समाचारं

निर्माणकोलाहलेन, रजसा च सम्मुखीकृता महिला स्वस्य अधिकारस्य रक्षणं कृतवती, क्षतिपूर्तिं प्राप्य च उत्पीडनस्य दण्डः प्राप्तः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान्-प्रान्तस्य निङ्गक्सियाङ्ग्-नगरस्य झोउ क्षियाओलान् निर्माणस्य कोलाहलेन, धूलेन च व्याकुलः भूत्वा स्वस्य अधिकारस्य रक्षणं कृतवती । त्रीणि निर्माणकम्पनयः क्रमशः झोउ क्षियाओलान् क्षतिपूर्तिं कर्तुं प्रस्तावितवन्तः, "सम्झौते" च अभवन् । एतेषां त्रयाणां "सम्झौतानां" कारणात् झोउ क्षियाओलान् "उत्कर्षणस्य" आरोपः अभवत् । अपीलस्य अनन्तरं हुनान् प्रान्तीय उच्चन्यायालयेन "पुनर्विचारनिर्णयः" जारीकृतः । पुनर्विचारानन्तरं चाङ्गशा-मध्यमजनन्यायालयेन निर्णयः कृतः यत् "एषः प्रकरणः इव निबद्धः भविष्यति यथा झोउ क्षियाओलान् शिकायतां निवृत्तवान्" इति ।

महिला निर्माणकम्पनीं प्रति उपद्रवस्य सूचनां दत्त्वा निर्माणकम्पनीं १०,००० युआन् अधिकं क्षतिपूर्तिं कृतवती ।

२०१७ तमस्य वर्षस्य अगस्तमासात् आरभ्य झोउ क्षियाओलान् इत्यस्य कष्टप्रदं वस्तु अभवत् । तस्य गृहस्य समीपे एकस्याः परियोजनायाः निर्माणात् प्रतिरात्रं प्रायः शतं कचरावाहनानि आगच्छन्ति स्म, दीर्घकालं यावत् गर्जनं च तं दुःखीम् अकरोत्

"एते कचरावाहकाः प्रायः सायं ५ वादनतः परेण दिने प्रातःकाले यावत् कार्यं कुर्वन्ति। धूलिः अतीव भारी भवति, कक्षः भस्मना परिपूर्णः अस्ति, दीर्घकालीनः गर्जनः च मम कृते रात्रौ निद्रां कर्तुं असम्भवं करोति reporter that she मया मूलतः चिन्तितम् यत् एषा स्थितिः केवलं कतिपयान् दिनानि एव स्थास्यति, अतः अहं तत् सहितुं इच्छामि स्म, परन्तु पश्चात् अहं दृष्टवान् यत् निर्माणस्य स्थगितस्य अभिप्रायः नास्ति, अतः अहं ग्रामसमित्याः समक्षं निवेदितवान्, ततः पर्यावरणस्य कृते च संरक्षणब्यूरो, नगरप्रबन्धनब्यूरो, नागरिकहॉटलाइनः च अस्य विषयस्य प्रतिबिम्बं कुर्वन्ति ।

२०१७ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के स्वीकृतः "चाङ्गशा १२३४५ नागरिकसेवाहॉटलाइनकार्य-आदेशः" दर्शयति यत् "नागरिकाः ज्ञापयितुं आहूतवन्तः यत् शिटोकेङ्ग-ग्रामे, चेङ्गजियाओ-नगरस्य (अधुना चेङ्गजियाओ-वीथिः) पञ्चषड्-वर्षेभ्यः बहु अपशिष्टस्य परिवहनं कुर्वन् अस्ति क्रमशः काराः अन्तः बहिः च आगच्छन्ति, येन बहु धूलिः भवति। कृपया सम्बन्धितविभागेभ्यः तस्य समाधानं कर्तुं वदन्तु।" चाङ्गशा सिटी १२३४५ इत्यनेन तस्मिन् मासे प्रतिक्रिया दत्ता यत् तस्य बहुविधाः शिकायताः प्राप्ताः, प्रत्येकं शिकायतां प्रक्रियानुसारं सुधारयित्वा प्रतिवेदितम् .

