समाचारं

"बालराजः" बालकानां स्वस्थवृद्धेः रक्षणं करोति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रारम्भिकबाल्यकालः व्यक्तिस्य वृद्धेः एकः महत्त्वपूर्णः चरणः भवति । "बालानां राजा" इत्यस्मात् आरभ्य बीजिंगनगरस्य उत्कृष्टशिक्षिकापर्यन्तं बालवाड़ीशिक्षकपदे, यान्किङ्ग्-मण्डलस्य चतुर्थक्रमाङ्कस्य बालवाड़ीयाः अध्यापिका वु बेई सर्वदा स्वस्य मूल-आशयस्य पालनम् अकरोत्, प्रत्येकं बालकं सम्मानेन, प्रेम्णा, धैर्येन च जलं दत्तवती अस्ति , तेषां स्वस्थवृद्धेः रक्षणं च । कक्षायाः नेतृत्वं कुर्वन्ती सा अध्यापनं अनुसन्धानं च नवीनतां करोति, अधिकवैज्ञानिकप्रभाविशिक्षापद्धतीनां अन्वेषणं करोति, प्रारम्भिकबालशिक्षायाः सन्तुलितविकासस्य प्रवर्धनार्थं च योगदानं ददाति
प्रेम्णा प्रारम्भिकबालशिक्षाउद्योगे प्रवेशं कर्तुं चयनं
३९ वर्षीयः वु बेई १३ वर्षाणि यावत् प्रारम्भिकबाल्यशिक्षणे निरता अस्ति इति वदन्त्याः वु बेई इत्यनेन स्मितं कृत्वा उक्तं यत्, "अहं बाल्यकालात् एव 'बालराजः' अस्मि," इति । तथा च अहं वृद्धे बालकैः सह मिलितुं अपि रोचये।" एषा निर्दोषता तस्याः प्रेम्णः प्रारम्भिकबाल्यशिक्षाउद्योगे प्रवेशार्थं तस्याः प्रारम्भिकप्रेरणा अभवत्।
वु बेइ इत्यस्य मतं यत् प्रारम्भिकबाल्यकालः वृद्धिप्रक्रियायां महत्त्वपूर्णः चरणः भवति । अध्ययनकाले सा मनोवैज्ञानिकदुःखेन पीडितानां बालकानां बहूनां कथाः श्रुतवती आसीत् एतेषां बालकानां चिन्ता तेषां अध्ययनात् न, अपितु तेषां मूलकुटुम्बानां गहनप्रभावात् एव अभवत् "तदा अहं चिन्तयितुं न शक्तवान् यत् परिवारः बालस्य व्यक्तित्वं वा क्षमताम् अपि किमर्थं आकारयिष्यति वा प्रभावितं करिष्यति। पश्चात् मनोविज्ञानस्य पाठ्यक्रमं न गृहीतवान् एव अहं सहसा अवगच्छामि।
अस्य कारणात् सा दृढतया मन्यते यत् प्रारम्भिकबाल्यशिक्षायाः समये बालस्य मूलपरिवारस्य सम्पर्कः एकवारं सम्भाव्यसमस्यानां आविष्कारं कृत्वा मातापितृभिः सह समये संवादद्वारा परिवारस्य शैक्षिकदर्शनं वा व्यवहारं वा परिवर्तयितुं शक्नोति, तथा च बालस्य अनन्तरं वृद्धौ सकारात्मकं दूरगामी च प्रभावं कर्तुं शक्नोति . सा आशास्ति यत् स्वस्य प्रयत्नस्य समर्पणस्य च माध्यमेन सा बालकानां कृते उत्तमं स्वस्थं च वृद्धिवातावरणं निर्मातुम् अर्हति, येन ते स्वभविष्यस्य विषये अधिकं दृढनिश्चयाः आत्मविश्वासयुक्ताः च भवितुम् अर्हन्ति।
"चोर" घटनायाः चतुराईपूर्वकं समाधानं कुर्वन्तु
