समाचारं

प्रतिनिमेषं व्यापारविनिमययोः प्रायः १५ लक्षं अमेरिकीडॉलर् भवति यूरोपीयसङ्घः चीनश्च : विजय-विजय-सहकार्यः एव सम्यक् मार्गः ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[मिंग द्य] ९.
लेखकः झाङ्ग जियान (चीन समकालीन अन्तर्राष्ट्रीय सम्बन्ध संस्थानस्य उपाध्यक्षः शोधकर्ता च)
११ सितम्बर् दिनाङ्के जर्मनीदेशस्य फ्रैंक्फुर्ट्-नगरे अन्तर्राष्ट्रीय-वाहन-भागानाम्, विक्रय-पश्चात्-सेवा-प्रदर्शने जनाः अविता-बूथं गतवन्तः । सिन्हुआ समाचार एजेन्सी
अधुना एव यूरोपीयसङ्घस्य एकः अधिकारी प्रकटितवान् यत् चीनदेशात् आयातितानां विद्युत्वाहनानां अतिरिक्तशुल्कस्य विषये यूरोपीयसङ्घः स्वमतदानं स्थगितवान्, यत् मूलतः २५ सितम्बरदिनाङ्के निर्धारितम् आसीत् ।नवीनमतदानसमयः अद्यापि न निर्धारितः। सम्प्रति चीनदेशः यूरोपीयसङ्घः च परस्परं स्वीकार्यं समाधानं कर्तुं शक्नुवन्ति वा इति विषये बहु ध्यानं दीयते।
११ सितम्बर् दिनाङ्के स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् चीनदेशस्य भ्रमणकाले अवदत् यत् यूरोपीयसङ्घः चीनीयविद्युत्वाहनानां विरुद्धं शुल्कपरिपाटानां पुनर्विचारं कर्तव्यः इति। जर्मनी-सर्वकारस्य प्रवक्ता हर्बेस्ट्रेट् स्पेनदेशस्य अस्य कदमस्य स्वागतं कृतवान् यत् "एषा अस्माकं साधारणदिशा अग्रे गन्तुं" इति । एते सर्वे दर्शयन्ति यत् यूरोपीय-आयोगः चीन-विरुद्धं स्वस्य शुल्क-उपायानां वर्धमान-विरोधस्य सामनां कुर्वन् अस्ति, वार्ता-माध्यमेन सहकार्यं प्रवर्तयितुं, घर्षणस्य वर्धनं परिहरितुं च अद्यापि जनाः यत् इच्छन्ति तत् एव यूरोपीय-सङ्घस्य अर्थव्यवस्थां यथार्थतया सुरक्षितं कर्तुं शक्नोति |.
यूरोपस्य जागरणस्य आवश्यकता वर्तते
आर्थिकवैश्वीकरणेन विश्वस्य साधारणविकासः प्रवर्धितः, प्रत्येकस्य देशस्य तुलनात्मकलाभाः च निर्मिताः, येन सर्वेषां देशानाम् समृद्धिः, दुःखं च भवति बृहत् मुक्त अर्थव्यवस्थाः इति नाम्ना चीनदेशः यूरोपीयसङ्घः च आर्थिकवैश्वीकरणस्य द्विपक्षीयव्यापारस्य च लाभं प्राप्तवन्तौ । यूरोपीयसङ्घः चीनस्य द्वितीयः बृहत्तमः व्यापारिकः भागीदारः, आयातस्य द्वितीयः बृहत्तमः स्रोतः, द्वितीयः बृहत्तमः निर्यातविपण्यः च अस्ति, यदा तु चीनदेशः यूरोपीयसङ्घस्य द्वितीयः बृहत्तमः व्यापारिकः भागीदारः, आयातस्य बृहत्तमः स्रोतः, तृतीयः बृहत्तमः निर्यातविपण्यः च अस्ति २०२३ तमे वर्षे चीन-यूरोपयोः व्यापारस्य