समाचारं

सीबीडी सहितं ९ क्षेत्राणि उद्यानशैल्याः परिसरेषु निर्मिताः भविष्यन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-युवा-दैनिक-सञ्चारकेन २३ दिनाङ्के चाओयाङ्ग-मण्डले "उद्यान-नगर-प्रदर्शन-क्षेत्र-निर्माण"-विषयक-पत्रकारसम्मेलनात् ज्ञातं यत् चाओयाङ्ग-मण्डलं "उद्यान-नगरस्य" निर्माणं निरन्तरं कुर्वन् अस्ति, २०२४ तमे वर्षे अतिरिक्तं ३,५०० एकर्-परिमितं नवीनं हरियालीं योजयिष्यति भविष्ये चाओयाङ्ग-मण्डलं लिआङ्गमा-नद्याः, सीबीडी-इत्यादिषु ९ प्रमुखक्षेत्रेषु उद्यानशैल्याः खण्डान् निर्मास्यति, ४४० किलोमीटर्-पर्यन्तं हरितमार्गस्य परस्परं सम्बद्धतायाः अनन्तरं "चाओयाङ्ग-नगरं द्रष्टुं एकः हरितमार्गः" इति साकारः भविष्यति अपेक्षा अस्ति यत् २०२७ तमे वर्षे चाओयाङ्ग-मण्डलस्य उद्याननगरदृष्टिः “वनैः परितः, उद्यानैः सह, मिश्रणदृश्यानि, रङ्गिणः पुष्पाणि च” इति वास्तविकतां प्राप्स्यति
अन्तर्राष्ट्रीयप्रतिभाउद्यानस्य निर्माणं आगामिवर्षे प्रारभ्यते
२०२४ तमे वर्षे चाओयाङ्ग-मण्डले नूतनानि पारिस्थितिकहरिद्राणि योजयिष्यति, तथा च प्रायः ३५०० एकर् वनीकरणं हरितीकरणं च सम्पन्नं कर्तुं योजना अस्ति । सम्प्रति वेन्यु नदी उद्यानस्य चाओपिङ्ग उद्यानस्य च चाओयाङ्ग-खण्डस्य द्वितीयचरणस्य निर्माणस्य पूर्णतया प्रचारः क्रियते, वयं च यथाशीघ्रं उद्यानं पूर्णं कृत्वा उद्घाटयितुं प्रयत्नशीलाः स्मः |. तस्मिन् एव काले चाओयाङ्ग-मण्डले "बृहत्, मध्यमं, लघु-सूक्ष्मं च" उद्यानस्य हरित-अन्तरिक्ष-व्यवस्थायां अधिकं सुधारं कृतम् अस्ति, येन १० हेक्टेर्-तः न्यूनाः, जनानां समीपे च १८ लघु-मनोरञ्जन-उद्यानाः निर्मिताः, यथा बेइजियाओजियायुआन्-नगरीय-वनं, सानफेन्ग्ली च ग्रीन स्पेस।
२०२५ तमे वर्षे चाओयाङ्ग-मण्डलस्य योजना अस्ति यत् इलेक्ट्रॉनिक-नगरस्य उत्तर-विस्तार-क्षेत्रे जलं हरितं च एकीकृत्य पारिस्थितिक-विश्राम-स्थानं निर्मातुं बीजिंग-अन्तर्राष्ट्रीय-प्रतिभा-उद्यानस्य निर्माणं आरभ्यते एकत्रितरूपेण डोङ्गबा उत्तरपश्चिममण्डलस्य, काङ्गचेङ्ग उद्यानचरणद्वितीयस्य, झोन्घाई वांगजिंग हवेली, हुआङ्गशान मुटियनग्रामस्य इत्यादीनां कृते अधिग्रहीतस्य हरितस्थानस्य निर्माणस्य योजनां प्रवर्तयितुं च, यस्य कुलक्षेत्रं प्रायः १०० हेक्टेयरं भवति। “हरितं कर्तुं वेष्टनानि