वू बेइ इत्यस्य दृष्ट्या पूर्वस्कूलीशिक्षकस्य महत्त्वपूर्णः गुणः बालकानां प्रति गहनः आदरः एव । एकदा सा कक्षायाः नेतृत्वं कुर्वन्ती एकं सृजनात्मकं कार्यं कृतवती - "अहं चोरः नास्मि" इति । एकदा एकः बालकः कक्षायां उपस्थितः भूत्वा अन्यस्य सहपाठिनः मन्त्रिमण्डलात् किमपि गृहीतवान् अन्ये छात्राः तस्य उपरि "चोर" इति आरोपं कृत्वा बालकं गृहीतुं पुलिसं आहूय अवदन्।
वु बेई इत्यनेन बीजिंग-युवा-दैनिक-पत्रिकायाः ​​समीपे उक्तं यत् अन्ये बालकाः अनभिप्रेतं एतत् उक्तवन्तः स्यात्, परन्तु एतेन तस्य बालकस्य मनोवैज्ञानिकं हानिः भवितुम् अर्हति, सः अत्यन्तं भयम् आत्मदोषे च पतति, अन्यैः बालकैः सह तस्य सम्बन्धः अपि क्षतिग्रस्तः भवितुम् अर्हति भग्नं भविष्यति।
बालवाड़ीशिक्षिकारूपेण वु बेई प्रथमं बालस्य एतादृशं व्यवहारं किमर्थम् इति गभीरं विश्लेषणं कृतवती सा धैर्यपूर्वकं बालस्य स्वरं श्रुत्वा तस्य तत्कालीनम् अनुभवं भावनां च अवगच्छति स्म, तस्मात् सः अवगच्छति स्म यत् सः यथार्थतया वस्तूनि "चोरति" न, अपितु... अपितु अहं किमपि अन्यस्मात् गृहीतवान् यतः अहं तत् प्राप्तुं उत्सुकः आसम् अथवा केनचित् दुर्बोधात् बहिः। मातापितृभिः सह संवादस्य प्रक्रियायां वु बेइ इत्यनेन आविष्कृतं यत् प्राथमिकमाध्यमिकवर्गेषु अस्य बालकस्य अपि एतादृशी स्थितिः अभवत्, परन्तु मातापितरौ तत् सम्यक् न सम्पादितवन्तौ
"मातापितरौ तत् ज्ञात्वा केवलं आलोच्य स्वसन्ततिं पाठयन्ति स्म, परन्तु स्पष्टतया न व्याख्यातवन्तः यत् ते किमर्थम् एतत् कर्तुं न शक्नुवन्ति। अस्य वयसः बालकाः न जानन्ति यत् अन्येषां वस्तूनाम् ग्रहणात् पूर्वं अनुमतिं याचयितुम् आवश्यकम्। वस्तुतः , तेषां केवलं एतत् वाक्यं वक्तुं आवश्यकम् , सर्वं समाधानं जातम्" इति वू बेई अवदत्।
समग्रं कथां अवगत्य वु बेइ बालकं अवदत् यत् भविष्ये यत् इच्छति तत् प्राप्तुं सम्यक् मार्गं प्रयोक्तव्यम् इति । अतः सा स्वकक्षायां दानविक्रयं कृतवती, यत्र बालकाः "बालकमुद्राः" अर्जयितुं ततः अन्येषां उत्पादानाम् क्रयणं कर्तुं शक्नुवन्ति स्म । एषः व्यवहारः न केवलं बालकानां आत्मसम्मानस्य आत्मविश्वासस्य च रक्षणं करोति, अपितु वर्गस्य अन्तः सामञ्जस्यं अपि प्रवर्धयति ।
प्रारम्भिकबाल्यकालस्य पाठ्यक्रमे बहिः क्रीडां समावेशयन्तु
बालकैः सह कथं मिलितव्यं इति गभीररूपेण संवर्धनस्य अतिरिक्तं वु बेइ इत्यनेन शिक्षणं शोधकार्यं च प्रारम्भिकबालशिक्षणे नवीनप्रयासेषु च बहु परिश्रमः कृतः सा सम्यक् जानाति यत् उत्तमः पूर्वस्कूलीशिक्षिका इति नाम्ना भवद्भिः न केवलं बालकानां वृद्धेः चिन्ता कर्तव्या, अपितु शिक्षायाः नवीनतायां विकासे च ध्यानं दातव्यं, अधिकवैज्ञानिकप्रभाविणां शैक्षिकपद्धतीनां निरन्तरं अन्वेषणं करणीयम्।