परिमाणं ७८३ अरब अमेरिकी-डॉलर् यावत् भविष्यति, चीन-यूरोपयोः मध्ये प्रायः प्रतिनिमेषं प्रायः १५ लक्षं अमेरिकी-डॉलर्-रूप्यकाणां व्यापारः भविष्यति । आयातः निर्यातः वा, चीनीयविपण्यं चीनीयपदार्थाः च यूरोपस्य आर्थिकविकासाय अत्यन्तं महत्त्वपूर्णाः सन्ति, अस्य सम्बन्धस्य नाशः केवलं यूरोपस्य स्वस्य आर्थिकहितस्य हानिं करिष्यति। व्यापारयुद्धे विजयी नास्ति एतत् सत्यं यत् सर्वे अवगच्छन्ति, अतः सांचेजः अवदत् यत् "अस्माकं कृते व्यापारयुद्धस्य आवश्यकता नास्ति, अस्माकं यूरोपीयसङ्घस्य चीनस्य च मध्ये सेतुनिर्माणस्य आवश्यकता अस्ति इति मम विश्वासः अस्ति -चीनजनाः, अधिकांशः यूरोपीयदेशाः स्पेनदेशस्य स्थितिं सर्वे सहमताः सन्ति।
चीनीयविद्युत्वाहनानां आयातेषु उच्चशुल्कं स्थापयितुं यूरोपीयआयोगस्य निर्णयः एकः राजनैतिकनिर्णयः अस्ति यस्य मौलिकरूपेण अनुदानेन वा तथाकथितेन न्यायपूर्णप्रतिस्पर्धायाः वा सह किमपि सम्बन्धः नास्ति। यदि यूरोपीय-आयोगः वास्तवमेव प्रतिकारं कर्तुम् इच्छति तर्हि विश्वव्यापार-सङ्गठनस्य नियमानाम् अत्यन्तं उल्लङ्घनं कुर्वन्, प्रकटतया भेदभावं च कुर्वन् संयुक्तराज्यस्य "महङ्गानि न्यूनीकरण-अधिनियमः" इत्यादिषु अनुचित-उपायेषु प्रतिकार-शुल्कं आरोपयितव्यम् |. चीनस्य विद्युत्वाहनानां समर्थनपरिहाराः विश्वव्यापारसङ्गठनस्य प्रासंगिकप्रावधानानाम् अनुरूपाः सन्ति, अपि च यूरोपीयसङ्घः एव अनुदानं ददाति, अतः महत्त्वपूर्णं यत् चीनदेशस्य विद्युत्वाहनानां कृते यूरोपीयवाहन-उद्योगस्य हानिः न अभवत् तद्विपरीतम्, तेषु बहुमतेन विशेषतः जर्मन-वाहन-उद्योगः, यस्य सशक्ततमः बृहत्तमः च वाहन-उद्योगः अस्ति, सः अपि यूरोपीय-आयोगस्य निर्णयस्य विरोधं कृतवान्
इदानीं इदं प्रतीयते यत् अधिकाधिकाः यूरोपीयाः चीनस्य विद्युत्वाहनानां, यूरोपीय-आयोगस्य तथाकथितानां प्रतिकारशुल्कानां, चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसम्बन्धानां, व्यापारयुद्धस्य परिणामानां च विषये स्पष्टतरं वस्तुनिष्ठतरं च अवगमनं कुर्वन्ति सांचेजस्य आरक्षणस्य स्पष्टव्यञ्जनम् अपि च यूरोपीयआयोगस्य निर्णयस्य विरोधः अपि एतस्याः समस्यायाः चित्रणं करोति यत् यूरोपीयसङ्घस्य अन्तः विद्युत्वाहनानां विषये चर्चां प्रेरयितुं सकारात्मकं महत्त्वं वर्तते तथा च समग्ररूपेण चीन-यूरोपीयसङ्घस्य सम्बन्धाः अपि सञ्चेजस्य मुख्यधारायां मतं भवितुमर्हन्ति eu.
