समाचारं

प्रथमाष्टमासेषु बीजिंग-नगरे १७८ उत्तमदिनानि अभवन्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरस्य आकाशं नीलवर्णं नीलवर्णं च भवति । बीजिंग-युवा-दैनिक-सम्वादकः नगरपालिकायाः ​​पारिस्थितिकपर्यावरणब्यूरोतः २३ तमे दिनाङ्के ज्ञातवान् यत् अन्तिमेषु वर्षेषु बीजिंग-देशेन हरित-बीजिंग-रणनीतिः सशक्ततया कार्यान्विता, दशवर्षेषु पीएम२.५-सान्द्रता च ६०% अधिकं न्यूनीभूता अस्ति आँकडानुसारम् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं नगरस्य औसतं पीएम२.५ सान्द्रता ३१ माइक्रोग्राम/घनमीटर् आसीत्, यत् वर्षे वर्षे ३.१% न्यूनता अभवत्, यत् उत्तमदिनानां संख्या कुलम् १७८ अभवत्, यत् वर्षे ९ दिवसानां वृद्धिः अभवत् -वर्षे । अस्मिन् वर्षे अगस्तमासे नगरस्य मासिकं पीएम२.५ इति औसतसान्द्रता १६ माइक्रोग्राम/घनमीटर् आसीत्, यत् इतिहासे समानकालस्य सर्वोत्तमम् आसीत् ।
नवीन ऊर्जावाहनानां संख्या प्रायः ९ लक्षं यावत् वर्धिता अस्ति
अस्मिन् वर्षे आरम्भात् बीजिंग-नगरेण "एकः सूक्ष्मग्रामः" इति कार्यवाही गभीरा कृता, नगरपालिकदलसमितेः मासिकसमीक्षाः कार्यान्वितुं निरन्तरं कृतम्, "हरितसामग्री" सूचकव्यवस्था स्थापिता, २०२४ तमस्य वर्षस्य वार्षिकपरिपाटानां कार्यान्वयनस्य निकटतया केन्द्रीकरणं च कृतम् नीलगगनस्य रक्षणं, उद्योगस्य, ऊर्जायाः, परिवहनस्य च हरित-निम्न-कार्बन-रूपान्तरणस्य प्रवर्धनं, तथा च त्वरणं आर्थिकसामाजिकविकासस्य व्यापकं हरितरूपान्तरणं प्रवर्तयितुं "हरितसामग्री" विकसयित्वा उद्योगस्य "सुवर्णसामग्री" वर्धयितुं च।
अस्मिन् नगरे बीजिंग-नगरस्य कार-व्यापार-अनुदान-सम्बद्धानि नीतयः सशक्ततया कार्यान्विताः, पुरातन-इन्धन-दहन-यात्री-कारानाम् परित्यागाय, नूतनानां ऊर्जा-वाहनानां क्रयणार्थं च अनुदानं वर्धितम् इति कथ्यते "राष्ट्रीयचतुर्थ उत्सर्जनमानकानां अन्तर्गतं संचालितानाम् डीजलट्रकानाम् चरणबद्धतां त्वरयितुं लघुनवीनऊर्जाट्रकाणां अद्यतनं प्रवर्तयितुं च बीजिंगयोजना (2024-2025)" नवीन ऊर्जाट्रकानाम् अद्यतनीकरणाय प्रोत्साहनं प्रदातुं जारीकृता कार्यान्विता च अस्मिन् वर्षे आरम्भात् नगरे नूतनवाहनानां मध्ये नूतनानां ऊर्जावाहनानां अनुपातः तीव्रवृद्धिप्रवृत्तिं दर्शितवान् अगस्तमासस्य अन्ते यावत् नगरे नूतनानां ऊर्जावाहनानां संख्या प्रायः ९,००,००० आसीत् गैर-मार्ग-चल-यन्त्रेषु नूतन-ऊर्जा-स्रोतानां अनुपातः निरन्तरं वर्धते ।