गतसत्रे बालवाड़ीनां सुधारदिशि केन्द्रीकृत्य वु बेई इत्यनेन बालवाड़ीपाठ्यक्रमे बहिः स्वतन्त्रक्रीडाः सक्रियरूपेण एकीकृताः येन बालकाः अधिकं रङ्गिणः प्रकृतेः समीपस्थं च शिक्षण-अनुभवं प्रदातुं शक्नुवन्ति। "उदाहरणार्थं, संतुलनद्विचक्रिकाभिः सह बहिः क्रीडां क्रीडन्ते सति वयं बालकान् संतुलनद्विचक्रिकायाः ​​संरचनां अवगन्तुं शिक्षयामः, ततः रक्षात्मकसामग्रीणां सवारीं ज्ञास्यामः, अन्ते च संतुलनद्विचक्रिकायाः ​​सवारीं कथं कर्तव्यमिति व्याख्यास्यामः reform is based on yanqing मण्डले चतुर्थः बालवाड़ी "क्रीडाभावनायाः प्रचारः" इति लक्षणैः सह संचालितः अस्ति तथा च विशेषपाठ्यक्रमैः सह बहिः स्वतन्त्रक्रीडाणां जैविकरूपेण संयोजनं कर्तुं उद्दिश्यते येन बालकाः स्वशरीरस्य व्यायामं कर्तुं शक्नुवन्ति तथा च क्रीडायाः मज्जायाः आनन्दं लभन्ते स्वमनः संवर्धयितुं शक्नुवन्ति .
अध्यापन-संशोधन-क्रियाकलापानाम् दृष्ट्या वु बेइ इत्यनेन साहसिकप्रयासाः, नवीनताः च कृताः । सा जननात्मकशिक्षण-संशोधन-क्रियाकलापानाम् वकालतम् करोति “उदाहरणार्थं जननात्मक-शिक्षण-संशोधन-क्रियाकलापस्य मध्ये वयं प्रथमं बालकान् बहिः क्रीडन्तः अवलोकयिष्यामः, ततः बालकानां व्यवहार-प्रदर्शनस्य विश्लेषणार्थं भिडियो, फोटो इत्यादीन् साझां कर्तुं शिक्षकानां दलस्य आयोजनं करिष्यामः तथा मूलविषयेषु ध्यानं दत्त्वा लक्षितशिक्षणं शोधकार्यं च कुर्वन्ति।” शिक्षण-संशोधन-विधिषु परिवर्तनं निःसंदेहं शिक्षण-संशोधन-आयोजकानाम् कृते अधिकं चुनौतीपूर्णं भवति, परन्तु तस्य अर्थः अपि अस्ति यत् शिक्षण-संशोधन-परिणामाः अधिक-वास्तविकाः व्यवहार्याः च सन्ति, तथा च वास्तविक-शिक्षणस्य उत्तमं सेवां कर्तुं शक्नुवन्ति, शिक्षण-गुणवत्ता च सुधारं कर्तुं शक्नुवन्ति |.
नगरपालिकास्तरस्य प्रमुखशिक्षिकारूपेण वु बेई इत्यस्य स्वकीयः स्टूडियो अपि अस्ति सा स्वस्य स्टूडियो सदस्यानां नेतृत्वं करोति यत् ते जिलास्तरीयाः प्रमुखशिक्षकैः सह अनुभवानां आदानप्रदानं कुर्वन्ति, शिक्षायां उष्णकठिनविषयेषु चर्चां कुर्वन्ति, उन्नतशैक्षिकसंकल्पनाः शिक्षणपद्धतयः च साझां कुर्वन्ति तस्मिन् एव काले सा बालवाड़ीनां हस्तग्रहणक्रियासु अपि सक्रियरूपेण भागं गृहीतवती, नियमितरूपेण सहायताबालवाटिकासु, निजीबालवाटिकासु, नगरबालवाटिकासु च शिक्षकाणां नेतृत्वं कृत्वा अनुभवान् साझां कृत्वा सहायताकार्यस्य मार्गदर्शनं कृतवती, उत्तमस्य उत्तरदायित्वं निर्वहणार्थं च स्वस्य व्यावहारिकक्रियाणां उपयोगं कृतवती पूर्वस्कूलीशिक्षकः च मिशनं च, प्रारम्भिकशिक्षायाः सन्तुलितविकासे योगदानं ददाति।
प्रतिवेदन/प्रतिक्रिया