यूरोपदेशस्य स्वायत्ततायाः आवश्यकता वर्तते
अन्तिमेषु वर्षेषु चीन-यूरोपीयसङ्घस्य सम्बन्धेषु काश्चन समस्याः अभवन् यूरोपीयसङ्घः चीनस्य तथाकथितस्य त्रिगुणस्य स्थितिं प्रवर्तयति - भागीदारः, प्रतियोगी, प्रतिद्वन्द्वी च अस्य दृष्ट्या चीनेन सह तस्य सम्बन्धस्य सहकारीपक्षः अस्ति क्षीणः अभवत्, रक्षात्मकः पक्षः तु वर्धितः अस्ति । यूरोपीयसङ्घः आर्थिकसुरक्षारणनीतिं प्रारब्धवान्, द्विपक्षीयनिवेशं प्रतिबन्धयति, चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारविनिमययोः बाधाः स्थापयति, चीनदेशात् "जोखिमान् दूरीकर्तुं" प्रयतते च एतेषां परिवर्तनानां कारणानि चीनदेशस्य विषये यूरोपीयसङ्घस्य तिर्यक् अवगमनस्य कारणेन सन्ति, यथा चीनस्य विकासः मुख्यतया अनुदानस्य, चीनदेशस्य अत्यधिकनिर्भरतायाः च उपरि अवलम्बते इति भ्रान्तप्रत्ययः, परन्तु मुख्यकारणं अमेरिकीकारकम् अस्ति विगतकेषु वर्षेषु अमेरिकादेशः चीनदेशस्य निरोधं व्यापकरूपेण सुदृढं कृतवान्, मित्रराष्ट्रेषु पक्षचयनार्थं प्रबलतया दबावं कृतवान्, सप्तसमूहः, नाटो इत्यादीनां तन्त्राणां उपयोगेन यूरोपीयदेशाः अमेरिकादेशेन सह स्थातुं, सहकार्यं कर्तुं च आग्रहं कृतवन्तः चीनस्य विकासं व्यापकरूपेण नियन्त्रयितुं संयुक्तराज्यसंस्था।
अमेरिकादेशस्य दबावेन केषाञ्चन यूरोपीयदेशानां हुवावे-संस्थायाः ५जी-उत्पादानाम् उपरि प्रतिबन्धः कर्तव्यः आसीत् । ११ जुलै दिनाङ्के जर्मनीदेशस्य संघीय आन्तरिकमन्त्रालयेन घोषितं यत् huawei तथा zte इत्येतयोः घटकानां उपयोगः २०२६ तमस्य वर्षस्य अन्ते यावत् 5g कोर नेटवर्क् इत्यत्र न भविष्यति, तथा च 5g अभिगमनजालस्य संचरणजालस्य च प्रतिस्थापनं यावत् the end of 2029 at the latest इति द्वयोः निर्मातृभ्यः प्रमुखप्रबन्धनप्रणालीं निष्कासयन्तु। अस्मिन् विषये यूरोपदेशः एव स्वीकृतवान् यत् अमेरिकादेशस्य दबावः निर्णायकभूमिकां निर्वहति । केचन वरिष्ठाः ब्रिटिश-अधिकारिणः अपि सार्वजनिकरूपेण स्वीकृतवन्तः यत् यदि अमेरिका-देशस्य दबावः न स्यात् तर्हि यूके-देशः हुवावे-इत्यस्य प्रतिबन्धं कर्तुं न शक्नोति स्म, यतः असंख्य-ब्रिटिश-मूल्यांकनेषु ज्ञातं यत् हुवावे-इत्यस्य ५जी-उत्पादानाम् तथाकथित-सुरक्षा-विषयाणि नास्ति