तस्मिन् एव काले, नगरं उद्यमानाम् "हरित-निर्माणं" निरन्तरं त्वरयति, तथा च २०२४ तमे वर्षे ग्रीष्मकालीन-वाष्पशील-कार्बनिक-यौगिक-नियन्त्रण-अभियानेन सह मिलित्वा, अस्थिर-सम्बद्धानां उद्यमानाम् "हरित-सामग्री"-सुधारं प्रवर्तयितुं केन्द्रीक्रियते जैविक यौगिकं, स्वच्छतरं उत्पादनं प्रवर्धयन् "एकः कारखानः, एकः नीतिः" शासनं, कार्यप्रदर्शनसुधारम् इत्यादीनि अगस्तमासे ४४ नवीनाः हरितवाहनमरम्मतकम्पनयः १४ औद्योगिककम्पनयः च योजिताः येषु वाष्पशीलजैविकयौगिकाः सम्मिलिताः आसन् १७ तैल-आधारित-बायलर्-इत्यस्य स्वच्छं नवीनीकरणं, ७८९ वाष्प-टन-गैस-बायलर्-इत्यस्य न्यून-नाइट्रोजन-उपचारः च क्रमेण कृतः
अस्मिन् शरदऋतौ शिशिरे च प्रसारस्य स्थितिः प्रतिकूलः भविष्यति इति अपेक्षा अस्ति
प्रदूषणं न्यूनीकर्तुं निर्माणस्थलेषु हरितनिर्माणं सुदृढं कर्तुं नगरेण उपायानां अध्ययनं कृत्वा सूत्रीकरणं कृतम् अस्ति कोरक्षेत्रं बीजिंग उपकेन्द्रं च आधारगर्तेषु वायुपटल इत्यादीनां उन्नतधूलि-प्रूफ-प्रौद्योगिकीनां प्रचारं वर्धितवान् अस्ति तस्मिन् एव काले वयं मूलक्षेत्रेषु नवीन ऊर्जानिर्माणकचरापरिवहनवाहनानां प्रचारस्य उपयोगस्य च समर्थनार्थं नीतीनां अध्ययनं करिष्यामः। वयं शतदिनानां धूलिनियन्त्रण-अभियानस्य परिणामान् एकीकृत्य निर्माणस्य, मार्गस्य, नग्नभूमिस्य, वालुका-धूलस्य च "चतुर्णां धूलिनाम्" व्यापकरूपेण कार्यान्वितवन्तः अगस्तमासे नगरस्य मार्गेषु औसतधूलिभारः १५.७% न्यूनीकृतः वर्षे वर्षे ।
बीजिंगनगरपालिकापारिस्थितिकीपर्यावरणब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् यद्यपि बीजिंगस्य वायुगुणवत्तायां वर्षे वर्षे सुधारस्य प्रवृत्तिः अस्ति तथापि परिणामाः अद्यापि स्थिराः न सन्ति। पूर्वानुमानात् न्याय्यं चेत्, अस्मिन् वर्षे शरदऋतौ, शिशिरे च प्रसारस्य स्थितिः प्रतिकूलः अस्ति, नगरस्य परिचालनस्य समन्वयः करणीयः, "हरित" कार्यं निरन्तरं प्रवर्तयितुं, शरदऋतौ शिशिरे च व्यापकप्रदूषणनियन्त्रणस्य पूर्वमेव योजनां कर्तुं, सक्रियरूपेण क्षेत्रीयसंयुक्तनिवारणं कर्तुं आवश्यकता वर्तते तथा नियन्त्रणं, तथा उत्सर्जननिवृत्तौ मौसमस्य निश्चयेन प्रतिक्रियां ददति, वायुगुणवत्तायां निरन्तरसुधारं प्रवर्धयितुं परिस्थितयः प्रयत्नाः च।
दशवर्षेषु पीएम२.५ सान्द्रता ६०% अधिकं न्यूनीभूता
बेइकिंग् दैनिकस्य एकः संवाददाता ज्ञातवान् यत् अन्तिमेषु वर्षेषु बीजिंग-देशेन ग्रीन-बीजिंग-रणनीतिः सशक्ततया कार्यान्विता अस्ति तथा च दशवर्षेषु पीएम२.५-सान्द्रतां ६०% अधिकं कार्बन-उत्सर्जनस्य तीव्रताम् आर्धेन न्यूनीकर्तुं ऐतिहासिक-उपार्जनानि प्राप्तानि सन्ति वायुप्रदूषणनियन्त्रणस्य प्रभावशीलता संयुक्तराष्ट्रसङ्घस्य पर्यावरणकार्यक्रमेण "बीजिंगचमत्कारः" इति मूल्याङ्कनं कृतम् अस्ति ।
