समाचारं

"आपूर्तिशृङ्खला आक्रमणानि" विश्वं चिन्तयन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रस्य शीर्षकम् : विदेशीयमाध्यमेन ताइवानदेशे निर्मितस्य पेजरस्य विस्फोटस्य विषये सूचना दत्ता।
अस्माकं विशेष संवाददाता चेन् याङ्ग
इजरायल रक्षासेना २२ दिनाङ्के प्रातःकाले अवदत् यत् इजरायलसेना २१ दिनाङ्के लेबनानदेशे हिजबुलसशस्त्रसेनायाः प्रायः ३०० लक्ष्याणि प्रहारितवती। रायटर्-पत्रिकायाः ​​कथनमस्ति यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य आरम्भात् इजरायल-सेना लेबनान-देशे "अत्यन्तं हिंसक-वायु-प्रहारं" कृतवती इति द्वितीयः दिवसः अस्ति ज्ञातव्यं यत् इजरायलसेना हिजबुलसशस्त्रसेनानां विरुद्धं बृहत्प्रमाणेन वायुप्रहारं कर्तुं पूर्वं लेबनानदेशे एव संचारसाधनानाम् बृहत्प्रमाणेन क्रमिकविस्फोटः अभवत्, येन हिजबुलसशस्त्रसेनानां कमाण्डलिङ्कस्य गम्भीरविफलता अभवत् . लेबनानदेशे क्रमिकबमविस्फोटाः इजरायलसेनायाः बृहत्प्रमाणेन वायुप्रहारस्य मार्गं प्रशस्तं कर्तुं उद्दिष्टाः इति बहवः पाश्चात्त्यमाध्यमाः अनुमानं कृतवन्तः । अस्य नूतनस्य आक्रमणप्रतिरूपस्य पृष्ठतः "आपूर्तिशृङ्खलाप्रहारः" अस्ति यः विश्वं चिन्तयति ।
हिजबुलस्य पेजर्-जनाः कथं “हैक्” कृताः ।
लेबनानदेशे १७, १८ दिनाङ्केषु अनेकेषु स्थानेषु पेजर्, वाकी-टॉकी इत्यादीनां संचारसाधनानाम् एकत्रैव विस्फोटाः अभवन्, येषु न्यूनातिन्यूनं ३७ जनाः मृताः, प्रायः ३,००० जनाः च घातिताः प्रारम्भिक अन्वेषणेन ज्ञातं यत् ये पेजर्, वाकी-टॉकी च विस्फोटं कृतवन्तः ते अल्पमात्रायां विस्फोटकैः पूरिताः आसन्, विशिष्टनिर्देशैः दूरतः विस्फोटिताः च आसन् इजरायल्-देशस्य स्मार्टफोन-माध्यमेन निगरानीय-कार्यं न कर्तुं हिजबुल-सङ्घः पूर्वं स्वसदस्यानां कृते स्वस्य मोबाईल-फोन-परित्यागं कृत्वा तस्य स्थाने पेजर्-वाकी-टॉकी-इत्येतयोः उपयोगं संचारसाधनरूपेण कर्तुं प्रवृत्तः आसीत् सामान्यतया बाह्यजगत् मन्यते यत् लेबनानदेशे क्रमिकबमविस्फोटाः इजरायल्-देशेन सह सम्बद्धाः सन्ति । न्यूयॉर्क टाइम्स् इति वृत्तपत्रेण अस्य कार्यस्य "इजरायलदेशे निर्मितः आधुनिकः ट्रोजन-अश्वः" इति उक्तम् । पाश्चात्यमाध्यमेन सामान्यतया स्वीकृतः वर्तमानः सिद्धान्तः अस्ति यत् इजरायल्-देशः एतेषु संचार-उत्पादानाम् अत्यधिकं संलग्नः अस्ति यतः ते अद्यापि उत्पादन-पङ्क्तौ आसन्, तथा च पेजर्-वाकी-टॉकी-इत्यादीनां संचार-उपकरणानाम् बैटरीषु प्रत्यक्षतया उच्च-प्रदर्शन-सैन्य-विस्फोटकानाम् स्थापनां कृतवान् हिजबुल-सङ्घः तान् बल्करूपेण क्रीतवान् वितरितवान् च ततः परं दूरनियन्त्रणद्वारा बैटरी-तापमानं वर्धयित्वा विस्फोटस्य अवसरं चिनुत ।