अमेरिकादेशस्य दबावेन यूरोपीयसङ्घः चीनदेशं प्रति तथाकथितानां उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् प्रौद्योगिकीनां च निर्यातनियन्त्रणं सुदृढं कुर्वन् अस्ति, विशेषतः एकीकृतपरिपथक्षेत्रे ६ सितम्बर् दिनाङ्के डच्-सर्वकारेण घोषितं यत् सः लिथोग्राफी-यन्त्राणां निर्यातनियन्त्रणस्य व्याप्तिम् विस्तारयिष्यति यत् सः गभीर-परमाबैंगनी-लिथोग्राफी-उपकरणानाम् विसर्जनं करिष्यति । अमेरिकादेशस्य दबावं विना डच्-देशस्य अर्धचालक-उपकरणनिर्माता एएसएमएल-कम्पनी चीनदेशं प्रति निर्यातं कर्तुं नकारयिष्यति इति कल्पयितुं कठिनम् अस्ति अन्ततः चीन-देशः एएसएमएल-संस्थायाः द्वितीयः बृहत्तमः विपण्यः अस्ति, एएसएमएल-देशः चीनदेशे महत् लाभं अर्जयितुं शक्नोति
अमेरिकादेशः चीनदेशस्य विद्युत्वाहनानां उपरि शतप्रतिशतम् शुल्कं अपि आरोपितवान्, तस्य मित्रराष्ट्रेभ्यः अपि तस्य अनुसरणं कर्तुं पृष्टवान् यत् कनाडादेशः अस्य आदेशस्य अनुपालनं कृतवान् अस्ति। अमेरिका-कनाडा-देशयोः इव तलरेखां विना यूरोपीयसङ्घः अन्तर्राष्ट्रीयव्यापारनियमानाम् अवहेलनां कर्तुं न शक्नोति, परन्तु उच्चशुल्कं आरोपयितुं तस्य निर्णयः अद्यापि बहुधा अमेरिकादेशस्य पूर्तये एव अस्ति
चीनदेशस्य प्रति अमेरिकीनीतिः, तस्य अनुसरणं कर्तुं मित्रराष्ट्रेभ्यः आग्रहः च यूरोपीयहितानाम् हानिम् करोति । huawei 5g इत्यस्य प्रतिबन्धेन उच्चगति-ब्रॉडबैण्डस्य निर्माणे महत्त्वपूर्णं बाधा अभवत् तथा च यूरोपे डिजिटल-अर्थव्यवस्थायाः विकासः यूरोपीय-कम्पनीनां लाभं बहु क्षतिं कृतवान् तथा च यूरोपीय-प्रतिस्पर्धायाः अधिकं दुर्बलतां प्राप्तवान् यूरोपीयकम्पनयः भ्रमितवन्तः, विविधव्ययस्य वृद्धिं कृतवन्तः, दीर्घकालीननिवेशविश्वासं च दुर्बलं कृतवन्तः तद्विपरीतम्, यूरोपीय-आर्थिक-मूलं कम्पितं भवतु, तत् अधिकं असुरक्षितं भवतु च। वर्तमान समये यूरोपीयसङ्घस्य आर्थिकस्थितिः अतीव तीव्रा अस्ति ऊर्जामूल्यानि निरन्तरं उच्चानि सन्ति, विनिर्माण-उद्योगाः बन्दाः, पलायनं च अनुभवन्ति, येन सामाजिकविभाजनं, सुदूरदक्षिणपक्षस्य उदयः, क सामाजिकराजनैतिकसमस्यानां श्रृङ्खला। यदि चीन-यूरोपयोः मध्ये व्यापारघर्षणं भवति तर्हि तस्य परिणामः अवश्यमेव हानि-हानि-स्थितिः भविष्यति, परन्तु एषः अन्तिमः तृणः भवितुम् अर्हति यः यूरोपीय-अर्थव्यवस्थायाः कृते असह्यः अस्ति न आश्चर्यं यत् अमेरिकादेशः एतां स्थितिं दृष्ट्वा प्रसन्नः अस्ति तथा च तस्मिन् योगदानमपि ददाति यावत् चीनदेशस्य दमनार्थं अनुकूलं भवति तावत् अमेरिकादेशः यूरोपस्य व्ययः अपि न संकोचयिष्यति।
यूरोपस्य अधिकं स्वायत्तता, स्वमार्गं अनुसृत्य, स्वतन्त्रतया चीननीतेः निर्णयः करणीयः, न तु अमेरिकादेशस्य चीनरणनीत्याः सेवां कर्तुं अन्यथा यूरोपः अन्ततः अमेरिकादेशस्य वशीभूतः भविष्यति, यथा यूरोपीयाः एव भयम् अनुभवन्ति।
