समाचारं

पूर्वनिर्धारितरूपेण एक-पैडल-ब्रेकिंगं निष्क्रियं कुर्वन्तु! उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य ब्रेकिंगप्रणालीनां कृते नूतनराष्ट्रीयमानकस्य समायोजनस्य विषये मसौदे टिप्पणी: टेस्लास्वामिषु उष्णचर्चा

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन अद्यैव पुनः सार्वजनिकरूपेण अनिवार्य-राष्ट्रीय-मानकस्य "यात्रीकार-ब्रेकिंग-प्रणालीनां कृते तकनीकी-आवश्यकताः परीक्षण-विधिः च" इति विषये मतं याचितवान्, तथा च प्रासंगिक-विनियमानाम् शिथिलीकरणं कृतवान् यत् "एकेन पेडलेन कारानाम् पूर्ण-ब्रेकिंग्-निषेधं करोति" इति

नूतनमतस्य मसौदे "एकेन पेडलेन सह कारस्य सम्पूर्णं ब्रेकिंग् निषेधः" इति प्रासंगिकसामग्री संशोधिता अस्ति: पूर्वनिर्धारितकार्यस्थितौ केवलं त्वरकपैडलं मुक्त्वा प्राप्तः ब्रेकिंगप्रभावः वाहनस्य गतिं स्थगितपर्यन्तं न कर्तव्यः

यदि विद्युत्पुनर्जन्मकब्रेकिंगप्रणाल्याः एकादशाधिककार्यस्थितिः भवति तर्हि प्रत्येकं पावर-ऑन-पश्चात् पूर्वनिर्धारितकार्यस्थितौ पुनः प्रवेशं कर्तव्यम् अथवा चालकस्य आवश्यकतानुसारं कार्यस्थितिं सेट् कर्तव्या वाहननिर्मातृणा माध्यमेन कार्यस्थितिः निःशुल्कं प्रदातव्या उपयोक्तृपुस्तिकाः अथवा इलेक्ट्रॉनिकदत्तांशलेखाः स्थितिं कथं सेट् कर्तव्यम्;

भवन्तः अवगन्तुं शक्नुवन्ति यत् वाहनं कारखानात् निर्गत्य पूर्वनिर्धारितरूपेण "एक-पैडल-पूर्ण-ब्रेकिंग-मोड्" मध्ये न भवितुम् अर्हति तस्मिन् एव काले प्रत्येकं वाहनस्य शक्तिं प्रज्वलितं प्रारब्धं च भवति चेत्, तत् पूर्वनिर्धारित-कारखानस्य स्मृतिं समर्थयितुं अर्हति सेटिङ्ग्स् अथवा चालकेन सेट् कृतं मोड् ।

तस्मिन् एव काले नवसंशोधितं दस्तावेजं ऊर्जापुनर्प्राप्तिब्रेकप्रकाशप्रकाशस्य आवश्यकतासु अपि परिवर्तनं करोति यथा नूतन ऊर्जावाहनेषु विद्युत्पुनर्जन्मकब्रेकिंगप्रणाल्याः अधिकाधिकं उपयोगः भवति, उदाहरणार्थं त्वरकपैडलं विमोचयित्वा ब्रेकिंगं function, वर्तमानकाले केचन मॉडलाः बृहत् ब्रेकिंग-मन्दतां जनयितुं शक्नोति, तथा च पृष्ठीयवाहनानां अन्येषां यातायात-प्रतिभागिनां च सचेतनाय ब्रेक-प्रकाशानां प्रकाशनस्य आवश्यकता भवति यत् वाहनस्य पृष्ठभागस्य टकरावादिसंभाव्ययातायातसुरक्षा-खतराणां निराकरणं भवति

दस्तावेजे उल्लेखः अस्ति यत् ब्रेकिंग-संकेतस्य प्रेषणानन्तरं यावत् मन्दीकरणस्य आवश्यकता वर्तते तावत् संकेतः निरन्तरं प्रेषितः भवेत् । परन्तु यदा यानं स्थिरं भवति तदा अथवा यदा मन्दता ब्रेकिंगसंकेतस्य अनुरूपं मन्दतां न्यूनीकरोति तदा एषः संकेतः दमनं कर्तुं शक्यते

तदतिरिक्तं ब्रेकिंग-संकेते द्रुतगतिना परिवर्तनेन ब्रेक-प्रकाशस्य ज्वलनं न भवेत् इति समुचित-उपायाः (उदा. हिस्टैरिसीस्, औसतीकरणं, विलम्बः इत्यादयः) करणीयाः

एकपैडलमोड् प्रतिबन्धितः भविष्यति, येन नेटिजन्स् मध्ये अपि उष्णचर्चा उत्पन्ना अस्ति, केचन कारस्वामिनः अस्य निर्णयस्य समर्थनं प्रकटितवन्तः, परन्तु अन्ये तस्य विरोधं कृतवन्तः।

समर्थकाः वदन्ति यत् एतत् प्रतिरूपम् अतीव असुरक्षितम् अस्ति, पूर्वं च एतादृशाः बहवः दुर्घटनाः पूर्वमेव उत्तमाः उदाहरणानि सन्ति ।

विरोधिनः वदन्ति यत् ये जनाः वास्तवतः एकस्य पेडलस्य उपयोगे दीर्घकालं यावत् कुशलाः सन्ति ते आपत्काले गलत् पेडलं पदानि स्थापयितुं न शक्नुवन्ति

पारम्परिकः पेडल-तर्कः अस्ति यत् ब्रेक-पैडल-इत्यनेन कारस्य मन्दता, आकस्मिक-ब्रेकिंग् च नियन्त्रितं भवति, त्वरक-पैडल-इत्यनेन च कारस्य त्वरणं नियन्त्रितम् यदा भवन्तः अधिकं मन्दं कुर्वन्ति तदा भवन्तः त्वरक-पैडलं प्रति स्विच् कृत्वा वेगं वर्धयितुं लघुतया दबावन्तु यदि भवन्तः अकस्मात् वेगं वर्धयन्ति तर्हि वेगं नियन्त्रयितुं ब्रेकस्य सज्जतां कर्तुं ब्रेक-पैडलं प्रति स्विच् कर्तव्यम्

टेस्ला-संस्थायाः एक-पैडल-तर्कः अस्ति यत् त्वरण-पैडल-इत्यस्य उपरि त्वरणं मन्दीकरणं च नियन्त्रितम् अस्ति, तस्य उपयोगः केवलं आपत्कालीन-मन्दीकरणस्य, ब्रेक-करणस्य च कृते भवति .

अस्य लाभः अस्ति यत् भवद्भिः द्वयोः पेडलयोः मध्ये बहुधा परिवर्तनस्य आवश्यकता नास्ति, तथा च द्वयोः पेडलयोः उत्तरदायित्वं पारम्परिकपैडलयोः अपेक्षया सरलतरं स्पष्टतरं च भवति अतः दीर्घकालीन एकपैडलचालनेन निर्मितः आदतिः भवितुमर्हति यत् आपत्काले प्रथमं त्वरकपैडलं मुक्तं करणीयम्