समाचारं

राष्ट्रीयविकाससुधारआयोगः : अपेक्षा अस्ति यत् वर्षे पूर्णे २० लक्षं न्यून उत्सर्जनमानकयात्रीकाराः निष्कासिताः भविष्यन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-समाचारस्य अनुसारं राष्ट्रियविकास-सुधार-आयोगेन बृहत्-परिमाणस्य उपकरण-अद्यतनस्य समग्र-प्रगतेः प्रभावशीलतायाः च परिचयं कृत्वा उपभोक्तृ-वस्तूनाम् व्यापार-नीतेः परिचयः कृतः पत्रकारसम्मेलने सीसीटीवी-सम्वादकः पृष्टवान् यत् अस्मिन् वर्षे जुलैमासस्य अन्ते चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या राज्यपरिषदः च आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरिततायै दस्तावेजाः जारीकृतवन्तः। एतादृशे पृष्ठभूमितः "द्वयोः नूतनयोः" नीतयोः समर्थनं सुदृढीकरणस्य नीतेः प्रवर्तनस्य किं महत्त्वम् ? "द्विगुणकार्बन" लक्ष्यं प्राप्तुं अर्थव्यवस्थायाः समाजस्य च हरितरूपान्तरणस्य त्वरिततायां "द्वौ नवीनौ" कार्यस्य प्रचारः का भूमिकां निर्वहति?
पार्टी नेतृत्वसमूहस्य सदस्यः राष्ट्रियविकाससुधारआयोगस्य उपनिदेशकः च झाओ चेन्क्सिन् इत्यनेन उक्तं यत् विभिन्नैः क्षेत्रैः विभागैः च सह मिलित्वा वयं सदैव मार्गदर्शकरूपेण "द्वैधकार्बन" कार्यस्य पालनम् अकरोम, "मतानि" इत्यत्र केन्द्रीकृत्य आर्थिकसामाजिकविकासस्य व्यापकं हरितपरिवर्तनं त्वरितम्"।भूमिस्थानं, औद्योगिकसंरचना, ऊर्जा, परिवहनं, नगरीयग्रामीणनिर्माणं च इत्यादीनि पञ्च प्रमुखक्षेत्राणि, अर्थव्यवस्थायाः समाजस्य च व्यापकं हरितरूपान्तरणं प्रवर्धयितुं।
इदं "द्वौ नवीनौ" कार्यं स्थूलदृष्टिकोणस्य सूक्ष्मदृष्टिकोणस्य च पालनम् करोति, यत् वर्तमानस्य दीर्घकालीनस्य च कृते लाभप्रदम् अस्ति ।
सूक्ष्मस्तरात्, "द्वौ नवीनौ" नीतयः उद्यमानाम् जनानां च उत्पादनस्य जीवनस्य च स्थितिं प्रभावीरूपेण सुधारयितुम् अनुकूलौ स्तः;
स्थूलस्तरात्, एषा नीतिः घरेलुमागधाविस्तारे सहायकं भविष्यति, तथा च "डबलकार्बन" लक्ष्यस्य साक्षात्कारं प्रवर्धयितुं अर्थव्यवस्थायाः समाजस्य च व्यापकं हरितरूपान्तरणं च अतीव अनुकूलम् अस्ति
वयं सदैव ऊर्जासंरक्षणं, कार्बननिवृत्तिः, हरितरूपान्तरणकार्यं च सह "द्वौ नवीनौ" कार्यं निकटतया एकीकृतवन्तः यत् उन्नतनिर्माणक्षमतायाः निरन्तरसुधारं प्रवर्धयितुं अधिकानि उच्चगुणवत्तायुक्तानि उपभोक्तृउत्पादाः जनानां जीवने आनयितुं शक्नुमः। निम्नलिखितबिन्दुभ्यः प्रतिबिम्बितुं शक्यते ।
प्रथमं, ऊर्जा-बचना, कार्बन-निवृत्तिः च परिवर्तनं उपकरणनवीकरणाय महत्त्वपूर्णं समर्थनक्षेत्रं भविष्यति ।प्रासंगिकदत्तांशैः ज्ञायते यत् मम देशस्य प्रमुखक्षेत्रेषु उत्पादानाम् उपकरणानां च वार्षिकसञ्चालन ऊर्जा-उपभोगः देशस्य कुल-ऊर्जा-उपभोगस्य प्रायः ८०% भागं भवति यतः तेषां उपयोगे विद्यमानाः केचन उत्पादाः उपकरणानि च बहु ऊर्जायाः उपभोगं कुर्वन्ति यतोहि तेषां अद्यतनीकरणं न कृतम् अस्ति दीर्घकालं यावत् ऊर्जायाः उपयोगस्य दक्षता अद्यापि तुल्यकालिकरूपेण न्यूना अस्ति एतेषां उपकरणानां प्रचारः विकासप्रतिरूपस्य हरितरूपान्तरणस्य त्वरिततायै देशस्य नवीकरणस्य परिवर्तनस्य च महत्त्वं वर्तते। अस्मिन् समये वयं "द्वौ नवीनौ" नीतीनां समर्थनं वर्धितवन्तः उद्योगस्य, पर्यावरणस्य आधारभूतसंरचनायाः, परिवहनस्य, रसदस्य, शिक्षायाः, सांस्कृतिकपर्यटनस्य, चिकित्सासेवायाः च क्षेत्रेषु उपकरणानां नवीकरणस्य, पुनःप्रयोगस्य च आधारेण वयं तस्य उपयोगं कृतवन्तः ultra-long-term special government bond funds समर्थनस्य व्याप्तिः विस्तारिता अस्ति यत् ऊर्जा-शक्ति-क्षेत्रेषु उपकरण-उन्नयनं, पुरातन-लिफ्ट्, अन्येषु च क्षेत्रेषु, तथैव प्रमुख-उद्योगेषु ऊर्जा-बचने कार्बन-कमीकरण-परिवर्तनं च समाविष्टम् अस्ति .