"ग्लोबल टाइम्स्" इति संवाददाता ३६० एडवांसड् थ्रेट् रिसर्च सेण्टर इत्यस्मात् ज्ञातवान् यत् ताइवानस्य गोल्डन् अपोलो कम्पनीद्वारा ब्राण्ड् कृतस्य विस्फोटितस्य रग्ड् पेजर एआर९२४ पेजरस्य व्यापकविश्लेषणेन सिद्धं जातं यत् सॉफ्टवेयर-हार्डवेयर-स्तरयोः सुरक्षा-दुर्बलताः सन्ति येषां हेरफेरः कर्तुं शक्यते . सॉफ्टवेयरस्तरस्य कृते पेजरः शीघ्रं यन्त्रं विन्यस्तुं परिवर्तयितुं च usb-c-अन्तरफलकद्वारा पेजर-सङ्गतिं कर्तुं विशेष-सॉफ्टवेयर-उपयोगं समर्थयति, अतः अस्य पेजर-यन्त्रस्य सॉफ्टवेयर-प्रणालीं बृहत्-प्रमाणेन परिवर्तयितुं कठिनं न भवति सङ्गणके । प्रणालीं "अनलॉक्" कर्तुं पूर्वनिर्धारितः गुप्तशब्दः 0000 अस्ति, तथा च usb सॉफ्टवेयर प्रोग्रामिंग अनलॉक् गुप्तशब्दः ac5678 अस्ति अनलॉक् करणस्य अनन्तरं हार्डवेयर-अन्तरफलकस्य आधिकारिक-सॉफ्टवेयरस्य च साहाय्येन प्रोग्रामिंग्-विन्यासार्थं पेजर-कार्यं अनुकूलितं कर्तुं शक्यते आधिकारिकप्रोग्रामिंग-अन्तरफलकं यन्त्रस्य विविधान् मापदण्डान् विस्तरेण सेट् कर्तुं शक्नोति, यथा-प्राप्ति-आवृत्तिः, अलार्म-सेटिंग्स्, प्रदर्शन-भाषा, अलार्म-आयतनम् इत्यादयः व्यावसायिक-हैकर्-जनानाम् कृते पेजरस्य सिस्टम्-फर्मवेयर-सॉफ्टवेयर-इत्येतत् अधिकं व्यापकरूपेण क्रैकं कर्तुं कठिनं न भवति नियन्त्रणार्थं पृष्ठद्वारं रोपयितुं न आवश्यकम्।
हार्डवेयर-स्तरस्य पेजर-मध्ये अन्तर्निर्मितं किन्तु प्रतिस्थापनीयं बैटरी भवति, अतः बैटरी-मध्ये विस्फोटक-सामग्रीः स्थापयित्वा आक्रमणकर्तुः कृते तस्य प्रतिस्थापनम् अतीव सुलभम् अस्ति पेजरस्य विद्युत्फलकस्य पृष्ठभागे त्रयः समायोजनविभवमापकसंधारित्राः प्रोग्रामिंगसंपर्काः च सन्ति, येषु यन्त्रस्य संचालनमापदण्डानां समायोजनं भवितुं शक्नोति सामान्यतया, एतेषां सम्पर्कानाम् उपयोगः प्रायः बाह्ययन्त्राणां माध्यमेन पेजरस्य हार्डवेयरप्रोग्रामिंग् अथवा त्रुटिनिवारणाय भवति प्रोग्रामरः अथवा त्रुटिनिवारणसाधनम्)। केषुचित् विशिष्टेषु सन्दर्भेषु यदि विभवमापकः विद्युत्प्रदायखण्डेन सह सम्बद्धः अस्ति तर्हि तस्य समायोजनेन आपूर्तिवोल्टेजः अथवा धारा परिवर्तयितुं शक्यते । अतः यदि आक्रमणकारी धारा, वोल्टेज, वेषधारितं चरणं वा नियन्त्र्य बैटरी-तापमानं नियन्त्रयति तर्हि सैद्धान्तिकरूपेण बैटरी-मध्ये संवेदनशील-विस्फोटक-सामग्रीणां विस्फोटनं सम्भवति
