समाचारं

सार्वजनिकसाइकिलानां निवृत्तेः "विमोचनस्य" "प्रबन्धनस्य" च बुद्धिः दृष्ट्वा

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वकारस्य विपण्यस्य च सम्बन्धं कथं उत्तमरीत्या सम्पादयितुं शक्यते इति चीनीयस्य आधुनिकीकरणस्य उन्नतिं सम्मुखीकृतः महत्त्वपूर्णः विषयः अस्ति । सार्वजनिकसाइकिल इत्यादीनां क्षेत्राणां कृते यत्र विपण्यं प्रभावीरूपेण स्वभूमिकां निर्वहति, संसाधनानाम् आवंटनं च कर्तुं शक्नोति, तत्र सर्वकारः पूर्णतया मुक्तुं शक्नोति यदा विपण्यस्य निर्णायकभूमिकायाः ​​पूर्णं क्रीडां दातुं समयः भवति। तत्सह, येषु क्षेत्रेषु विपण्यं प्रभावीरूपेण स्वभूमिकां कर्तुं न शक्नोति, तेषु क्षेत्रेषु सर्वकारेण शीघ्रमेव अन्तरालं पूरयित्वा, येषां विषयेषु विपण्यं सम्यक् सम्भालितुं न शक्नोति, तान् सम्पादयितुं च अर्हति सर्वकारस्य शासनस्य स्तरः अस्मिन् विषये निर्भरं भवति यत् सः "यदा दूरं गन्तुं समयः भवति तदा पश्चात् गन्तुं शक्नोति" तथा च "यदा कार्यवाही कर्तुं समयः भवति तदा कार्यवाही कर्तुं शक्नोति", येन "शिथिलतां" "नियन्त्रणं" च प्राप्तुं शक्यते
विगतकेषु दिनेषु बीजिंग-नगरस्य हुआइरो-मण्डले क्रमेण सार्वजनिक-साइकिल-राशिः विच्छेदितः अस्ति, नागरिकानां धनवापसी, कार्ड-प्रतिदानं च क्रमेण प्रचलति यतः अस्मिन् वर्षे सितम्बरमासे मण्डलेन सार्वजनिकसाइकिलानां परिचालनं आधिकारिकतया समाप्तम्, तथैव सार्वजनिकसाइकिलानां बीजिंगनगरे १२ वर्षाणां परिचालनानन्तरं अन्तस्य आरम्भः अभवत् सार्वजनिकसाइकिलस्य उदयात् आरभ्य, तेषां क्रमेण साझीकृतसाइकिलेन प्रतिस्थापनं यावत्, अन्ते च तेषां विपणात् निवृत्तिपर्यन्तं, एतेन न केवलं स्वस्य ऐतिहासिकं मिशनं पूर्णं जातम्, अपितु विपण्यप्रधानविकासस्य अपरिहार्यं परिणामः अपि अस्ति एतेन न केवलं नगरीयपरिवहनसेवासु प्रौद्योगिकीनवाचारस्य, विपण्यप्रतिस्पर्धायाः च प्रभावः प्रतिबिम्बितः, अपितु सर्वकारीयशासनस्य सुधारः अपि प्रतिबिम्बितः अस्ति
सार्वजनिकसाइकिलस्य अवधारणा यूरोपे एव उत्पन्ना, सा द्विचक्रिकायाः ​​साझीकृतप्रयोगस्य प्रवर्धनं प्रति केन्द्रीभूता अस्ति । २००५ तमे वर्षे बीजिंग-नगरस्य वीथिषु निजी-उद्यमेन संचालिताः सार्वजनिक-साइकिलाः प्रादुर्भूताः । २०१२ तमे वर्षे बीजिंग-नगरस्य सार्वजनिकसाइकिलव्यवस्थायाः निर्माणप्रतिरूपे बहुसमायोजनानन्तरं सर्वकारनेतृत्वेन उद्यमसहभागितेन च प्रतिरूपेण पुनः आरब्धम् परिचालनस्य प्रारम्भिकपदे सार्वजनिकसाइकिलस्य सुविधायाः, न्यूनमूल्यस्य च कारणेन व्यापकरूपेण स्वीकृताः आसन् । बीजिंगनगरपालनआयोगस्य