समाचारं

"क्लाउड् स्टूडेंट्स्" तथा "क्लाउड् कोर्सवेयर" ज्ञानप्रसारणस्य अधिकसंभावनानां तालान् उद्घाटयन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् विद्यालयं प्रति गमनस्य ऋतौ ज्ञानप्राप्त्यर्थं सम्बद्धाः बहवः वार्ताः जनस्य ध्यानं आकर्षयन्ति । यथा, अफलाइनतः ऑनलाइनपर्यन्तं ज्ञानशिक्षणस्य विस्तारः : "मेघछात्राणां" समूहः दिने दिने वर्धमानः अस्ति तथा च नूतना शैक्षिकघटना अभवत्। अनेकाः विश्वविद्यालयाः प्राध्यापकाः च लघु-वीडियो-मञ्चेषु पाठ्यक्रमं प्रदास्यन्ति, छात्राः च पटलद्वारा विशेषज्ञानां प्रचारं श्रुत्वा प्रश्नानाम् उत्तरं दातुं शक्नुवन्ति । अन्यत् उदाहरणं ऑनलाइनतः अफलाइनविज्ञानलोकप्रियीकरणं प्रति संक्रमणम् अस्ति: अनेके लोकप्रियविज्ञानस्य लघुवीडियोनिर्मातारः कारवां अनुसृत्य परिसरं प्रति गतवन्तः एतेषु चलविज्ञानवर्गेषु ऑनलाइन "मेघकोर्सवेयर" महत्त्वपूर्णसन्दर्भसामग्री अभवत्
अद्यतनशिक्षासूचनाकरणयुगे "अन्तर्जालः कदापि न समाप्तः कक्षा अभवत्" इति वक्तुं शक्यते ।एतादृशं मेघाधारितं, चलशिक्षणं प्रायः ज्ञानस्य लोकप्रियतां शैक्षिकसंसाधनानाम् पूरकत्वेन च भूमिकां निर्वहति, यतः तस्य माध्यमं सार्वत्रिकं भवति तथा च भौगोलिकप्रतिबन्धान् अतिक्रमितुं शक्नोति, येन छात्राः "दूरे" सन्ति चेदपि शिक्षितुं शिक्षितुं च शक्नुवन्ति यत् ज्ञानं भवन्तः ज्ञातुम् इच्छन्ति तत् प्रति।
क्रीडाङ्गणे हस्तेन पैराशूट्-क्षेपणं, कक्षायां आकाश-लालटेन-निर्माणं, शिशिरे बहिः हिम-निर्माणार्थं जलस्य सिञ्चनं...लोक-विज्ञानस्य लघु-वीडियोषु सजीवं रोचकं च वैज्ञानिकं ज्ञानं प्रायः छात्राणां वैज्ञानिकसाक्षरतां सूक्ष्मतया वर्धयति। अवश्यं ज्ञानस्य एतत् स्थानान्तरणं प्रत्यक्षतरं अपि भवितुम् अर्हति । उदाहरणार्थं चीनीयविज्ञान-अकादमीयाः भौतिकशास्त्रसंस्थायाः युवानां कृते द्वि-आयामी मजेदारं विज्ञान-लोकप्रियीकरणं निर्मितम् "रजत-झिबो"-दलः द्वयोः अकादमीयोः शिक्षाविदः विश्वविद्यालयस्य प्राध्यापकैः च निर्मितः अस्ति यस्य औसत आयुः ७७ वर्षाणि सन्ति चीनविज्ञान-प्रौद्योगिकी-सङ्ग्रहालयः, शिक्षामन्त्रालयस्य प्रचार-शिक्षा-केन्द्रं तथा च डौ चीन-संगीत-संगीतेन संयुक्तरूपेण आरब्धायाः "मोबाइल-विज्ञान-वर्गस्य" विज्ञान-लोकप्रियीकरण-क्रियाकलापेन विशेषज्ञाः, विद्वांसः, उच्च-गुणवत्तायुक्ताः विज्ञान-लोकप्रियीकरणकर्तारः च ग्रामीणक्षेत्रेषु गभीरं गन्तुं आमन्त्रिताः सन्ति areas to teach.वयं अधिकाधिकं पश्यामः यत् ज्ञानशिक्षणं विद्यालयानां भौतिकभित्तिं भङ्ग्य अधिकं सुलभं समावेशी च भवति।