“आपूर्तिशृङ्खला आक्रमणानां” विषये किं “नवीनम्” “न नवीनम्” च ।
एबीसी-पत्रिकायाः ​​समाचारः अस्ति यत् लेबनानदेशे संचारसाधनानाम् क्रमिकविस्फोटाः एकः विशिष्टः "आपूर्तिशृङ्खला-आक्रमणः" इति । सरलतया वक्तुं शक्यते यत् "आपूर्तिशृङ्खला आक्रमणम्" उत्पादानाम् उत्पादनं प्रसारणं च हस्तक्षेपं कृत्वा अथवा छेदनं कृत्वा आक्रमणस्य उद्देश्यं प्राप्तुं भवति । ग्लोबल टाइम्स् इति पत्रिकायाः ​​साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् यदि भवान् "आपूर्तिशृङ्खला-आक्रमणं" कर्तुम् इच्छति तर्हि भवान् प्रासंगिक-उद्योग-शृङ्खलायां गभीरं संलग्नः भवितुम् अर्हति । एबीसी इत्यनेन उक्तं यत् अस्मिन् आक्रमणे शेल्-कम्पनयः, इजरायल-गुप्तचर-अधिकारिणः बहु-स्तराः, एकः वैध-कम्पनी च सम्मिलितवती, या पेजर्-निर्माणं करोति, येषां परिचयः गोपितः आसीत्, तथा च न्यूनातिन्यूनं केषाञ्चन प्रतिभागिनां कल्पना नासीत् यत् ते वास्तवतः कस्य कृते कार्यं कुर्वन्ति समाचारानुसारं अस्य कार्यस्य आयोजनम् अतीव जटिलं आसीत्, न्यूनातिन्यूनं १५ वर्षाणि यावत् योजनाकृतम् इति कथ्यते स्म ।
परन्तु विशेषज्ञाः वदन्ति यत् बृहत्-प्रमाणेन विध्वंस-कार्यक्रमं कर्तुं सामान्य-नागरिक-उपकरणानाम् उपयोगस्य विचारस्य दृष्ट्या "आपूर्ति-शृङ्खला-आक्रमणानि" केषुचित् देशेषु नवीनाः न सन्ति अमेरिकीगुप्तचरसमुदायस्य सूत्राणि एबीसी इत्यस्मै अवदन् यत् सी.आय.ए.-संस्था चिरकालात् एतस्याः रणनीत्याः उपयोगं कर्तुं विचारयति, परन्तु व्यवहारे न स्थापितवान् यतोहि "निर्दोषजनानाम् जोखिमः अतीव अधिकः अस्ति" इति
लेबनानदेशे अस्याः विस्फोटश्रृङ्खलायाः एकं महत्त्वपूर्णं वैशिष्ट्यं साइबर-आक्रमणानां भौतिकविनाशरूपेण परिवर्तनम् इति विशेषज्ञाः स्मारयन्ति । पूर्वं इजरायल-गुप्तचर-संस्थाः यूरेनियम-समृद्ध्यर्थं प्रयुक्तानां इराणस्य उच्चगति-सेन्ट्रीफ्यूज-इत्यस्य नाशार्थं स्टक्सनेट्-वायरसस्य उपयोगं कृतवन्तः, परन्तु एषः विनाश-विधिः कतिपयेषु औद्योगिकक्षेत्रेषु एव सीमितः आसीत् पूर्वं इलेक्ट्रॉनिकयन्त्राणां लैपटॉपानां च उपयोगः शस्त्ररूपेण कृतः अस्ति यथा १९९६ तमे वर्षे यदा इजरायल्-देशेन हमास-बम्बनिर्मातृकम्पनीं याह्या अय्याश-इत्यस्य हत्यां कृतवती तदा दूरनियन्त्रितस्य मोबाईल-फोन-विस्फोटस्य उपयोगः अभवत् परन्तु एते प्रकरणाः केवलं विशिष्टलक्ष्यैः प्रयुक्तानां इलेक्ट्रॉनिक-उत्पादानाम् लघुपरिवर्तनानि सन्ति life.