प्रतिवेदनं पारितस्य अनन्तरं प्रतिरात्रं यथासाधारणं निर्माणं निरन्तरं भवति स्म, झोउ जिओलान् इत्यनेन यत् स्थितिः प्रतिवेदिता तत् प्रभावीरूपेण समाधानं न प्राप्तम् । "मया दृष्टं यत् प्रतिक्रियाणां प्रतिवेदनानां च कोऽपि प्रभावः नासीत्, अतः अहं निर्माण-एककं प्राप्य निर्माणकाले धूलं न्यूनीकर्तुं कार्यसमयं समायोजयितुं च पृष्टवान् यत् निवासिनः उपद्रवं कर्तुं न शक्नुवन्ति इति झोउ क्षियाओलान् इत्यनेन उक्तं यत् निर्माण-एककेन ध्यानं न दत्तम् प्रथमं तस्याः अनुरोधः, अतः सा कचरावाहनं तस्य मार्गे अवरुद्धुं चयनं करोति।

यथाशीघ्रं कार्यं सम्पन्नं कर्तुं त्रयः निर्माणकम्पनयः क्रमशः प्रस्तावितवन्तः यत् झोउ क्षियाओलान् निवासस्थानात् बहिः गत्वा होटेले तिष्ठन् व्ययस्य प्रतिपूर्तिं करोतु इति एतत् अनुरोधं झोउ क्षियाओलान् इत्यनेन अङ्गीकृतम्, यः गृहात् निर्गन्तुं संकोचम् अकरोत् - "यदि अहं गच्छामि तर्हि अहं न ज्ञास्यामि यत् गृहं वा फर्निचरं वा क्षतिग्रस्तम् अस्ति वा, अहं च तस्मिन् समये स्पष्टतया वक्तुं न शक्ष्यामि, अतः अहं ।" न सहमतः।" झोउ क्षियाओलान् जिन्युन-सञ्चारकर्तृभ्यः अवदत् यत् निर्माणकम्पनी पश्चात् तस्याः किञ्चित् क्षतिपूर्तिं दातुं प्रस्तावति, पुनः प्रतिवेदनं न कर्तुं च पृच्छति।

२०१७ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के, २०१७ तमस्य वर्षस्य डिसेम्बर्-मासस्य २८ दिनाङ्के, २०१८ तमस्य वर्षस्य एप्रिल-मासस्य ८ दिनाङ्के च त्रयः निर्माणकम्पनयः झोउ जिओलान् इत्यनेन सह त्रीणि "विवादसमझौतानि" कृतवन्तः, क्रमशः ४,५०० युआन्, ४,००० युआन्, २००० युआन् च क्षतिपूर्तिं दत्त्वा, पुष्ट्यर्थं हस्ताक्षरं कृतवन्तः एते त्रयः "कोलाहल-धूलि-विकार-विवाद-सम्झौताः" तदनुरूप-कानूनी-प्रावधानानाम् अपि सूचकाः सन्ति, अर्थात् पर्यावरण-शब्द-प्रदूषणेन क्षतिग्रस्तानां यूनिट्-व्यक्तिनां अधिकारः अस्ति यत् अपराधिनां हानिं निवारयितुं वा मानसिक-क्षतिपूर्तिं कर्तुं वा आग्रहं कुर्वन्ति

न्यायालयः उत्पीडनस्य दोषी इति ज्ञातवान्

झोउ क्षियाओलान् यत् न अपेक्षितवती तत् आसीत् यत् १०,५०० युआन् क्षतिपूर्तिः तस्याः "उत्पादनस्य" प्रमाणं भविष्यति ।

एकवर्षेण अनन्तरं २०१९ तमस्य वर्षस्य अगस्तमासे झोउ जिओलान् इत्यस्याः आपराधिकरूपेण पुलिसैः निरुद्धा, तस्याः गिरफ्तारी तस्मिन् एव वर्षे सितम्बरमासस्य ४ दिनाङ्के अनुमोदिता; २०२० तमस्य वर्षस्य जनवरी-मासस्य २ दिनाङ्के अभियोजकः तस्य विरुद्धं अभियोगपत्रं दाखिलवान् ।

अभियोगपत्रानुसारं निङ्ग्क्सियाङ्ग-नगरपालिकायाः ​​जन-अभियोजकालयेन आरोपः कृतः यत् २०१७ तः २०१८ पर्यन्तं निर्माण-स्लैग्-ट्रकाः प्रायः झोउ-जियाओलान्-इत्यस्य स्वयमेव निर्मितस्य गृहस्य समीपे मार्गेण गच्छन्ति स्म the road. अभियोजकस्य मतं आसीत् यत् झोउ जिओलान् इत्यनेन अन्येषां सम्पत्तिः बहुवारं गृहीता आसीत् तथा च तस्य व्यवहारः आपराधिककानूनस्य प्रासंगिकप्रावधानानाम् उल्लङ्घनं करोति स्म तथा च प्रमाणानि विश्वसनीयाः पर्याप्ताः च सन्ति उत्पीडनस्य अपराधः ।

