समाचारं

प्रथमाष्टमासेषु बीजिंगस्य आयातनिर्यातस्य परिमाणं २.३९ खरब युआन् आसीत्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरम्भात् वैश्विक-आर्थिक-वृद्धेः मन्दतायाः, बाह्य-माङ्गस्य दुर्बलतायाः च पृष्ठभूमितः बीजिंग-नगरस्य विदेशव्यापारः स्थिरं सकारात्मकं च प्रवृत्तिं निरन्तरं धारयति सीमाशुल्क-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु बीजिंग-नगरस्य आयातनिर्यातः २.३९ खरब-युआन्-रूप्यकाणि आसीत्, यत् वर्षे वर्षे ०.७% वृद्धिः अभवत्, यत् देशस्य कुल-आयात-निर्यात-मूल्यानां ८.४% भागः अभवत् तेषु आयातः १.९९ खरब युआन्, ०.४% वृद्धिः, निर्यातः ४०१.९९ अरब युआन्, २.७% वृद्धिः अभवत् ।
समग्रतया, बीजिंगस्य नगरपालिका उद्यमाः प्रथमाष्टमासेषु विदेशव्यापारे उत्तमं प्रदर्शनं कृतवन्तः, "बेल्ट् एण्ड् रोड्" इत्यस्य सहनिर्माणं कुर्वतां देशैः सह तेषां व्यापारः निकटः एव अभवत् बीजिंग, तियानजिन् तथा हेबेई इत्येतयोः समन्वितः विकासः "एकस्य कोरस्य" भूमिकां निर्वहति ।
क्षेत्रीयविदेशव्यापारं वर्धयितुं नगरीय उद्यमानाम् भूमिका वर्धिता अस्ति । प्रथमेषु अष्टमासेषु बीजिंगनगरीय उद्यमानाम् आयातनिर्यासः ६८३.०६ अरब युआन् आसीत्, यत् वर्षे वर्षे ५.९% वृद्धिः अभवत्, येन बीजिंगक्षेत्रस्य समग्रवृद्धिदरः १.६ प्रतिशताङ्केन वर्धितः, यस्य २८.५% भागः अभवत् तस्मिन् एव काले कुलक्षेत्रीयआयातनिर्यातमूल्यं, गतवर्षस्य समानकालस्य अपेक्षया १.४ प्रतिशताङ्कस्य वृद्धिः । "तुलनार्थं अस्मिन् वर्षे प्रथमाष्टमासेषु बीजिंगस्य समग्रक्षेत्रीयआयातनिर्यातवृद्धिः ०.७% आसीत्। अतः बीजिंगस्य विदेशव्यापारवृद्धिः प्रायः पूर्णतया नगरपालिका उद्यमैः चालिता आसीत्।
प्रथमेषु अष्टमासेषु "बेल्ट् एण्ड् रोड्" इत्यस्य सहनिर्माणं कुर्वतां देशेभ्यः बीजिंगस्य आयातनिर्यासः १.२८ खरब युआन् अभवत्, यत् ३.६% वृद्धिः अभवत्, यत् अस्मिन् एव काले क्षेत्रस्य कुल आयातनिर्यातस्य ५३.६% भागः अभवत् अस्मिन् एव काले बीजिंगस्य मुख्यव्यापारसाझेदारौ यूरोपीयसङ्घः अमेरिका च आसीत्, यत्र क्रमशः २५९.८८ अरब युआन्, १८०.८९ अरब युआन् च आयातनिर्यासः अभवत्
मुक्तव्यापारक्षेत्राणां, व्यापकबन्धकक्षेत्राणां च आयातनिर्यासेन वृद्धिः अभवत् । प्रथमाष्टमासेषु चीनस्य (बीजिंग) पायलट् मुक्तव्यापारक्षेत्रस्य आयातनिर्यातस्य परिमाणं ३०१.७३ अरब युआन् आसीत्, यत् वर्षे वर्षे २.३% वृद्धिः अभवत्, यत् कुलक्षेत्रीयआयातनिर्यातमूल्यानां १२.६% भागः अभवत् तियानझू व्यापकबन्धितक्षेत्रस्य आयातनिर्यासः ८९.५१ अरब युआन् आसीत्, यत् वर्षे वर्षे ७.६% वृद्धिः अभवत्, यस्मात् आयातः ८७.२ अरब युआन् आसीत्, यत् बीजिंगस्य आयातनिर्यातस्य वर्षे वर्षे ९.५% वृद्धिः अभवत् डैक्सिङ्ग् अन्तर्राष्ट्रीयविमानस्थानकस्य व्यापकबन्धकक्षेत्रं (बीजिंगक्षेत्रं) ७३ कोटियुआन् आसीत्, यत् वर्षे वर्षे ३९.२% वृद्धिः अभवत् ।
बीजिंग-तिआन्जिन्-हेबेई-क्षेत्रस्य आयातनिर्यातयोः इतिहासस्य समानकालस्य अभिलेखः उच्चतमः अभवत् । प्रथमाष्टमासेषु बीजिंग-तियानजिन्-हेबेई-क्षेत्रस्य आयातनिर्यातस्य मात्रा ३.३५ खरब युआन् यावत् अभवत्, यत् इतिहासस्य समानकालस्य अभिलेखात्मकं उच्चतमं भवति, गतवर्षस्य समानकालस्य अपेक्षया २.५% वृद्धिः, ३३.९% वृद्धिः २०१४ तमस्य वर्षस्य प्रथमाष्टमासेषु, तथा च तस्मिन् एव काले देशस्य कुलआयातनिर्यातमूल्यानां ११.७% भागः भवति । तेषु आयातः २.४४ खरब युआन्, वर्षे वर्षे १.३% वृद्धिः, निर्यातः ९०५.२६ अरब युआन्, वर्षे वर्षे ५.९% वृद्धिः अभवत् बीजिंग-तियान्जिन्-हेबेई-क्षेत्रे कुलविदेशव्यापारमूल्यानां ७१.५% भागः बीजिंग-प्रदेशः अस्ति, तस्य आकर्षण-प्रभावः च सर्वाधिकं प्रबलः अस्ति ।
प्रतिवेदन/प्रतिक्रिया