हृत्वा” “असीम उद्घाटनम्” इत्यादिभिः उपायैः नगरानां उद्यानानां च सीमाः भग्नाः भवन्ति, नागरिकानां सुन्दरदृश्यानां च दूरं संकुचितं भवति वर्तमान समये चाओयाङ्ग-मण्डले ६८ एतादृशाः असीम-उद्यानाः सन्ति, येषां कुलक्षेत्रं २,१०० हेक्टेर्-अधिकं भवति, नूतन-उद्यान-प्रबन्धन-व्यवस्थायाः साक्षात्कारं कृत्वा, या “सर्वैः साझीकृता, सर्वदा उद्घाटिता, सम्पूर्ण-क्षेत्रेण सह च सम्बद्धा” अस्ति
वयसः अनुकूलः उद्यानः यः "वृद्धानां वृद्धावस्थायाः आनन्दं प्राप्तुं बालकानां च बाल्यकालस्य आनन्दं प्राप्तुं" सुविधां ददाति, सः विभिन्नवयसः निवासिनः आवश्यकतां पूरयितुं शक्नोति "१४ तमे पञ्चवर्षीययोजनायाः" कार्यान्वयनात् आरभ्य चाओयाङ्ग-मण्डलेन साइड-पार्क-हुआङ्ग्कु-उद्यानम् इत्यादीनि १२ आयुः-अनुकूल-उद्यानानि सफलतया निर्मिताः, येषां क्षेत्रफलं ४२.४३ हेक्टेर्-परिमितं नवीनीकरणं उन्नयनं च कृतम् अस्ति अस्मिन् वर्षे राष्ट्रियदिवसात् पूर्वं नवीनीकरणं कृत्वा उन्नयनं कृतं रिटनपार्कं, साइडपार्कं च द्वितीयचरणं पूर्णतया उद्घाटितं भविष्यति।
४४० किलोमीटर् व्यासस्य हरितमार्गाः परस्परं सम्बद्धाः भविष्यन्ति
चाओयाङ्गमण्डलेन हरितविभाजनपार्कस्य गुणवत्तासुधारपरियोजना पूर्णतया आरब्धा अस्ति। २०२३ तमे वर्षे डोङ्गबा-देशस्य उद्यानं, जिङ्ग्चेङ्ग-वन-उद्यानं, गुटा-उद्यानं च सहितं १० देश-उद्यानेषु नवीनीकरणं, सुधारः च अभवत् । २०२४ तमे वर्षे डोङ्गफेङ्ग् उद्यानं, यूकोमिया उद्यानं प्रथमचरणं च सहितं षट् देशनिकुञ्जानि नवीनीकरणस्य सुधारस्य च कार्यान्वयनस्य त्वरिततायै सर्वप्रयत्नाः कुर्वन्ति उद्यानस्य उन्नयनेन न केवलं सेवायाः अभावाः पूर्यन्ते, जैवविविधतां समृद्धयन्ति च, अपितु एतानि हरितक्षेत्रीयनिकुञ्जानि नागरिकानां कृते प्रकृतेः समीपं गन्तुं स्वर्गं, वन्यजन्तुनां गृहं च करोति
तस्मिन् एव काले चाओयाङ्ग-मण्डलं वृक्षैः युक्तानां हरितमार्गाणां निर्माणस्य प्रचारं निरन्तरं कुर्वन् अस्ति । २१ सितम्बर् दिनाङ्के ग्रीनवे-क्षेत्रीय-उद्याने ४० किलोमीटर्-दीर्घस्य ग्रीनवे-इत्यस्य चाओयाङ्ग-खण्डस्य प्रथमचरणं आधिकारिकतया सर्वेषां कृते उद्घाटितम्, येन बहवः सायकल-उत्साहिणः आकर्षिताः अधुना यावत् चाओयाङ्ग-मण्डले सर्वेषु स्तरेषु प्रायः ३१० किलोमीटर्-पर्यन्तं हरितमार्गाः निर्मिताः सन्ति । लिआङ्गमा