समाचारं

बैंकॉक्-सर्वकारेण नूतनाः नियमाः जारीकृताः यत् केवलं "दरिद्राः थाई-देशिनः" एव पथविक्रेतारः स्थापयितुं शक्नुवन्ति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

थाईलैण्ड्देशस्य "बैङ्कॉकपोस्ट्" इत्यस्य हाले एव प्रकाशितस्य प्रतिवेदनस्य अनुसारं, स्थानीयमार्गपार्श्वे स्थितानां स्तम्भानां अव्यवस्थितप्रबन्धनस्य समस्यायाः निवारणाय बैंकॉक्-नगरसर्वकारेण विक्रेतृणां कृते नूतनानां नियमानाम् एकां श्रृङ्खला निर्मितवती अस्ति
समाचारानुसारं नूतनविनियमानाम् अत्यन्तं चिन्ताजनकाः प्रावधानाः सन्ति स्तम्भस्वामिनः आयस्य, राष्ट्रियतायाः च प्रतिबन्धाः। नियमाः दर्शयन्ति यत् मार्गपार्श्वे स्तम्भस्वामिनः कर्मचारी च थाईनागरिकाः भवितुमर्हन्ति, सर्वकारीयकल्याणपत्राणि च भवितुमर्हन्ति। स्टालस्थापनस्य अवधिमध्ये करं दत्त्वा परिचालनव्ययस्य कटौतीं कृत्वा विक्रेतृणां वार्षिकं आयं ३,००,००० बाथ् (लगभग ६४,००० युआन्) अधिकं न भवेत् तदतिरिक्तं सामाजिकसहायतायाः लाभस्य च आवेदने विक्रेतृणां कृते अपि नूतनविनियमानाम् आवश्यकताः सन्ति ।
थाईलैण्ड्देशे मार्गपार्श्वे खाद्यानि विक्रयस्थानानि च सर्वदा विशेषदृश्यानि सन्ति तथापि दुर्बलप्रबन्धनकारणात् अनेके विक्रेतारः मार्गे कब्जां कृत्वा कार्यं करिष्यन्ति, येन न केवलं यातायातस्य अवरोधः भवति अपितु सुरक्षाजोखिमः अपि भवति तदतिरिक्तं अवैधविदेशीयकर्मचारिणां बहूनां संख्यायाः कारणात् स्थानीयरोजगारस्य अपि प्रभावः अभवत् ।
एतानि अराजकतानि निवारयितुं बैंकॉक्-नगरस्य मेयरः चाचा-सिटिफान् इत्यनेन स्तम्भानां विषये नूतनाः नियमाः निर्गताः । स्थानीयपरिषदः प्रवक्ता अवदत् यत् एतेषां नियमानाम् उद्देश्यं स्थानीयनिम्न-आय-आर्जकानां कृते रोजगारस्य सृजनं भवति।
समाचारानुसारं थाईलैण्ड्देशे प्रासंगिकस्थानीयविनियमानाम् अनुसारं एते नवीनविनियमाः "थाईलैण्डस्य शाहीसर्वकारस्य आधिकारिकराजपत्रे" प्रकाशितस्य अनन्तरं आधिकारिकतया स्थानीयरूपेण प्रभावी भविष्यन्ति
राष्ट्रीयतायाः आयस्य च प्रतिबन्धानां अतिरिक्तं नूतनविनियमाः स्तम्भस्थापनार्थं आवश्यकतानां श्रृङ्खलां अपि आरोपयन्ति: स्तम्भक्षेत्रं ३ वर्गमीटर् यावत् सीमितं भवति, मार्गात् पर्याप्तं सुरक्षितं दूरं स्थापनीयं, स्तम्भेषु १.५ इति दूरं त्यक्तव्यम् to 2-meter wide gap for the aisle. (लिआंग यूझी)▲#百家快播#
प्रतिवेदन/प्रतिक्रिया