युवा भूगोलशिक्षकः @元晓 विद्यालयस्य प्रथमसत्रस्य कालखण्डे तिब्बतीप्राथमिकविद्यालयस्य छात्राणां कृते स्वस्य गृहनगरस्य विषये भौगोलिकज्ञानं लोकप्रियं करोति
किञ्चित्पर्यन्तं अन्तर्जालः ज्ञानस्य प्रसारस्य मार्गं पुनः आकारयति ।कदाचित्, ज्ञानं संपीडितं पुनर्निर्माणं च भवति, परन्तु तत् रोचकवस्तूनि अपि पूर्णं भवति । अतः अपि महत्त्वपूर्णं यत् एतत् ज्ञानस्य सीमां बहु विस्तारयति । एतत् जनानां क्षितिजं विस्तृतं करोति, केवलं पटलद्वारा अन्येषां साझेदारीतः ज्ञानं प्राप्तुं च शक्नोति । एकः सम्पूर्णः विशालः च अन्तर्जालशिक्षाव्यवस्था निरन्तरं विकसिता अस्ति, शिक्षकाणां कक्षाः अधिकाधिकं प्रौद्योगिक्याः उन्नताः भवन्ति, अविकसितानां विकसितानां च प्रदेशानां मध्ये ज्ञानसम्पदां प्राप्तेः अन्तरं क्रमेण लघु भवति
विज्ञानस्य लोकप्रियतां जनयति xia zhendong pingtan beicuo town central primary school इत्यस्य छात्रान् "balance technique" इति प्रयोगं कर्तुं मार्गदर्शनं करोति
इदं यथा कालः, स्थानं च परिवर्तितम् अस्ति । अन्तर्जालादिप्रौद्योगिकशक्तेः साहाय्येन ज्ञानस्य प्रसारः भविष्यस्य शिक्षायाः कृते नूतनः पारिस्थितिकीतन्त्रः भवति ।एतेन अस्माकं कृते एकः नूतनः विषयः अपि आगच्छति यत् अद्यतनस्य शैक्षिकसूचनाकरणस्य युगे नगरीयग्रामीणशिक्षायाः अन्तरं कथं परिवर्तयिष्यति ? अथवा, यदा अधिकाधिकाः शिक्षकाः छात्राः च अन्तर्जालशिक्षायाः आनितसुविधायाः आनन्दं लभन्ते, यदा च शिक्षाप्रौद्योगिक्याः च एकीकरणं निरन्तरं भवति तदा प्रौद्योगिक्याः आशीर्वादेन भविष्यस्य ज्ञानप्रसारविधयः कथं परिवर्तयिष्यन्ति? भविष्यस्य शिक्षायाः चित्रं कथं रचयेत् ?एते प्रश्नाः निरन्तरं उत्तराणि अन्वेष्टुं योग्याः सन्ति।
अस्मिन् दीर्घप्रक्रियायां दूरस्थक्षेत्रेषु अधिकाः बालकाः एतादृशप्रभावेण विज्ञानं शिक्षणं च भागं गृह्णन्ति, ज्ञानं प्राप्तुं "छनयितुं" च क्षमतायां निपुणतां प्राप्नुवन्ति इति दृष्ट्वा वयं प्रसन्नाः स्मः। सम्भवतः एतत् एव महत्तमं जनहितं यत् प्रौद्योगिक्याः शिक्षायाः कृते कृतम् अस्ति : सर्वेभ्यः समानानि अवसरानि दत्त्वा विश्वं कीदृशं वर्तते, प्रौद्योगिक्याः कियत् दूरं विकासः अभवत्, सहस्राणि माइलदूरे स्थितैः जनानां सह मिलित्वा प्रगतिः करणीयः च। (झियाओ काङ्ग) ९.
स्रोतः - गुआङ्गमिंग दैनिक
प्रतिवेदन/प्रतिक्रिया