि अमेरिकी-अर्थव्यवस्थायां महत् दबावः भवति इति च सूचितम्

गतसप्ताहे फेड् संघीयनिधिदरस्य लक्ष्यपरिधिं ५० आधारबिन्दुभिः न्यूनीकृत्य ४.७५% तः ५% पर्यन्तं स्तरं प्राप्तवान् । प्रकाशितं "बिन्दुप्लॉट्" दर्शयति यत् १९ नीतिनिर्मातारः समग्रतया मन्यन्ते यत् वर्तमान आधारेण वर्षस्य अन्ते यावत् व्याजदरेषु अतिरिक्तरूपेण ५० आधारबिन्दुभिः कटौती भविष्यति।

शिकागो फेडस्य अध्यक्षः गूल्सबी इत्यनेन उक्तं यत्, "अगामिषु १२ मासेषु व्याजदराणि तटस्थस्तरस्य समीपं न्यूनीकर्तुं दीर्घः मार्गः अस्ति।" शेषद्वयं व्याजदरसमागमम् अस्मिन् वर्षे।

सीएमई समूहस्य "फेड वॉच" इति साधनं दर्शयति यत् मार्केट् इत्यस्य अपेक्षा अस्ति यत् केन्द्रीयबैङ्कः नवम्बरमासस्य बैठक्यां व्याजदरेषु २५ आधारबिन्दुभिः ५० आधारबिन्दुभिः च कटौतीं करिष्यति वर्षस्य अन्ते आधारबिन्दवः, एषा अपेक्षा बिन्दु-प्लॉट्-अपेक्षया बहु अधिका भवति ।

आँकडानां दृष्ट्या सोमवासरे एस एण्ड पी ग्लोबल इत्यनेन प्रकाशितस्य सितम्बरमासस्य अमेरिकीविनिर्माणपीएमआई इत्यस्य प्रारम्भिकमूल्यं अपेक्षितापेक्षया न्यूनम् आसीत्, यत् सूचयति यत् विनिर्माणउद्योगस्य संकोचनं अधिकं विस्तारितुं शक्नोति। अस्मिन् सप्ताहे अन्ते अमेरिका व्यक्तिगत उपभोगदत्तांशं प्रकाशयिष्यति प्रतिवेदने pce (personal consumption expenditure) महङ्गानि आँकडानि समाविष्टानि भविष्यन्ति यस्य विषये फेडः सर्वाधिकं चिन्तितः अस्ति।

यूबीएस-प्रतिवेदने टिप्पणी कृता यत् फेडस्य मौद्रिक-शिथिलीकरणस्य दिशि परिवर्तनेन निवेशकानां सुवर्णं धारयितुं अवसरव्ययः न्यूनीकृतः, यत् बहुमूल्यधातुः प्रति उत्साहः वर्धते, “यथा नगदप्रतिफलं न्यूनव्याजदरवातावरणेन क्षीणं भवति , अधिकनिधिः अन्ते सुवर्णादिसम्पत्तौ गन्तुं शक्नोति” इति ।

यूबीएस-द्वारा दत्तं द्वितीयं कारणं यत् "भूराजनैतिकतनावः अधिकः भवति": मध्यपूर्वे द्वन्द्वः रूस-युक्रेन-सङ्घर्षः च अद्यापि समाधानस्य समीपे नास्ति, येन भूराजनीतिक-हेजिंग-उपकरणरूपेण सुवर्णस्य आवश्यकता वर्धते गतसप्ताहे युक्रेनदेशेन रूसस्य गोलाबारूदनिक्षेपद्वये आक्रमणं कृतम्।

कालः इजरायल-रक्षासेना लेबनान-देशे हिज्बुल-लक्ष्येषु बृहत्-प्रमाणेन आक्रमणस्य घोषणां कृतवती । लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन एकं वक्तव्यं प्रकाशितं यत् इजरायलस्य लेबनानदेशस्य अनेकस्थानेषु निरन्तरं वायुप्रहारैः ४९२ जनाः मृताः, १६४५ जनाः घातिताः च।

यूबीएस इत्यनेन इदमपि उल्लेखितम् यत् निवेशकानां केन्द्रीयबैङ्कानां च सुवर्णस्य माङ्गल्यं प्रबलं वर्तते “सम्प्रति आधिकारिकक्रयणानां कुलसुवर्णमागधस्य प्रायः एकचतुर्थांशः भवति, यत् २०२२ तः पूर्वस्य स्तरस्य द्विगुणं भवति ।फेडरल रिजर्वस्य व्याजदरे कटौतीयाः कार्यान्वयनेन सह निवेशस्य माङ्गलिका ईटीएफ-माध्यमेन निवेशकाः अपि गतिं वर्धयन्ति इति दृश्यते” इति ।

"सुवर्णस्य मूल्यवृद्धेः अपि अस्माकं विश्वासः अस्ति यत् सुवर्णस्य हेजिंग-सम्पत्तयः आकर्षकाः एव तिष्ठन्ति, "अतः वयं अस्माकं वैश्विक-रणनीत्यां सर्वोत्तम-निवेशरूपेण सुवर्णे एव तिष्ठामः, २०२५ तमस्य वर्षस्य मध्यभागे यावत् २७०० usd/oz इति लक्ष्यं कृत्वा।

(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया