समाचारं

संयुक्तराष्ट्रसङ्घस्य "भविष्यशिखरसम्मेलने" संकटप्रतिक्रियायाः चर्चा भवति, चीनस्य उपक्रमे च व्यापकं ध्यानं प्राप्यते

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[जर्मनीदेशे ग्लोबल टाइम्स् विशेषसंवाददाता आओकी ग्लोबल टाइम्स् विशेषसम्वादकस्य महती उत्तरदायित्वं वर्तते] २२ दिनाङ्कात् २३ पर्यन्तं स्थानीयसमये संयुक्तराष्ट्रसङ्घः न्यूयॉर्कनगरे "भविष्यस्य शिखरसम्मेलनं" आयोजितवान् यत्र वैश्विकसंकटानाम् प्रतिक्रिया कथं दातव्या इति चर्चा कृता "भविष्यस्य अनुबन्धं" स्वीकुर्वितुं अपेक्षितम् । सीपीसी केन्द्रीयसमितेः राजनीतिकब्यूरो सदस्यः विदेशमन्त्री च वाङ्ग यी राष्ट्रपतिशी जिनपिङ्गस्य विशेषप्रतिनिधिरूपेण संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलने २२ सितम्बर् तः २८ पर्यन्तं भागं गृह्णीयात्, ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शे अपि भागं गृह्णीयात् .
एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन प्रथमवारं २०२१ तमे वर्षे "भविष्यस्य शिखरसम्मेलनस्य" आयोजनस्य विचारः प्रस्तावितः, अन्तर्राष्ट्रीयसहकार्यं पुनः आरभ्य मानव-इतिहासस्य पुनः आकारं दातुं "जीवने एकवारं प्राप्तः अवसरः" इति उक्तम् संयुक्तराष्ट्रसङ्घस्य महासभायाः वार्षिकसामान्यविमर्शस्य पूर्वसंध्यायां भविष्यशिखरसम्मेलनं भवति। संयुक्तराष्ट्रसङ्घस्य जालपुटस्य अनुसारं शिखरसम्मेलने पञ्च मुख्यविषयाणां परितः सभाः पूर्णसत्रं च समाविष्टाः भविष्यन्ति : स्थायिविकासः वित्तपोषणं च, शान्तिसुरक्षा, डिजिटलभविष्यम्, युवानः भविष्यत्पीढयः च, वैश्विकशासनं, तथैव कार्येण सह सम्बद्धाः अन्यविषयाः च संयुक्तराष्ट्रसङ्घः, यथा मानवअधिकारः, लैङ्गिकसमानता, जलवायुसंकटः च ।
संयुक्तराष्ट्रसङ्घस्य जालपुटस्य अनुसारं शिखरसम्मेलनस्य प्रत्यक्षतमं परिणामं "भविष्यसम्झौते" अन्तिमसंस्करणं भविष्यति, यत्र "वैश्विक-अङ्कीय-सम्झौता", "भविष्य-पीढीनां घोषणा" च अनुलग्नकानि सन्ति एजेन्स फ्रांस्-प्रेस् इत्यस्य अनुसारं "भविष्यस्य सम्झौतेः" नवीनतमसंस्करणे यत् स्वीकरणार्थं प्रस्तूयते, विभिन्नदेशानां नेतारः बहुपक्षीयव्यवस्थां सुदृढां कर्तुं प्रतिज्ञां कृतवन्तः यत् "परिवर्तमानविश्वेन सह तालमेलं स्थापयितुं" तथा च सम्मुखे "ongoing crises" "वर्तमानस्य भविष्यस्य च पीढीनां आवश्यकतानां हितानाञ्च रक्षणार्थम्।" समाचारानुसारं अयं सम्झौता प्रायः ३० पृष्ठानि दीर्घः अस्ति, यत्र बहुपक्षीयतायाः प्रतिबद्धताः, संयुक्तराष्ट्रसङ्घस्य चार्टर्-समर्थनं, शान्तिरक्षण-कार्यक्रमाः च समाविष्टाः ५६ "कार्याणि" सन्ति अन्तर्राष्ट्रीयवित्तीयसंस्थासु, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः च सुधारस्य आह्वानं करोति, तथैव जलवायुपरिवर्तनस्य निवारणार्थं, अन्तरिक्षे शस्त्रदौडस्य विरोधं कर्तुं, कृत्रिमबुद्धेः वैश्विकविनियमनस्य प्रारम्भिकमूलं स्थापयितुं च प्रयत्नाः अपि अत्र आह्वयन्ति