विवादस्य समये झोउ क्षियाओलान् इत्यस्याः तर्कः आसीत् यत् कचरावाहनेन तस्याः वैधाधिकारस्य हितस्य च उल्लङ्घनं कृतम्, कचरावाहनेन सह हस्ताक्षरितः धूलि-कोलाहल-उपद्रव-सम्झौता उभयपक्षस्य अभिप्रायस्य यथार्थ-अभिव्यक्तिः अस्ति तथा च नागरिक-कार्यम् अस्ति, यत् न उत्पीडनस्य अपराधः अभवत् । उभयपक्षेण सम्झौते हस्ताक्षरं कृत्वा उल्लङ्घनस्य विषयः सम्यक् निराकृतः अस्ति । तस्मिन् एव काले अस्य प्रकरणस्य दाखिलीकरणं, उत्कर्षस्य अपराधस्य स्वीकारः च स्पष्टं संवाददातारं विना त्वरितरूपेण आरब्धम्, यत् प्रक्रियात्मकं उल्लङ्घनम् अस्ति

श्रवणानन्तरं निङ्गक्सियाङ्गनगरीयजनन्यायालयेन ज्ञातं यत् प्रासंगिकसाक्ष्यं दर्शयति यत् तत्र सम्बद्धं गृहं एकमात्रं गृहं नास्ति यत्र झोउ जिओलान् तत्र निवासं कर्तुं प्रवृत्तः इति आडम्बरेण झोउ जिओलान् प्राप्तुं प्रयोजनार्थं बहुवारं कार्यं अवरुद्धवान् अवैधलाभान्, पीडितस्य पीडितस्य च यूनिटस्य सहकार्यं कर्तुं बाध्यं कृत्वा तस्य सम्पत्तिग्रहणस्य अवैधप्रयोजनं च्छादयितुं "विवादसम्झौते" हस्ताक्षरं करणं उत्पीडनस्य अपराधः भवति

२०२० तमस्य वर्षस्य जुलैमासे निङ्ग्क्सियाङ्ग-नगरीय-जनन्यायालयेन अस्मिन् प्रकरणे प्रथम-स्तरीयः निर्णयः कृतः : झोउ-जिओलान्-इत्यनेन अवैध-कब्जायाः उद्देश्यं कृत्वा अन्येषां सम्पत्तिं बहुवारं वसूलं कृतम्, तस्य राशिः च तुल्यकालिकरूपेण महती आसीत् क्षियाओलान् एकवर्षस्य कारावासस्य दण्डं प्राप्तवान् ।

हुनान उच्चन्यायालयेन पुनर्विचारस्य आदेशः

झोउ क्षियाओलान् इत्यस्याः उपरि अन्यायः कृतः इति विश्वासः आसीत्, सा उच्चन्यायालये अपीलं कुर्वती आसीत् । २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३० दिनाङ्के हुनान्-प्रान्तीय-उच्चन्यायालयेन "पुनर्विचारनिर्णयः" जारीकृतः यत् - समीक्षायाः अनन्तरं न्यायालयेन विश्वासः कृतः यत् झोउ क्षियाओलान् इत्यस्य "उत्कर्षण" प्रकरणं तान् परिस्थितान् पूरयति यत् पुनर्विचारस्य आवश्यकतां जनयति, तथा च चाङ्गशा-मध्यवर्ती-जनन्यायालयं एकं पुनर्विचाराय पृथक् महाविद्यालयपरिषद्।

हुनान् उच्चन्यायालयेन चाङ्गशा-मध्यवर्ती-जनन्यायालयाय पुनर्विचारं कर्तुं आदेशः दत्तः, येन झोउ क्षियाओलान् स्वस्य निर्दोषतां परिवर्तयितुं आशां प्राप्तवती । तस्मिन् एव काले झोउ ज़ियाओलान् इत्यनेन सम्बन्धित-इकायानां कृते "अधिकारक्षेत्रस्य आक्षेपस्य आवेदनम्" अपि प्रदत्तम्, यत्र चङ्गशा-मध्यमन्यायालयस्य पुनर्विचारार्थं प्रकरणस्य हस्तक्षेपः उचितः नास्ति, तथा च न्यायक्षेत्रं परिवर्तयितव्यम् इति, तथा च हुनान उच्चन्यायालयेन न्यायाधीशस्य उन्नयनं कर्तव्यम् अथवा अन्यस्मिन् स्थाने विवादः करणीयः तस्याः अनुरोधः अनुमोदितः नासीत्।

