समाचारं

12306 इत्यनेन कार-अन्तर्गत-सीट्-परिवर्तन-कार्यं योजितं भवति किं तस्य मूल्यं अधिकं भवति? नवीनतम प्रतिक्रिया

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर जिंग्वेई, २३ सितम्बर (ली जिओक्सुआन्) अन्तिमेषु दिनेषु राष्ट्रियदिवसस्य अवकाशे गोलयात्रायाः रेलयानस्य टिकटस्य क्रयणस्य शिखरकालः अभवत् केचन नेटिजनाः सामाजिकमाध्यमेषु स्थापितवन्तः यत् स्थानान्तरणटिकटक्रयणप्रक्रियायाः कालखण्डे रेलवे १२३०६ मञ्चे केचन रेखाः रेलयानस्य अन्तः आसनविनिमयकार्यक्रमं प्रारब्धवन्तः इति।

पूर्वस्थापनस्थानांतरणात् कार-अन्तर्गत-सीट-अदला-बदली-समाधानं कथं भिन्नम् अस्ति? किं मूल्यम् ?

चीन-सिंगापुर जिंग्वेई इत्यनेन २३ दिनाङ्के अपराह्णे उपभोक्तृरूपेण १२३०६ मञ्चस्य परामर्शः कृतः ग्राहकसेवायाः कथनमस्ति यत् कारस्य आसनपरिवर्तनकार्यं अधुना एव प्रारब्धम् अस्ति विशेषतः कारस्य आसनपरिवर्तनं एकप्रकारस्य स्थानान्तरणम् अस्ति टिकटं विक्रीयते तथा च पूर्वं आवश्यकम् आसीत् उपभोक्तारः प्रथमं खण्डे अस्य रेलयानस्य मार्गस्य गणनां कर्तुं शक्नुवन्ति तथा च उपयोक्तारः खण्डेषु एकस्यामेव रेलयानस्य टिकटं क्रेतुं शक्नुवन्ति तथा च प्रत्यक्षतया आसनानि परिवर्तयितुं शक्नुवन्ति स्थानान्तरणस्थानकं प्राप्ते बसयानं। "वास्तवतः यात्रासूचीद्वयं क्रेतुं तुल्यम् अस्ति, केवलं यात्रासूचीद्वयं एकस्मिन् एव कारमध्ये अस्ति, स्थानान्तरणस्य आवश्यकता नास्ति इति व्यतिरिक्तम्।"

उपर्युक्तग्राहकसेवा उक्तवती यत् मूल्यस्य दृष्ट्या प्रत्यक्षटिकटस्य अपेक्षया महत्तरं भविष्यति "यतो हि एतत् खण्डेषु विक्रीयते, तस्मात् प्रत्येकस्य खण्डस्य कुलमूल्यं सामान्यतया सम्पूर्णयात्रायाः प्रत्यक्षतया क्रयणस्य मूल्यात् अधिकं भविष्यति।" " " .

१२३०६ मञ्चे अन्यः ग्राहकसेवाप्रतिनिधिः अपि अवदत् यत् प्रत्यक्षटिकटं न गृहीतानाम् उपयोक्तृणां कृते प्रदत्तं कार्यम् अस्ति यद्यपि खण्डानां संयुक्तभाडा प्रत्यक्षटिकटस्य अपेक्षया महत्तरं भविष्यति .

चीन-सिङ्गापुर-जिंग्वेइ इत्यनेन ज्ञातं यत् प्रत्येकस्मिन् रेलयाने रेलयानस्य अन्तः आसनं परिवर्तयितुं कार्यं न भवति, तथा च रेलयानस्य अन्तः आसनपरिवर्तनस्य मूल्यं प्रत्यक्षभाडायाः अपेक्षया खलु महत्तरं भवति

३० सितम्बर् दिनाङ्के बीजिंग दक्षिणतः शङ्घाई होङ्गकियाओ स्टेशनं प्रति g101 उच्चगतियुक्तं रेलयानं गृह्यताम्, यत् उदाहरणरूपेण 6:10 वादने प्रस्थायति यदि भवान् स्थानान्तरणं कर्तुं चयनं करोति नानजिंग दक्षिणे रेलयाने आसनानि प्राप्नुवन्ति तथा च द्वितीयश्रेणीयाः आसनं प्राप्नुवन्ति मूल्यं 504 युआन् (बीजिंग दक्षिणतः नानजिंग दक्षिणतः) + 153 युआन (नानजिंग दक्षिणतः शङ्घाई hongqiao), कुल 657 युआन, मध्ये 31 युआन अन्तर द्वयोः प्रथमश्रेणीयाः सीटस्य मूल्यं क्रमशः १०३५ युआन् (प्रत्यक्ष) तथा १०८६ युआन् (कारस्य स्थानान्तरणम्) अस्ति, द्वयोः मध्ये अन्तरं ५१ युआन् (प्रत्यक्षं) अस्ति तथा च २४३२ युआन् (कारमध्ये स्थानान्तरणम्), अन्तरं ११४ युआन् अस्ति ।

प्रत्यक्षस्य रेलयानस्य अन्तः च सीटस्थापनभाडानां तुलना स्रोतः 12306 मञ्चस्य स्क्रीनशॉट्

न्यूज मॉर्निंग न्यूज 021 विडियो इत्यस्य पूर्वप्रतिवेदनानुसारं 12306 ग्राहकसेवाप्रतिनिधिभिः उक्तं यत्, भिन्न-भिन्न-छूट-स्तरस्य कारणात् कारस्य सीट-परिवर्तनस्य टिकटस्य मूल्यं प्रत्यक्ष-भाडायाः अपेक्षया भिन्नं भविष्यति, यदा तु केचन प्रत्यक्ष-टिकटस्य अपेक्षया महत्तराः सन्ति अन्ये सस्ताः भवन्ति।