समाचारं

बीजिंग दक्षिणं नूतनं स्थलचिह्नं "सूचनाद्वारं" योजयिष्यति।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-युवा-दैनिक-पत्रिकायाः ​​एकः संवाददाता चीन-निर्माणस्य अष्टम-इञ्जिनीयरिङ्ग-ब्यूरो-इत्यस्मात् २३ दिनाङ्के ज्ञातवान् यत् राष्ट्रिय-वित्तीय-सूचना-निर्माण-परियोजना कतिपयेभ्यः दिनेभ्यः पूर्वं आधिकारिकतया सम्पन्ना अभवत् परियोजना अक्षीयरूपेण सममितं "युग्मगोपुरं" रचनां स्वीकुर्वति, उभयतः २०० मीटर्-उच्चौ ठोसगोपुरौ पृथक् स्तः, ते गलियारेण सह मेघैः सह "हस्तं धारयन्ति", एकं उपरितनं च, एकं आभासीं, एकं ठोसम् च निर्मान्ति । तथा अधो निमीलितः उपरिभागः च उद्घाटितः अस्ति "द्वारसदृशः" आकारः "सूचनाद्वारः" इति अर्थः । गुओजिन् भवनस्य उद्घाटनानन्तरं दक्षिणे बीजिंगनगरे नूतनं स्थलचिह्नं भविष्यति इति अपेक्षा अस्ति ।
गुओजिन् भवनं बीजिंगनगरस्य लिजे वित्तीयव्यापारमण्डलस्य मूलभूखण्डे स्थितम् अस्ति, यस्य कुलनिर्माणक्षेत्रं २२७,५०० वर्गमीटर्, ऊर्ध्वता च २०० मीटर् अस्ति निर्माणस्य प्रारम्भिकपदेषु, लिज बिजनेस डिस्ट्रिक्ट् इत्यस्मिन् गभीरतमस्य आधारगर्तस्य सम्मुखे, यत् २८.८ मीटर् गभीरं भवति, तथा च मेट्रो लाइन् १४ इत्यस्य समीपस्थं निर्माणवातावरणं, यत् केवलं ०.८ मीटर् अन्तरं भवति, परियोजनायाः बहुवारं विशेषज्ञप्रदर्शनानि आयोजितानि, तथा अन्ततः "जल-समृद्धं रेत-स्तरं लंगरं" निर्मितवान् "केबल-प्रवेश-स्थितौ भूमिगत-डायफ्राम-भित्ति + लंगर-केबल-समर्थन-निर्माणम्" इति मूल-प्रौद्योगिकी निर्माण-सुरक्षां सुनिश्चितं करोति, यत् बीजिंग-नगरस्य पार्श्वे प्रायः ४,००,००० मृत्तिका-कार्यस्य उत्खननं परिवहनं च सम्पन्नं कर्तुं अभिलेखं स्थापयति ८७ दिवसेषु वेस्ट् थर्ड रिंग रोड्।
100 मीटर् ऊर्ध्वतायां स्थितस्य अष्टकोणीय-क्रॉस-सेक्शन-गलियारस्य कुलभारः 1,200 टन अस्ति निर्माणदलेन उभयतः समानान्तर-ट्रस्-कृते "समग्र-उत्थापन + बेवल-सेक्शन् + जड़-खण्ड" सटीकं निर्माण-विभाजनं स्वीकृतम्, तथा च शीघ्रमेव पूर्व- पूर्वनिर्मितसत्ताभिः अनुकरणप्रौद्योगिक्याः च माध्यमेन तत् संयोजितवान्, १०० मीटर् ऊर्ध्वतायां ५ मि.मी. २०० मीटर् ऊर्ध्वतायां स्थितः टुकडितः प्रक्षेपणप्रकारस्य क्रॉस् ट्रस् जटिलसंरचनानां ३ स्तरैः युक्तः अस्ति परियोजनायाः अभिनवरूपेण मूलत्रिकोणीयसमर्थनप्रणालीं ५ लघुत्रिकोणीयप्रणालीषु विभक्तवती, तथा च तान् उभयतः मध्यपर्यन्तं त्रिविमरूपेण स्थापिता निर्माणस्थिरतानियन्त्रणसमस्यायाः समाधानम्।
भवनस्य उत्तरमुखे चीनदेशस्य बृहत्तमा १०० मीटर् ऊर्ध्वता केबलपर्देभित्तिः अस्ति, यस्य क्षेत्रफलं प्रायः ४,००० वर्गमीटर् अस्ति द्विगुणित खोखले उच्च पारदर्शिता काच। परियोजनायां प्रयुक्तस्य केबलस्य व्यासः ६५ मि.मी.पर्यन्तं भवति, यत् पारम्परिककेबलानां त्रिगुणं भवति ।
१०० मीटर् २०० मीटर् ऊर्ध्वतायां स्थितस्य ढलानयुक्तस्य इस्पातस्य फ्रेमस्य प्रकाशस्य छतस्य पर्दाभित्तिः विमानेन सह समग्ररूपेण ४७° आकारं धारयति, येन निर्माणस्य सटीकता, सुरक्षानियन्त्रणं च अतीव कठिनं भवति . निर्माणदलेन प्रत्येकस्मिन् सानुनि १६० त्रिकोणीयकाचचतुष्कोणानि संयोजयित्वा भूमौ २५ एकीकृतहीरकाकारचतुष्कोणानि निर्मिताः, ये समग्ररूपेण उत्थापिताः स्थापिताः च ततः काचस्य अन्तः निहिताः तस्मिन् एव काले काचस्य कठोरता अवशिष्टबलं च सुधारयितुम् एसजीपी काचपटलस्य उपयोगः भवति, तथा च काचस्य त्रिकोणीयप्रान्तेषु पतनेविरोधी प्रोफाइलसंरचनात्मकमापाः योजिताः भवन्ति निर्माणस्य सटीकता सुरक्षितता च सुधरति, स्थापनावेगः च अपि महती उन्नतिः भवति ।
सम्पूर्णे परियोजनायां प्राकृतिकप्रकाशस्य अधिकतमं उपयोगं कर्तुं गोपुरस्य उपरिभागात् २०० मीटर् दूरे, मञ्चस्य उपरि २८.५ मीटर् दूरे च प्रकाशस्य छतस्य पर्दाभित्तिः अपि अस्ति २२ तमे तलस्य पूर्वपश्चिमगोपुरयोः मध्ये संयोजकगलियारे कुलदीर्घता २१० मीटर् इति फिटनेस-मार्गः स्थापितः अस्ति, अन्यतलयोः द्विगोपुरयोः संयोजने आकाश-उद्यानं च स्थापितं भवति, येन समृद्धं आन्तरिकं भवति हरितदृश्यानि।
कथ्यते यत् राष्ट्रीयवित्तीयसूचनाभवनं वित्तीयसूचनासेवासु सिन्हुआसमाचारसंस्थायाः बीजिंगनगरसर्वकारस्य च व्यापकरणनीतिकसहकार्यस्य महत्त्वपूर्णं परिणामः अस्ति सर्व-माध्यम-सङ्गठनम् अपि च "वित्त + प्रौद्योगिकी + संस्कृतिः" इत्यस्य नूतनं एकीकरणं प्रदास्यति व्यावसायिक-स्वरूपाणि उदयमान-वित्तीय-उद्योगाः च उत्तमं आधारभूत-संरचना प्रदास्यन्ति ।
प्रतिवेदन/प्रतिक्रिया