नदीयाः समीपे १८ किलोमीटर् व्यासस्य जलतटस्य हरितमार्गस्य समाप्तेः अनन्तरं चाओयाङ्गमण्डलं बाहे, बेक्सियाओहे इत्यादीनां जलपारिस्थितिकीगलियारानां निर्माणस्य समन्वयं प्रचारं च करिष्यति, जलतटस्थानस्य मन्दयात्राव्यवस्थां हरितमार्गनिर्माणेन सह एकीकृत्य च... जलपारिस्थितिकीपर्यावरणप्रबन्धनं ते मिलित्वा नीलवर्णीयं हरितवर्णीयं च परस्परं सम्बद्धं नूतनं नगरीयपारिस्थितिकीदृश्यं निर्मान्ति।
हरितक्षेत्रे १३० किलोमीटर् दीर्घस्य हरितमार्गस्य द्वितीयः चरणः प्रथमचरणस्य आधारेण भविष्यति इति सूचना अस्ति यत् एतत् चाङ्गिंग्-जिन्झान-क्षेत्रयोः उद्यान-हरिद्रा-स्थान-संसाधनं पूर्वदिशि हरितमार्ग-व्यवस्थायां एकीकृत्य, सम्बद्धं च करिष्यति दक्षिणदिशि गाओबेडियनः शिझोउ च बालिडियन-वाङ्गसियिंग्-देशयोः विद्यमानाः हरित-उद्यानाः, वन-हरित-स्थान-संसाधनाः च प्रारम्भे द्वि-रङ्ग-हरितमार्गस्य मूलभूतरूपरेखां निर्मितवन्तः, येन हरितमार्गाः टोङ्गझौ-मण्डलेन, फेङ्गताई-मण्डलेन च सह सम्बद्धाः सन्ति द्वितीयचरणस्य समाप्तेः अनन्तरं चाओयाङ्गमण्डलं परस्परं सम्बद्धानां ४४० किलोमीटर्-पर्यन्तं हरितमार्गाणां साकारं करिष्यति तथा च "पञ्चनद्यः दश उद्यानानि च" हरितस्थानानि एकस्मिन् खण्डे संयोजयितुं नौकायानयोग्यनद्यः उपयुज्यन्ते, येन "एकः हरितमार्गः यावत् सूर्यं पश्यतु"।
अस्मिन् वर्षे १० नगरीयदर्पणालयाः कार्यान्वितुं योजना अस्ति
चाओयाङ्ग-मण्डलेन "एकं उद्यानं, एकं पुष्पं, एकं उत्पादं" इति ब्राण्ड्-अन्तर्गतं अद्वितीय-उद्यान-दृश्यानां श्रृङ्खला निर्मितवती अस्ति । आओयुआन्-नगरस्य पुष्पक्षेत्रात् आरभ्य चाओयाङ्ग-उद्याने जिन्निया-समुद्रं यावत्, युआण्डु-उद्याने केकडानां भव्यं दृश्यं यावत्, प्रत्येकं स्थानं अविस्मरणीयम् अस्ति अग्रिमे चरणे चाओयाङ्गमण्डलं हरितविभाजनपार्के "एकं उद्यानं, एकं पुष्पं, एकं उत्पादं" इति निर्माणस्य प्रचारं निरन्तरं करिष्यति यत् परिदृश्यलक्षणं वर्धयिष्यति।
तस्मिन् एव काले चाओयाङ्गमण्डलं "मार्गे एकं पुष्पं एकं पत्रं च" इति ब्राण्ड् इत्यनेन सह विशेषतायुक्तानां परिदृश्यमार्गाणां निर्माणस्य अपि सक्रियरूपेण प्रचारं करोति चाओयाङ्ग-अस्पतालस्य पूर्वपरिसरस्य परितः शुआङ्गकियाओ-पूर्वमार्गस्य, चङ्गयिंग्-मध्यमार्गस्य च उभयतः रोपितः सोफोरा-जापोनिका-इत्येतत् वायुतः