अनुसारं २०१५ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्के बीजिंग-सार्वजनिकसाइकिल-नगरस्य षट्-जिल्हेषु किरायानां पुनर्भुगतानानां च संख्या प्रथमवारं १५०,००० अतिक्रान्तवती, येन अभिलेखः उच्चतमः अभवत् २०१६ तमे वर्षे बीजिंग-नगरस्य २८ महत्त्वपूर्ण-आजीविका-परियोजनासु १०,००० सार्वजनिक-साइकिल-परियोजना अपि योजयितुं योजना अस्ति ।
अस्मिन् वर्षे "स्टॉप एण्ड् गो" इति साझीकृतसाइकिलाः शीघ्रमेव देशे सर्वत्र उन्मादः अभवन् । सार्वजनिकसाइकिलानां उपयोगस्य दरः महतीं न्यूनीकृतः, तेषां निवृत्तेः पूर्वं कालस्य विषयः भविष्यति इति भाति ।
नागरिकयात्रायाः "अन्तिममाइल"समस्यायाः समाधानं सर्वकारस्य अशर्क्यदायित्वम् अस्ति । हरित-सुलभ-जनजीविका-परियोजना तथा लोकप्रिय-परियोजनारूपेण सार्वजनिक-साइकिलानां निरन्तरं अन्वेषणं कृतम् अस्ति यथा वाहन-विन्यासः, स्थलनिर्माणं, विभिन्नेषु स्थानेषु उपयोग-नियमाः च, नागरिकाः तान् सम्यक् स्वेच्छया च उपयोक्तुं प्रयतन्ते परन्तु यदा अधिकलचीलानि, अधिकसुविधायुक्तानि, अधिकं विपण्य-उन्मुखाः च साझा-साइकिलानि अधिकाधिकं लोकप्रियाः भवन्ति तदा जीवितुं वा पश्चात्तापं कर्तुं वा न केवलं समयेन परिस्थित्या च परिवर्तमानस्य सर्वकारस्य निर्णय-क्षमतायाः परीक्षणं करिष्यति, अपितु also the "market system" "सरकारस्य भूमिकायां सर्वकारस्य" "सरकारस्य भूमिकायां विपण्यस्य" च द्वन्द्वात्मकसम्बन्धस्य विषये विचाराः।
सुधारस्य उद्घाटनस्य च अनन्तरं मम देशस्य लोकसेवाव्यवस्था संस्थागतनिर्माणं च निरन्तरं उन्नतं भवति, तथा च लोकसेवाप्रदातारः वितरणविधयः च क्रमेण विविधाः अभवन्, प्रारम्भे लोकसेवाप्रदायस्य प्रतिरूपं निर्मितवन्तः यत् सर्वकारनेतृत्वेन, सामाजिकभागीदारी, सार्वजनिकसहभागिता च भवति निजीं च। तत्सह, लोकसेवानां जनानां वर्धमानमागधायाः तुलने अनेकक्षेत्रेषु लोकसेवासु न्यूनगुणवत्ता, कार्यक्षमता च, अपर्याप्तपरिमाणं, असमानविकासः च इत्यादीनि बकाया समस्याः सन्ति आपूर्तिप्रतिरूपं प्रभावीरूपेण च सामाजिकशक्तयः संयोजयितुं बहुस्तरीयं बहुविधं च लोकसेवाआपूर्तिव्यवस्थां निर्मातुम्, येन सर्वकारस्य "दृश्यहस्तः" बाजारस्य "अदृश्यहस्तः" च कठिनतया एकत्र धारयितुं शक्यते।