उद्देश्यः व्याप्तेः विस्तारं कृत्वा औद्योगिक-उन्नयनं विकासं च प्रवर्तयितुं, प्रक्रिया-अद्यतनं, डिजिटल-सशक्तिकरणं, हरित-कम-कार्बन-युक्तं च प्रवर्तयितुं, उद्योगानां निरन्तरं संवर्धनं च अस्ति
द्वितीयं तु ऊर्जा-दक्षतासुधारं पुरातन-उपभोक्तृ-वस्तूनाम् नूतन-उपभोक्तृ-वस्तूनि प्रतिस्थापयितुं महत्त्वपूर्ण-प्रोत्साहन-दिशारूपेण गणनीयम् ।मम देशः स्थायिउपभोक्तृवस्तूनाम् विशालजनसंख्यायुक्तः देशः अस्ति, यत्र ३ अर्बाधिकाः गृहउपकरणाः, ३० कोटिभ्यः अधिकाः काराः च सन्ति । एतेषां विद्यमानानाम् उत्पादानाम् ऊर्जा-दक्षता-स्तरस्य सुधारः, पुरातन-उत्पादानाम् स्थाने नूतनानां उत्पादानाम् ऊर्जा-दक्षता-स्तरस्य सुधारः मम देशस्य समग्र-ऊर्जा-उपभोग-स्तरं, कार्बन-उत्सर्जन-तीव्रतां च न्यूनीकर्तुं साहाय्यं करिष्यति |.
कार स्क्रैपेज अपडेट् इत्यस्य दृष्ट्या, वयं नूतन ऊर्जायात्रीकारस्य अथवा २.० लीटरस्य ततः न्यूनस्य विस्थापनस्य वा ईंधनयात्रीकारस्य क्रयणार्थं क्रमशः २०,००० युआन् १५,००० युआन् च अनुदानं प्रदामः।
पुरातनयन्त्राणां स्थाने नूतनानां उपकरणानां प्रयोगस्य दृष्ट्या, वयं 8 श्रेणीनां गृहउपकरणानाम् क्रयणार्थं उत्पादविक्रयमूल्यस्य 15% व्यापार-सहायतां प्रदास्यामः यथा ऊर्जा-दक्षता वा जलदक्षता-मानकानि 2 स्तरं वा ततः अधिकानि सन्ति, तथा च उत्पादानाम् अतिरिक्तं उत्पादविक्रयमूल्यं प्रदास्यामः ऊर्जादक्षतायाः अथवा जलदक्षतायाः मानकानां सह १ स्तरस्य अथवा ततः अधिकस्य ५% अनुदानस्य।
नीतिभिः चालितः अगस्तमासे नूतनानां ऊर्जावाहनानां खुदराविक्रयः १.०२७ मिलियन यूनिट् यावत् अभवत्, यत् मासे मासे १७% महत्त्वपूर्णवृद्धिः अभवत् नूतन ऊर्जावाहनानां प्रवेशस्य दरः क्रमशः मासद्वयं यावत् ५०% अतिक्रान्तवान्वर्षे पूर्णे २० लक्षं न्यून उत्सर्जनमानकयात्रीकाराः निष्कासिताः भविष्यन्ति इति अपेक्षा अस्ति ।
तृतीयं उन्नत ऊर्जा-उपभोग-उत्सर्जन-स्तरं मानक-सुधारस्य महत्त्वपूर्णं भागं मन्यते ।"द्वौ नूतनौ" नीतौ अन्यत् महत्त्वपूर्णं कार्यं मानकसुधारकार्याणां कार्यान्वयनम् अस्ति । सम्प्रति अस्मिन् वर्षे आगामिवर्षे च निर्मातव्याः संशोधनं च करणीयाः सर्वे २९४ राष्ट्रियमानकाः अनुमोदिताः सन्ति, येषु ७० पूर्णाः संशोधिताः च, समाजाय च विमोचिताः, येषु ऊर्जा-उपभोगः ऊर्जा-दक्षता च, प्रदूषक-उत्सर्जनं, उत्पादन-सुरक्षा, विद्युत्वाहनानि, गृहोपकरणं, गृहोत्पादनानि, नागरिकड्रोनानि च इत्यादिषु अनेकक्षेत्रेषु एते मानकाः उपभोक्तृउत्पादानाम् उपकरणानाम् अद्यतनीकरणस्य, व्यापारस्य च प्रवर्धने प्रमुखा भूमिकां निर्वहन्ति
संक्षेपेण, ऊर्जा-दक्षतायाः उन्नयनेन, प्रौद्योगिकी-उन्नयनस्य प्रवर्धनेन, ऊर्जा-संरक्षणस्य, कार्बन-कमीकरणस्य च प्रवर्धनेन सह "द्वौ नवीन" नीतीनां संयोजनेन वयं उत्तमं परिणामं प्राप्तवन्तः |. अग्रिमे चरणे वयं "द्वौ नवीन" नीतीनां कार्यान्वयनस्य प्रचारं निरन्तरं करिष्यामः तथा च "डबलकार्बन" लक्ष्यस्य साक्षात्कारस्य अधिकप्रभाविते समर्थनं करिष्यामः।
सम्पादक ली यिलिन्जी
प्रतिवेदन/प्रतिक्रिया