विशेषतः अङ्कीययुगस्य आगमनेन स्मार्टफोन-स्मार्ट-होम् इत्यादीनि विविधानि उपकरणानि अन्तर्जालमाध्यमेन क्लाउड्-सर्वर्-सङ्गणकेन सह सम्बद्धानि भवेयुः येन सेवाः समर्थनं च प्राप्तुं शक्यन्ते तेषु प्रायः उपयोक्तृभ्यः विविध-अनुप्रयोग-सेवासु प्रवेशाय मुक्त-अन्तरफलकानि सन्ति, अतः वृद्धिः in बहिः पक्षेभ्यः अवैधप्रवेशस्य सम्भावनायाः परिहाराय। यथा, विशेषज्ञाः अवदन् यत् जाल-आक्रमणद्वारा आक्रमणकारिणः सैद्धान्तिकरूपेण विविध-इलेक्ट्रॉनिक-यन्त्राणां अतिभारं कर्तुं शक्नुवन्ति, यद्यपि ते विस्फोटकैः सुसज्जिताः न सन्ति, लेबनान-देशस्य इव हिंसक-विस्फोटं न करिष्यन्ति, तथापि एतेन उपकरणानि अतितप्ताः, स्वतः एव प्रज्वलिताः च भवितुम् अर्हन्ति वैश्विकरूपेण कोटिशः स्मार्ट-यन्त्राणि सम्बद्धानि सन्ति इति विचार्य, यद्यपि तेषु अल्पः प्रतिशतः स्वतः एव प्रज्वलितः भवति तथापि अग्नि-धमकी अद्यापि चिन्ताजनकम् अस्ति
३६० समूहस्य संस्थापकः झोउ होङ्गी इत्यनेन उक्तं यत् लेबनानदेशे क्रमिकबमविस्फोटेषु नूतनप्रकारस्य साइबर-आक्रमणपद्धतिः प्रदर्शिता, या सूचनाचोरी, प्रणालीपक्षाघातः, स्मार्टयन्त्रेषु आक्रमणेषु च सीमितं नास्ति, अपितु प्रत्यक्षतया शारीरिकक्षतिः अपि कर्तुं शक्नोति तथा च... भौतिकयन्त्राणां नियन्त्रणेन क्षतिः । "चालकरहितकारस्य लोकप्रियतायाः कारणात्, भवान् दूरतः राजमार्गे स्वकारं स्थगयितुं शक्नोति अथवा कारकम्पन्योः जालपुटे हैकिंग् कृत्वा, प्रचण्डरूपेण चालयित्वा, आदेशान् न पालयित्वा पार्किङ्गस्थाने आरभुं शक्नोति। स्मार्ट-टर्मिनल्-सङ्ख्यायाः वर्धनेन सह प्रत्यारोपणस्य, प्रवेशस्य च जोखिमः वर्धते, सर्वाणि प्रणाल्यानि आक्रमणस्य लक्ष्यं भवितुम् अर्हन्ति जालसुरक्षारक्षायां दबावः वर्धते, यत् श्रवणं वा दत्तांशं चोरितं भवति चेत् विस्फोटादिभौतिकक्षतिं यावत् भवति एतादृशाः चिन्ताः निराधाराः न सन्ति। चेचेन्-नेता कदिरोवः सामाजिक-मञ्चेषु प्रकाशितवान् यत् तस्य टेस्ला-ट्रकं मस्क-इत्यनेन दूरतः अक्षमम् अभवत् ।
“अविवेकप्रहारात्” सावधानाः भवन्तु ।
लेबनानदेशे अस्याः बम-प्रहार-श्रृङ्खलायाः अन्यत् चिन्ताजनकं वैशिष्ट्यं "अविवेकी-आक्रमणम्" इति विशेषज्ञाः मन्यन्ते । यद्यपि बाह्यजगत् अस्याः घटनायाः लक्ष्यं हिज्बुल-सङ्घस्य सदस्याः इति मन्यते स्म तथापि वास्तविकपीडिताः अधिकांशः निर्दोषाः नागरिकाः बालकाः अपि आसन् "आपूर्तिशृङ्खला-आक्रमणानां" लक्षणं निर्धारयति यत् तेषां आक्रमणानां प्रासंगिकतायाः अभावः अस्ति यत् एते छेदिताः इलेक्ट्रॉनिक-यन्त्राणि निर्दोषजनानाम् अथवा तृतीयदेशेभ्यः अपि प्रवहन्ति वा इति कोऽपि गारण्टीं दातुं न शक्नोति अमेरिकनमानवाधिकारवकीलः हुवैदा अराफः अवदत् यत् लेबनानदेशे एते विस्फोटाः विना किमपि चेतावनीरूपेण अभवन्, सार्वजनिकस्थानेषु च अभवन्, "वास्तवतः राज्यस्य आतङ्कवादस्य परिभाषां पूरयन्ति" इति “भवता तेषु वस्तूनि न स्थापयितव्यानि येषां उपयोगं नागरिकाः कर्तुं शक्नुवन्ति” इति वाशिङ्गटन-नगरस्य मानवाधिकारसमूहस्य डेमोक्रेसी नाउ इन द अरब वर्ल्ड इत्यस्य निदेशकः विट्सन् अवदत् । कारणम्‌"। विट्सन् इत्यनेन उक्तं यत्, मृतानां उच्चसङ्ख्यायाः कारणात् आक्रमणानि "मूलतः अविवेकी" इति दर्शयति ।