अद्यैव आयोजिते २०२४ तमे वर्षे बीजिंग-अन्तर्राष्ट्रीय-महानगर-स्वच्छवायु-जलवायु-कार्य-मञ्चे चीनदेशे संयुक्तराष्ट्र-पर्यावरण-कार्यक्रमस्य प्रतिनिधिः तु रुइहे अवदत् यत्, “बीजिंग-देशेन प्रदूषणस्य न्यूनीकरणाय, कार्बन-उत्सर्जनस्य न्यूनीकरणाय, हरित-विकासस्य च प्रवर्तनार्थं प्रभावी उपायाः स्वीकृताः वर्षेषु लक्षितरूपेण कार्यवाही, पर्यावरणस्य गुणवत्तायां महती उन्नतिः अभवत्, वर्धिता च अस्ति।" बीजिंगस्य पारिस्थितिकपर्यावरणसंरक्षणस्य प्रभावशीलतायाः पुष्टिं कुर्वन् तु रुइहे इत्यनेन एतदपि उल्लेखितम् यत् बीजिंगस्य वार्षिकसरासरी सूक्ष्मकणानां सान्द्रता अद्यापि विश्वस्वास्थ्यसङ्गठनस्य (who) मार्गदर्शनमूल्यात् पृष्ठतः अस्ति, तथा च वायुप्रदूषणस्य व्यवस्थितरूपेण प्रवर्तनं निरन्तरं कर्तुं आवश्यकम् अस्ति , परिष्कृतं सटीकं च प्रकारेण बीजिंग-तियानजिन्-हेबेई क्षेत्रे गुणवत्तासुधारः, सम्बद्धता च।
इदं कथ्यते यत् भविष्ये बीजिंग-नगरं कार्बन-शिखरं कार्बन-तटस्थता च मार्गदर्शितं हरित-निम्न-कार्बन-विकासं प्रवर्धयिष्यति, ऊर्जा-उपभोगस्य द्वय-नियन्त्रणात् कुल-कार्बन-उत्सर्जनस्य तीव्रतायाश्च द्वय-नियन्त्रणं प्रति परिवर्तनेन मार्गदर्शितं भविष्यति, न्यून-उत्सर्जनस्य च त्वरणं करिष्यति -कार्बन, ऊर्जासंरचनायाः स्वच्छं सुरक्षितं च परिवर्तनं औद्योगिकसंरचनायाः हरितं बुद्धिमान् च विकासं भवन ऊर्जासंरक्षणस्य हरितविकासं तथा तापनस्य न्यूनकार्बनहरितरूपान्तरणं प्रवर्धयति। पूर्णजीवनचक्रस्य कार्बन उत्सर्जनस्य न्यूनीकरणस्य मार्गदर्शनाय कार्बन उत्सर्जनसांख्यिकीयलेखाकरणं कार्बनपदचिह्नप्रबन्धनं च कुर्वन्तु।
तस्मिन् एव काले बीजिंग-नगरं पारिस्थितिकीतन्त्रस्य विविधतां, स्थिरतां, स्थायित्वं च सुदृढं करिष्यति, सम्पूर्णे क्षेत्रे वननगरनिर्माणस्य परिणामान् एकीकृत्य, वनैः उद्यानैः च परितः उद्याननगरं निर्मातुं प्रयतते, एकीकृतसंरक्षणं, पुनर्स्थापनं च कार्यान्वितं करिष्यति project of mountains, rivers, forests, fields, lakes, grass and sand in western beijing , यानशान-सैहानबा राष्ट्रियनिकुञ्जस्य बीजिंगक्षेत्रस्य निर्माणं प्रवर्धयितुं पारिस्थितिकीतन्त्रस्य गुणवत्तां कार्बनसिंकक्षमतां च सुधारयितुम्।
प्रतिवेदन/प्रतिक्रिया