चीनदेशस्य यूरोपदेशस्य च सहकार्यस्य आवश्यकता वर्तते
द्वौ प्रमुखौ बलौ, द्वौ प्रमुखौ विपणौ, द्वौ प्रमुखौ सभ्यता च इति नाम्ना चीन-यूरोपीयसङ्घ-सम्बन्धस्य सामरिकं वैश्विकं च स्वरूपं स्पष्टतया उत्तमः भवितुम् अर्हति, उभयतः अधिकजनानाम् लाभाय च भवितुम् अर्हति |. अधिकाधिकाः यूरोपीयाः अवगच्छन्ति यत् चीन-यूरोप-देशयोः सहकार्यस्य माध्यमेन विजय-विजय-परिणामानां प्राप्तिः आवश्यकी अस्ति, न तु मतभेदानाम्, टकरावस्य च कारणेन हानि-हानि-स्थितीनां कारणम् |. अन्तिमेषु वर्षेषु चीन-यूरोपयोः मध्ये सर्वेषु स्तरेषु सर्वेषु क्षेत्रेषु च आदान-प्रदानस्य महती वृद्धिः अभवत् । राष्ट्रपतिः शी जिनपिङ्गः अस्मिन् वर्षे फ्रान्स-सर्बिया-हङ्गरी-देशयोः सफलतया भ्रमणं कृतवान् स्पेन-नॉर्वे-देशयोः प्रधानमन्त्रिणः अद्यैव चीनदेशस्य भ्रमणं कृतवन्तः । एतैः भ्रमणैः परस्परं अवगमनं गभीरं जातम्, परस्परविश्वासः, सहकार्यं च प्रवर्धितम् ।
विद्युत्वाहनानां वर्तमानस्य अत्यन्तं जरुरीविषये चीनदेशः यूरोपदेशश्च समाधानं प्राप्तुं कठिनं कार्यं कुर्वतः, पक्षद्वयेन च दशाधिकपरिक्रमाः परामर्शाः कृताः चीनस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ इत्यनेन यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षः व्यापारायुक्तः च डोम्ब्रोव्स्की इत्यनेन सह १९ सितम्बर् दिनाङ्के वार्ता कृता। पक्षद्वयं परामर्शद्वारा स्वमतभेदानाम् समाधानार्थं स्वराजनैतिकइच्छा स्पष्टतया प्रकटितवन्तौ, मूल्यप्रतिबद्धतासम्झौते वार्तायां निरन्तरं प्रवर्तयितुं सहमतौ, मैत्रीपूर्णसंवादेन परामर्शेन च उभयपक्षेभ्यः स्वीकार्यं समाधानं प्राप्तुं प्रतिबद्धौ च।
चीनस्य विद्युत्वाहनानां विकासः, भवेत् तत् यूरोपीयसङ्घं प्रति निर्यातितं वा यूरोपीयसङ्घदेशे कारखानानां निवेशः, निर्माणं च, यूरोपीयसङ्घस्य विद्युत्वाहन-उद्योगस्य विकासं वर्धयितुं साहाय्यं करिष्यति संरक्षणवादः प्रतिस्पर्धायां सुधारं न करिष्यति, अपितु यूरोपीयवाहन-उद्योगस्य परिवर्तन-प्रक्रियाम् अधिकं मन्दं करिष्यति । चीनीयविद्युत्वाहनानि यूरोपीयसङ्घस्य हरितविकासे अपि सहायतां करिष्यन्ति, यूरोपीयग्राहकानाम् अधिकविकल्पान् च प्रदास्यन्ति।