बाह्यजगत् सामान्यतया चिन्तितः अस्ति यत् एकदा "अविवेकी आक्रमणम्" इति प्रतिरूपं प्रसृत्य निःसंदेहं "पाण्डोरा-पेटी" उद्घाट्य जगति सर्वेभ्यः धमकीम् अदास्यति अमेरिकादेशस्य एक्सिओस् न्यूज नेटवर्क् इत्यनेन टिप्पणी कृता यत्, “सौरमण्डलस्य विस्फोटपर्यन्तं पेजर्, वाकी-टॉकी इत्येतयोः प्रतिवेदनानि सूचयन्ति यत् भविष्यस्य युद्धानां अग्रपङ्क्तिः अनन्तपर्यन्तं विस्तारिता भवितुम् अर्हति, मूलभूतदैनिकानाम् आवश्यकतानां अपि विश्वासः कर्तुं न शक्यते, झोउ होङ्गी इत्यनेन उक्तं यत्, “प्रत्येकं टर्मिनल् product we now have ते सर्वे वैश्विक-आपूर्ति-शृङ्खलायां निर्भराः सन्ति तथा च बहूनां आपूर्तिकर्ताभिः सम्पन्नाः भवन्ति यत् उत्पादन-परिवहन-गोदाम-प्रक्रियायां प्रत्येकं कडिः नियन्त्रणीयः इति कथं सुनिश्चितं भवति सुरक्षा विशेषतया महत्त्वपूर्णा अस्ति, विशेषतः उपकरणानां प्रौद्योगिकीनां च कृते राष्ट्रीयसुरक्षासम्बद्धं स्वतन्त्रं अनुसन्धानं विकासं च त्वरितव्यं, उपकरणानां विश्वसनीयतां सुरक्षां च सुनिश्चितं कर्तव्यं, बाह्यशक्तयोः हेरफेरं च परिहरितव्यम्।" "अतः आपूर्तिशृङ्खलायाः सुरक्षाप्रबन्धनं सुदृढं कर्तुं अत्यावश्यकम्।
संयुक्तराष्ट्रसङ्घस्य चीनस्य स्थायीमिशनस्य जालपुटे २० सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं संयुक्तराष्ट्रसङ्घस्य चीनस्य स्थायीप्रतिनिधिः राजदूतः फू काङ्गः लेबनान-इजरायल-देशयोः स्थितिविषये सुरक्षापरिषदः आपत्कालीनसमीक्षायाः समये उक्तवान् यत् चीनदेशः अस्ति लेबनानदेशे सहस्राणि पेजर्, वाकी-टॉकी इत्यादीनां दूरनियन्त्रणस्य विषये चिन्तिताः विस्फोटः अभवत् तथा च सहस्राणि जनाः घातिताः वा मृताः वा। वीथिकायां क्रीडन्त्याः बालकस्य नेत्राणि नष्टानि भवन्ति, सुपरमार्केट्-मध्ये शॉपिङ्ग् कुर्वती मातुः हस्तपादाः अपाङ्गाः भवन्ति, कार्यं कर्तुं गच्छन् वैद्यः च गम्भीररूपेण क्षतिग्रस्तः भवति संचारसाधनानाम् दूरतः हेरफेरं कृत्वा बृहत्प्रमाणेन नागरिकानां क्षतिं जनयित्वा सामाजिक आतङ्कं जनयित्वा अन्धविवेकी आक्रमणानि करणं इतिहासे अश्रुतम् अस्ति एतादृशः व्यवहारः निःसंदेहं देशस्य सार्वभौमत्वस्य सुरक्षायाश्च गम्भीरः उल्लङ्घनः, अन्तर्राष्ट्रीयन्यायस्य, विशेषतः अन्तर्राष्ट्रीयमानवतावादीन्यायस्य च प्रकट उल्लङ्घनम्, जीवनस्य अवहेलना, पदाति च आक्रमणस्य क्रूरसाधनं, जघन्यत्वं च प्रबलतया निन्दनीयम् । ▲#百家快播#
प्रतिवेदन/प्रतिक्रिया