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २८ दिनाङ्के चाङ्गशा-मध्यम-जनन्यायालयेन "आपराधिक-निर्णयः" जारीकृतः यत् झोउ क्षियाओलान् "कानूनानुसारं बहुवारं सूचितः सन् मुकदम-क्रियाकलापयोः भागं ग्रहीतुं अस्मिन् न्यायालये आगन्तुं न अस्वीकृतवान्, न्यायालये उपस्थितिम् अपि न अस्वीकृतवान् hearing without justifiable reasons." शिकायतकर्ता झोउ क्षियाओलान् शिकायतां निवृत्तवान् इति कारणेन प्रकरणं निबद्धम्।

झोउ जिओलान् न्यायालयं गत्वा स्थितिं ज्ञातुं सा ज्ञातवती यत् एतत् निष्पन्नं यत् चाङ्गशा मध्यवर्ती जनन्यायालयेन तस्याः मोबाईल-फोने "फ्लैश-सन्देशः" प्रेषितः, यत् तस्य प्रमाणं जातम् सा "मुकदमक्रियासु भागं ग्रहीतुं न अस्वीकृतवती" ।

"यदा अहं अपीलस्य चरणे आसम्, तदा मया पूर्वमेव प्रासंगिकलिखितसामग्रीषु मम नाम, दूरभाषसङ्ख्या, विस्तृतपता च पूरितम् आसीत्, तथा च स्पष्टं कृतम् यत् अहं इलेक्ट्रॉनिकवितरणं न स्वीकुर्याम् इति चाङ्गशा मध्यवर्ती जनन्यायालयेन तस्याः कृते कागदपत्रस्य सबपोना-पत्रस्य विषये किम्?

झोउ जिओलान् जिन्युन्-सञ्चारकर्तृभ्यः अवदत् यत् अस्मिन् क्रमे अन्यपक्षः न व्यक्तिगतरूपेण सम्मनं प्रदत्तवान्, न च मेलद्वारा प्रेषितवान्, न च ते स्थानीयजनसुरक्षाविभागात् सम्मनं याचितवान्। केवलं एकः व्यक्तिः यः चाङ्गशा मध्यवर्ती जनन्यायालयस्य कर्मचारी इति दावान् करोति स्म सः तस्याः कृते आहूतवान् सा तस्य व्यक्तिस्य नाम विशिष्टं च पदं पृष्टवती, परन्तु दूरभाषस्य परे अन्तरे स्थिताः कर्मचारीः तां न अवदन्।

"एतादृशे ऑनलाइन-प्रकरण-नियन्त्रणे मम विश्वासः नास्ति। अहं न जानामि यत् अन्यः पक्षः कोऽस्ति वा तस्य परिचयः। को जानाति यत् सः मृषावादी अस्ति वा?" some basics सः नास्ति, तस्य प्रौढपरिवारस्य सदस्याय वा तस्य निवासस्थाने स्थितस्य व्यक्तिस्य वा कृते वितरितुं शक्यते। फोन-कॉल-फ्लैश-लेटर्-माध्यमेन न्यायालयस्य सुनवायी-सूचना आहूता गम्भीरं प्रक्रियात्मकं उल्लङ्घनं भवति।"

संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे मेमासे झोउ क्षियाओलान् पुनः चाङ्गशा-मध्यवर्तीजनन्यायालये आपराधिकशिकायतां प्रस्तौति स्म, यत्र "झोउ क्षियाओलान् इत्यस्य शिकायतां निवृत्तेः अनुसारं निबद्धः" आपराधिकनिर्णयः निरस्तः भवतु, तस्याः निर्दोषता च इति आग्रहः कृतः चाङ्गशा-मध्यमजनन्यायालयस्य न्यायाधीशः तस्याः साक्षात्कारं कृत्वा तस्याः अपीलं साक्षात् श्रुतवान् ।

परन्तु चतुर्मासाभ्यः अधिकं कालः व्यतीतः, "झोउ जिओलान् इत्यनेन शिकायतया निवृत्तेः अनुसारं संसाधितं" आपराधिकनिर्णयस्य निरस्तीकरणस्य अनुरोधस्य विषये झोउ जिओलान् इत्यस्य किमपि वार्ता न प्राप्ता "गतकेषु वर्षेषु कृताः शिकायतां मम जीवनस्य अधिकांशं भागं गृहीतवन्तः, परन्तु अद्यापि मया शिकायतुं निरन्तरं कर्तव्यम्। मम केवलं अकारणं आपराधिकं अभिलेखं न भवितुम् अर्हति।"

(जिन्युन न्यूज रिपोर्टर गुओ किआंग)