चीनीयनिवेशकान् आकर्षयितुं यूरोपीयसङ्घेन पूर्वानुमानीयं, मैत्रीपूर्णं, न्यायपूर्णं च आर्थिकं, व्यापारं, निवेशं च वातावरणं निर्मातव्यम्। यदा स्पेन, इटली इत्यादीनां देशानाम् नेतारः चीनदेशं गतवन्तः तदा ते आशां प्रकटितवन्तः यत् विद्युत्वाहनकम्पनयः सहिताः अधिकाः चीनीयकम्पनयः स्वदेशेषु निवेशं करिष्यन्ति वातावरणस्य पर्यावरणस्य च सुधारः चीनीयकम्पनीनां कृते निर्णयं कर्तुं अधिकं अनुकूलः भविष्यति यूरोपे निवेशं कुर्वन्तु। यूरोपीयसङ्घः नियमानाम् रक्षकः इति दावान् करोति, विद्युत्वाहनशुल्कस्य विषयः च लिटमसपरीक्षा अस्ति, तस्य समुचितः समाधानः चीनस्य हितेन सह सम्बद्धः अस्ति, तथैव यूरोपीयसङ्घस्य दीर्घकालीन-आर्थिक-विकासेन, अन्तर्राष्ट्रीय-प्रतिबिम्बेन च सम्बद्धः अस्ति चीनदेशः यूरोपः च उभयपक्षेभ्यः स्वीकार्यं समाधानं प्राप्तुं न शक्नुवन्ति इति कारणं नास्ति ।
सम्प्रति स्पेन-जर्मनी-देशयोः अतिरिक्तं स्वीडेन्, चेकगणराज्य, हङ्गरी इत्यादयः यूरोपीयसङ्घस्य देशाः अपि विद्युत्वाहनेषु अतिरिक्तशुल्कं आरोपयितुं यूरोपीय-आयोगस्य निर्णयस्य विरोधं निरन्तरं कुर्वन्ति यथा सञ्चेज् इत्यनेन आह्वानं कृतम्, यूरोपीय-आयोगः यूरोपीय-सङ्घस्य सदस्यराज्यानि च "स्व-स्थितेः पुनर्विचारं कुर्वन्तु", न केवलं विद्युत्-वाहन-शुल्केषु, अपितु सामान्यतया चीन-देशेन सह सम्बन्धे अपि चीनस्य यूरोपविषये रुखः सुसंगतः अस्ति चीन-यूरोपीयसङ्घस्य सम्बन्धान् सर्वदा सामरिक-दीर्घकालीन-दृष्ट्या दृष्टवान्, तथा च चीन-लक्षणैः सह प्रमुख-देश-कूटनीति-कृते यूरोप-देशः, चीन-शैल्याः आधुनिकीकरणस्य साकारीकरणे महत्त्वपूर्णः भागीदारः इति च मन्यते यूरोपीयसङ्घः चीनदेशं अधिकं वस्तुनिष्ठरूपेण अपि दृष्टव्यः तथा च चीनेन सह स्वसम्बन्धं जोखिमस्य, प्रतिस्पर्धायाः वा टकरावस्य अपि दृष्ट्या विजय-विजय-सहकार्यस्य दृष्ट्या सम्पादनीयः एवं प्रकारेण यूरोपीयसङ्घस्य विकासमार्गः व्यापकः भविष्यति तथा च चीन-यूरोपीयसङ्घस्य सम्बन्धानां क्षमता अधिकं विकसितं भविष्यति।
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनार्थं च व्यवस्थितव्यवस्थाः कृता, येन चीनस्य यूरोपस्य च कृते सहकार्यस्य गहनीकरणस्य विस्तारस्य च नूतनाः अवसराः प्राप्ताः। आगामिवर्षे चीन-यूरोपीयसङ्घयोः मध्ये कूटनीतिकसम्बन्धस्थापनस्य ५० वर्षाणि पूर्णानि सन्ति तथा च यूरोपीयसङ्घः स्वातन्त्र्यस्य, परस्परसाधनायाः, विश्वस्य च लाभस्य दिशि निरन्तरं अग्रे गन्तव्यम् अवश्यं श्रेष्ठं भवितुम् अर्हति, भवितुम् अर्हति च।
"गुआंगमिंग दैनिक" (पृष्ठ १२, सितम्बर २३, २०२४)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।
प्रतिवेदन/प्रतिक्रिया