डीपीए इत्यनेन ज्ञापितं यत् केचन उज्ज्वलाः बिन्दवः सन्ति चेदपि वर्तमानः पाठः अद्यापि गुटेरेस् इत्यस्य महत्त्वाकांक्षी अपेक्षाभ्यः न्यूनः अस्ति । जर्मनीदेशस्य हैण्डेल्स्ब्लैट् इत्यस्य प्रतिवेदनानुसारं अस्मिन् शिखरसम्मेलने सुरक्षापरिषदः पुनर्गठनम् इत्यादीनि संयुक्तराष्ट्रसङ्घस्य प्रमुखाः सुधाराः न भविष्यन्ति इति अपेक्षा अस्ति भविष्यस्य अनुबन्धस्य उद्देश्यं वस्तुतः मानवतायाः समक्षं स्थापितानां महतीनां आव्हानानां उत्तराणि दातुं वर्तते तथापि एते उपायाः कदा कार्यान्विताः भविष्यन्ति इति सम्झौते न निर्दिष्टम्। "भविष्यत् संयुक्तराष्ट्रसङ्घस्य शिखरसम्मेलनानि स्वलक्ष्यं प्राप्तुं न शक्नुवन्ति" इति "व्यापारदैनिक" इति उक्तम् ।
दस्तावेजस्य प्रारूपणकाले बहुविमर्शः अभवत् । एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् कतिपयेभ्यः सप्ताहेभ्यः पूर्वं "जीवाश्म-इन्धनात् दूरं संक्रमणम्" इति सन्दर्भः मसौदे पाठात् अन्तर्धानं जातः, अनन्तरं पुनः योजितः च विशेषतः विकासशीलदेशाः अन्तर्राष्ट्रीयवित्तीयसंस्थासु सुधारस्य ठोसप्रतिबद्धतायाः कृते आह्वानं कुर्वन्ति येन रियायतीवित्तपोषणस्य सुलभप्रवेशः सुनिश्चितः भवति, विशेषतः जलवायुपरिवर्तनस्य प्रभावान् दृष्ट्वा। जर्मन-टीवी-स्थानकं टिप्पणीं कृतवान् यत् देशाः केवलं निम्नतमसामान्यभाजके एव सहमताः भवितुम् अर्हन्ति, "किन्तु युद्धैः संकटैः च परिपूर्णे युगे एतत् अपि सफलम् अस्ति" इति
चीनस्य विदेशमन्त्रालयेन १९ तमे दिनाङ्के "संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलने चीनस्य उपस्थितिविषये स्थितिपत्रं तथा च ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायां" इति उक्तं यत् नूतनयुगे "कीप्रकारस्य विश्वस्य" प्रमुखविषयाणां सम्मुखीभवति इति to build and how to build this world," चीनदेशेन दत्तम् अस्य युगस्य उत्तरं मानवजातेः साझीकृतभविष्यस्य समुदायस्य निर्माणम् अस्ति। स्विट्ज़र्ल्याण्ड्देशस्य न्यू ज्यूरिच् ज़ाइटुङ्ग् इत्यनेन उक्तं यत् चीनदेशः संयुक्तराष्ट्रसङ्घस्य भविष्ये शिखरसम्मेलनेषु सुधारयोजनानां श्रृङ्खलां प्रस्तावयिष्यति। समाचारानुसारं "भविष्यस्य अनुबन्धस्य" मसौदे केचन उपायाः चीनस्य उपक्रमानाम् "छाया" द्रष्टुं शक्नुवन्ति ।
"बीजिंगस्य प्रस्तावाः विचाराः च भिन्नविश्वव्यवस्थायाः विषये अनेकेषु उदयमानेषु विकासशीलेषु च देशेषु उर्वरभूमिं प्राप्तवन्तः... चीनदेशः यत् करोति तत् तेभ्यः रोचते "न्यू ज़ुरिचर ज़ाइटुङ्ग्" इत्यनेन उक्तं यत् विगतकेषु वर्षेषु चीनदेशः सम्पर्कं कृतवान् अस्ति संयुक्तराष्ट्रसङ्घः "द्विपक्षीयः दृष्टिकोणः" स्वीकृतः । एकतः बीजिंग-देशः बहुपक्षीयतायाः प्रति सर्वदा प्रतिबद्धः अस्ति, दरिद्रता-निवारणे स्वस्य विशेषज्ञतां च योगदानं दत्तवान् । अपरपक्षे चीनदेशः स्वस्य “वैश्विकशासनवास्तुकलापरिवर्तनस्य दृष्टिः” प्रवर्धयति, यस्मिन् बेल्ट् एण्ड् रोड् इनिशिएटिव्, एशियाई इन्फ्रास्ट्रक्चर इन्वेस्टमेण्ट् बैंक्, चीन-आफ्रिका-सहकार्यस्य मञ्चः, ब्रिक्स्-सहकार्यतन्त्रं च सन्ति
प्रतिवेदन/प्रतिक्रिया