एकस्मिन् निश्चिते काले प्रबलसामाजिकलाभयुक्ताः केचन उत्पादाः निगमनवीनीकरणद्वारा विकासमार्गं न प्राप्नुवन्ति, अतः सर्वकारेण उत्तमं आपूर्तिं दातुं अतीव आवश्यकम्। परन्तु अन्यदा, यदि व्यावसायिकसंस्थाः वास्तविक-आवश्यकतानां प्रभावीरूपेण प्रतिक्रियां दातुं प्रौद्योगिक्याः व्यावसायिक-प्रतिमानयोः च नवीनतायाः उपरि अवलम्बन्ते, तथा च लाभं प्राप्तुं उपायान् आविष्करोति, निर्मान्ति च, तर्हि अस्य उत्पादस्य विपण्य-आपूर्तिः अधिक-विविध-आधारः भविष्यति सार्वजनिकसाइकिल इत्यादीनां क्षेत्राणां कृते यत्र विपण्यं प्रभावीरूपेण स्वभूमिकां निर्वहति, संसाधनानाम् आवंटनं च कर्तुं शक्नोति, तत्र सर्वकारः पूर्णतया मुक्तुं शक्नोति यदा विपण्यस्य निर्णायकभूमिकायाः ​​पूर्णं क्रीडां दातुं समयः भवति। तत्सह, येषु क्षेत्रेषु विपण्यं प्रभावीरूपेण स्वभूमिकां कर्तुं न शक्नोति, तेषु क्षेत्रेषु सर्वकारेण शीघ्रमेव अन्तरालं पूरयित्वा, येषां विषयेषु विपण्यं सम्यक् सम्भालितुं न शक्नोति, तान् सम्पादयितुं च अर्हति सर्वकारस्य शासनस्य स्तरः अस्मिन् विषये निर्भरं भवति यत् सः "यदा दूरं गन्तुं समयः भवति तदा पश्चात् गन्तुं शक्नोति" तथा च "यदा कार्यवाही कर्तुं समयः भवति तदा कार्यवाही कर्तुं शक्नोति", येन "शिथिलता" "नियन्त्रणं" च प्राप्तुं शक्यते
यदा सर्वकारनेतृत्वेन सार्वजनिकसाइकिलाः विपण्यतः निवृत्ताः सन्ति तदा वयं दृष्टवन्तः यत् "मन्दयात्राप्राथमिकता, बसप्राथमिकता, हरितप्राथमिकता च" क्रमेण बीजिंगस्य नगरीयपरिवहनविकासस्य अन्वेषणदिशा अभवत् एकतः द्विचक्रिकायाः ​​मार्गस्य अधिकारस्य रक्षणार्थं तथा च गैर-मोटरयुक्तानां मार्गानाम् निरन्तरता सुचारुता च सुनिश्चित्य सर्वकारेण बहुविधाः उपायाः कृताः, अपरतः "कुलमात्रानियन्त्रणस्य" माध्यमेन, वाहनानां अव्यवस्थितविमोचनं कृत्वा साझासाइकिलकम्पनीनां, तथा च "इलेक्ट्रॉनिकवेष्टनानां" साहाय्येन, कानूनप्रवर्तनस्य च सुदृढीकरणेन, साझीकृतसाइकिलानां अवैधप्रयोगं स्थगयन्तु इयं उपायश्रृङ्खला न केवलं साझासाइकिलद्वारा "द्वारतः द्वारे" यात्रायाः "अन्तिममाइल" स्थानान्तरणयात्रायाः च नागरिकानां आवश्यकतां मध्यमरूपेण पूरयति, अपितु प्रभावीरूपेण नगरीयस्थानस्य अत्यधिकं कब्जां परिहरति तथा च "रेल" इत्यस्य सङ्गतिं करोति transit as the backbone" "भूमौ बसयानैः समर्थितं बहुविधयानविधिभिः च पूरितं" इति विकासविचारेन नगरीयजनसेवानां स्तरं सुधारयितुम् एकः नूतनः मार्गः उद्घाटितः अस्ति त्यक्त्वा सेवां कर्तुं च मध्ये सर्वकारस्य शासनस्य स्तरः महत् स्तरं प्राप्तवान् अस्ति ।
सर्वकारस्य विपण्यस्य च सम्बन्धं कथं उत्तमरीत्या सम्पादयितुं शक्यते इति चीनीयस्य आधुनिकीकरणस्य उन्नतिं सम्मुखीकृतः महत्त्वपूर्णः विषयः अस्ति । अस्मिन् समये सार्वजनिकसाइकिलानां निवृत्तिः अस्माकं कृते प्रभावीविपण्यस्य, सर्वकारस्य च समन्वयं कर्तुं उत्तमं उदाहरणं प्रददाति।
प्रतिवेदन/प्रतिक्रिया