समाचारं

xiaomi इत्यस्य नूतनकारयोजना उजागरिता: प्रथमं suv २०२५ तमे वर्षे विमोचितं भविष्यति, २०२६ तमे वर्षे च ६-सीट् विस्तारित-परिधि-suv-इत्येतत् प्रक्षेपणं भविष्यति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन सितम्बर् २३ दिनाङ्के ज्ञापितं यत् bosch इत्यनेन अद्यैव प्रकाशितेन प्रौद्योगिकीमार्गचित्रेण xiaomi auto इत्यस्य उत्पादनियोजनं अप्रत्याशितरूपेण प्रकाशितम्। रोडमैप् इत्यस्य अनुसारं शाओमी २०२५ तमे वर्षे द्वौ नूतनौ मॉडल् विमोचयितुं योजनां करोति : शाओमी su7 ultra तथा च प्रथमं suv कोड-नाम mx11 इति । तदतिरिक्तं विस्तारितायाः परिधिशक्तियुक्तं प्रथमं एसयूवी-माडलं २०२६ तमे वर्षे प्रक्षेपणं भविष्यति । तदतिरिक्तं द्वयोः एसयूवी-वाहनयोः पृष्ठचक्र-सुगति-सहितं आगमिष्यति ।

विशेषतः xiaomi su7 ultra इत्यस्य सामूहिकनिर्माणसंस्करणं २०२५ तमस्य वर्षस्य प्रथमत्रिमासे प्रक्षेपणं भविष्यति । पूर्वं प्रकाशितस्य आधिकारिकचित्रेषु ज्ञायते यत् अस्य कारस्य बृहत्संख्यायां क्रीडासामग्रीभिः सुसज्जितम् अस्ति, यत्र विशालः स्पोइलरः, अग्रे ओष्ठः, पार्श्वस्कर्टः, पृष्ठभागस्य विसारकः च सन्ति शरीरस्य आकारस्य दृष्ट्या अस्य कारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५२६०/२०६४/१४०६ मि.मी., चक्रस्य आधारः ३००० मि.मी.

शक्तिस्य दृष्ट्या xiaomi su7 ultra प्रोटोटाइप् द्वौ v8s मोटर् एकेन v6s मोटरेण च सुसज्जितः अस्ति, यस्य अधिकतमशक्तिः १५४८ अश्वशक्तिः, केवलं १.९७ सेकेण्ड् मध्ये ०-१०० कि.मी./घण्टायाः त्वरणसमयः, अधिकस्य शीर्षवेगः च अस्ति ३५० कि.मी. तदतिरिक्तं catl’s kirin ii track-specific high-power battery pack इत्यनेन सह कारः सुसज्जितः अस्ति । यद्यपि उत्पादनसंस्करणे आद्यरूपस्य समानं चेसिस् संरचना, त्रीणि मोटर्, बैटरीपैक् च उपयुज्यते तथापि उत्पादनसंस्करणे कार्बनफाइबरसामग्रीणां उच्चव्ययस्य कारणात् कार्बनफाइबरचेसिस् इत्यस्य उपयोगः न भवितुं शक्नोति

xiaomi इत्यस्य प्रथमस्य suv इत्यस्य कोडनाम mx11 इति अस्ति, तस्य प्रदर्शनं २०२५ तमे वर्षे भविष्यति इति अपेक्षा अस्ति । कारः फास्टबैक कूप एसयूवी डिजाइनशैलीं स्वीकरोति काल्पनिकप्रतिपादनात् छद्मरूपेभ्यः वास्तविककारचित्रेभ्यः न्याय्यः, mx11 युवावस्थायां तथा स्पोर्टिनेस् इत्यत्र ध्यानं ददाति एव इदं दीर्घं अग्रे लघु च ओवरहैंग डिजाइनं स्वीकुर्वति, तथा च छतरेखा तः आरभ्यते डी-स्तम्भः अस्य महत्त्वपूर्णं क्षयः आरब्धः, समग्रशैली च फेरारी पुरोसाङ्गे इत्यस्य सदृशी आसीत् ।

आईटी हाउस् इत्यनेन अवलोकितं यत् तृतीयं मॉडल्, कोडनाम एन३, विस्तारित-परिधि-शक्ति-प्रणाल्याः उपयोगं करिष्यति । एतत् कथ्यते यत् xiaomi n3 षड्-आसन-विन्यासं स्वीकुर्यात्, पृष्ठ-चक्र-सुगति-प्रणाल्या च सुसज्जितः भविष्यति, परन्तु सम्प्रति अस्य मॉडलस्य विषये अल्पाः सूचनाः सन्ति

तदतिरिक्तं, bosch द्वारा प्रकाशिता सूचना दर्शयति यत् xiaomi su7 तथा mx11 dpb (electronic power braking system) तथा esp (electronic stability program) ब्रेकिंग समाधानस्य उपयोगं करिष्यति, यदा xiaomi n3 bosch इत्यस्य ipb 2.0 (intelligent power braking system) इत्यस्य उपयोगं करिष्यति बोस्च इत्यस्मात् ब्रेकिंग् प्रौद्योगिक्याः नवीनतमपीढी।