समाचारं

"केवलं विक्रयणार्थं, न तु किरायेण" इति स्वामिभ्यः किरायापार्किङ्गसेवाः दातुं नकारयति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : "केवलं विक्रयणार्थं, किराये न" स्वामिभ्यः किरायापार्किङ्गसेवाः प्रदातुं नकारयति (विषयः)
शीआन्-नगरस्य एकस्याः अचल-सम्पत्त्याः कम्पनीयाः स्वामिनः पार्किङ्ग-स्थानस्य आवश्यकतानां पूर्तये प्राथमिकता दातुं दण्डः दत्तः (उपशीर्षकम्) ।
जनन्यायालयस्य समाचारः (रिपोर्टरः हे ज़ुएली, संवाददाता जू यिंगः, झाओ युआन् च) अद्यैव शान्क्सीप्रान्तस्य ज़ियान्-नगरस्य यान्टा-मण्डलस्य जनन्यायालयेन पार्किङ्ग-स्थान-विवाद-प्रकरणस्य श्रवणं कृत्वा कानूनानुसारं निर्णयः कृतः यत् अचल-सम्पत्त्याः कम्पनीयाः निपटनं न कृतम् समुदायस्वामिनः आवश्यकतानां पूर्तये प्राथमिकताम् अददात् इति सिद्धान्तानुसारं सम्पत्तिस्वामित्वस्य पार्किङ्गस्थानं स्वामिने xiaomei कृते किराये कृते उद्घाटितम् अस्ति।
न्यायालयेन न्यायाधीशस्य अनन्तरं ज्ञातं यत् २०१९ तमे वर्षे जिओमेई इत्यनेन यान्टा-मण्डले एकस्मिन् समुदाये गृहं क्रीतवान् यत् एकया रियल एस्टेट्-कम्पनीद्वारा विकसितम् आसीत्, तथा च पक्षद्वयेन वाणिज्यिक-आवास-विक्रय-अनुबन्धे हस्ताक्षरं कृतम् २०२२ तमस्य वर्षस्य जूनमासस्य अन्ते xiaomei इत्यनेन प्रकरणे सम्बद्धस्य गृहस्य स्थावरजङ्गम-उपाधि-प्रमाणपत्रं प्राप्तम् । समुदायस्य भूमिगतगराजस्य संचालनानन्तरं तृतीयपक्षस्य सम्पत्तिकम्पनी मे २०२२ तमे वर्षे समुदायस्य स्वामिभ्यः सूचनां जारीकृतवती यत् एकस्य स्थावरजङ्गमकम्पन्योः आवश्यकतानुसारं जून २०२२ तः आरभ्य वाहनानि यत्... समुदाये पार्किङ्गस्थानानि न क्रीतवन्तः भूमिगतगराजमध्ये वाहनचालनं कर्तुं न शक्नुवन्ति। २०२२ तमस्य वर्षस्य अगस्तमासे यदा जिओमेई समुदायस्य भूमिगतगराजं प्रविष्टवती तदा सूचनायाः आधारेण सुरक्षारक्षकेण सा निरुद्धा, ततः विवादः उत्पन्नः जिओमेई इत्यनेन प्रतिवादीरूपेण एकस्याः अचलसम्पत्कम्पनीं, तृतीयपक्षरूपेण च सम्पत्तिप्रबन्धनकम्पनीं मुकदमा कृतः ।
प्रकरणस्य श्रवणानन्तरं न्यायालयेन ज्ञातं यत् चीनगणराज्यस्य नागरिकसंहितायां अनुच्छेद २७६ अनुसारं भवनक्षेत्रीकरणस्य अन्तः काराः पार्किङ्गं कर्तुं योजनाकृताः पार्किङ्गस्थानानि, गैरेजानि च प्रथमं स्वामिनः आवश्यकताः पूर्यन्ते यद्यपि सः स्वामित्वं प्राप्नोति तस्य नाम्ना पार्किङ्गस्थानानि, अस्य स्वामित्वस्य प्रयोगेन समुदायस्वामिनः आवश्यकतानां पूर्तये कानूनानुसारं प्राथमिकता दातव्या। अचलसम्पत्कम्पन्योः स्वामित्वपार्किङ्गस्थानानां प्रायः आधा भागः अद्यापि न विक्रीतवान् अतः अचलसम्पत्कम्पनी सम्बद्धसमुदायस्य अप्रचलितस्वामित्वपार्किङ्गस्थानानां पट्टे जिओमेईसहितस्य समुदायस्य स्वामिनः कृते उद्घाटयितव्या।
न्यायालयेन उपर्युक्तं निर्णयं कानूनानुसारं कृतम् स्थावरजङ्गमकम्पनी असन्तुष्टा भूत्वा अपीलं कृतवती। द्वितीयपदस्य न्यायालयेन मूलनिर्णयस्य समर्थनं कृतम् ।
न्यायाधीशस्य कथनम्
यथा यथा निवासिनः स्वामित्वं धारयन्तः व्यक्तिगतवाहनानां संख्या वर्धते तथा तथा केषुचित् समुदायेषु पार्किङ्गस्थानानां संख्या स्वामिनः आवश्यकतां पूरयितुं न शक्नोति तथापि अस्मिन् सन्दर्भे यदा समुदाये निष्क्रियपार्किङ्गस्थानानां बहूनां संख्या भवति तदा पार्किङ्गस्थानम् स्थानानि केवलं स्वामिभ्यः विक्रीयन्ते किन्तु भाडेन न दीयते एतत् स्पष्टतया सिविलकायदेन सह असङ्गतम् अस्ति ।
भूमिगतगराजस्य निर्माणस्य मूल अभिप्रायः समुदायस्य स्वामिभ्यः पार्किङ्गस्थानानि प्रदातुं पार्किङ्गसमस्यायाः समाधानं च आसीत् । अतः विकास-निर्माण-एककेन पार्किङ्ग-स्थानानि, गराज-स्थानानि च निर्माय प्रथमं तृतीयपक्षाय विक्रेतुं न अपितु स्वामिभ्यः भाडेन विक्रीतव्यम् यदि स्वामिना क्रेतुं अभिप्रायः अस्ति तर्हि तस्य विक्रयणं कर्तव्यम्; न भाडेन" इति ।
स्रोतः - जनन्यायालयस्य समाचारः
प्रतिवेदन/प्रतिक्रिया