दृष्ट्वा "रेडक्रॉस्"-चिह्नस्य इव दृश्यते, यत् सुन्दरं अर्थपूर्णं च भवति इलेक्ट्रॉनिक-नगरस्य उत्तर-मण्डले अलीबाबा-मुख्यालयस्य परितः गुआङ्गशान-पूर्वमार्गे मण्डरीन्-वृक्षाः स्वस्य अद्वितीय-शरद-पत्र-परिदृश्येन नगरे उज्ज्वल-शरद-रङ्गस्य स्पर्शं योजयन्ति २०२३ तमे वर्षे चाओयाङ्ग-मण्डलेन कुलम् १५ विशेषता-परिदृश्य-मार्ग-परियोजनानि कार्यान्विताः । अग्रिमे चरणे चाओयाङ्गमण्डलं पूर्वचतुर्थस्य रिंगग्रीनगलियारस्य निर्माणस्य योजनां करिष्यति तथा च जिंगमीमार्गस्य विशेषता परिदृश्यगलियारस्य निर्माणस्य योजनां करिष्यति।
अस्मिन् वर्षे चाओयाङ्ग-जिल्ला-नगरस्य गैलरी-उद्यान-खण्ड-परियोजनानां संयुक्तरूपेण प्रचारः भविष्यति, यत्र रिटन-गोङ्गटी-क्षेत्रयोः केन्द्रीकरणं भविष्यति, उद्यानशैल्याः खण्डानां निर्माणार्थं च प्रयत्नाः क्रियन्ते अद्यतनकाले रिटनपार्कस्य परितः उद्यानशैल्याः खण्डाः मूलतः सम्पन्नाः सन्ति, यत्र "मुक्तं साझीकृतं च" डिजाइनपद्धतिः उपयुज्यते, रिटनपार्कस्य बाडस्य निवृत्तिः, नगरपालिकायाः ​​फुटपाथस्य उद्याननिर्माणम् इत्यादीनां उपायानां माध्यमेन गलीदृश्यं, उद्यानं च निर्विघ्नतया भवति connected, creating a "city in the scenery" "मध्यं नगरे दृश्यं च" सह उद्याननगरस्य परिदृश्यम्। अस्मिन् वर्षे चाओयाङ्ग-मण्डले गोङ्गटी-पूर्वमार्गः, रिटन-मार्गः, गुआन्घुआ-मार्गः च समाविष्टाः १० नगरीय-दर्पणालयाः कार्यान्वितुं योजना अस्ति । अग्रिमे चरणे लिआङ्गमा नदी, बेक्सियाओहे, सीबीडी, सैन्लितुन् अन्तर्राष्ट्रीय उपभोक्तृक्षेत्रं, ओलम्पिकमध्यक्षेत्रं च सहितं नव प्रमुखक्षेत्रेषु उद्यानशैल्याः खण्डाः, नगरीयदर्पणाः च निर्मिताः भविष्यन्ति
तदतिरिक्तं चाओयाङ्गमण्डलं सेतुहरितीकरणे अपि प्रयत्नाः निरन्तरं कुर्वन्ति । गुओमाओ सेतुः, अन्झेन् सेतुः, गुआंगहुआ सेतुः च समाविष्टाः चतुर्दश सेतुः त्रिविमहरिद्रापरियोजनानि कार्यान्वयिष्यति। "१४ तमे पञ्चवर्षीययोजना" कालखण्डे प्रायः ५०,००० वर्गमीटर् व्यासस्य छतस्य हरितीकरणस्य निर्माणेन नगरे अधिकं हरितस्थानं अपि योजयिष्यति एते उपायाः नगरीयहरिद्रास्तरं अधिकं समृद्धं करिष्यन्ति, नगरीयपारिस्थितिकीगुणवत्तायां सुधारं करिष्यन्ति, चाओयाङ्गमण्डलस्य उद्याननगरस्य प्रतिबिम्बं च अधिकं विशिष्टं करिष्यन्ति।
प्रतिवेदन/प्रतिक्रिया