समाचारं

३३ वर्षीयः आर्थिककार्याणां मन्त्री “ग्रहे” द्रुतगत्या पदोन्नतिं प्राप्तवान् ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनस्य फ्रांस-सर्वकारस्य प्रथमं तात्कालिकं च कार्यं २०२५ तमस्य वर्षस्य सर्वकारीय-बजटस्य स्वीकारः इति मन्यते । ब्रिटिश-प्रसारणनिगमेन (bbc) उक्तं यत् यूरोपीयसङ्घेन फ्रान्सस्य वर्धमानस्य ऋणस्य विषये चेतावनी जारीकृता अस्ति यत् फ्रान्सस्य वर्तमानऋणस्य राशिः यूरोपीयसङ्घस्य नियमानाम् अपेक्षया दूरम् अतिक्रान्तवती अस्ति। अस्मिन् सन्दर्भे २१ तमे दिनाङ्के नूतनस्य फ्रांस-सर्वकारस्य अर्थमन्त्रीरूपेण नियुक्तः आर्मण्ड् इत्यस्य विषये ध्यानस्य केन्द्रं जातम्
एजेन्सी फ्रांस्-प्रेस् इत्यनेन २२ तमे दिनाङ्के उक्तं यत् पूर्वसर्वकारस्य अधीनं यूरोपीयकार्याणां प्रभारी मन्त्रिमण्डलप्रतिनिधिः बैरो फ्रान्सस्य नूतनविदेशमन्त्रीरूपेण नियुक्तः यदि तस्य पदोन्नतिः द्रुतगतिः आसीत् तर्हि आर्मण्ड् इत्यस्य पदोन्नतिः “ग्रहस्य सर्वत्र” आसीत् केवलं ३३ वर्षीयः सः राष्ट्रियसभायाः आर्थिकसमितेः अध्यक्षः अस्ति, अधुना फ्रान्सदेशस्य विशालस्य बजटघातस्य सामना कर्तव्यः।
वाशिङ्गटनपोस्ट्-पत्रिकायाः ​​अनुसारं कोविड्-१९-महामारी-काले अर्थव्यवस्थायाः रक्षणार्थं, रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं फ्रांस-देशस्य गृहेषु ऊर्जा-मूल्यानां उच्छ्रिततायाः रक्षणार्थं च फ्रांस-सर्वकारेण वित्तव्ययस्य विस्तारः कृतः तदतिरिक्तं फ्रान्सदेशे रक्षाव्ययस्य अपि वृद्धिः अभवत् । गतवर्षे फ्रान्सदेशस्य राजकोषीयघातः १५४ अरब यूरोपर्यन्तं जातः, यत् सकलघरेलूत्पादस्य (gdp) ५.५% भागं भवति - यूरोपीयसङ्घस्य मार्गदर्शिकायाः ​​३% अधिकः, इटलीदेशस्य पश्चात् यूरोपीयसङ्घस्य द्वितीयः बृहत्तमः च फ्रांस-सर्वकारः अपि ऋणव्याजं दातुं स्वस्य वार्षिकबजटे दशकोटि-यूरो-रूप्यकाणि व्यययति, वर्तमानं कुलऋणं च प्रायः ३ खरब-यूरो-रूप्यकाणि भवति फ्रान्सदेशस्य ऋण-जीडीपी-अनुपातः ११०% अधिकः अस्ति - ग्रीस-इटली-देशयोः पश्चात् यूरोपे तृतीयः सर्वोच्चः ।
बीबीसी-पत्रिकायाः ​​कथनमस्ति यत् आर्मण्ड्-महोदयः मैक्रोन्-महोदयस्य स्वस्य बाथ-पक्षस्य सदस्यः आसीत् । फ्रान्सदेशस्य तीव्रघातसमस्यायाः निवारणाय नूतनवर्षात् पूर्वं सर्वकारीयबजटविधेयकस्य मसौदां निर्मातुं आर्मण्ड् इत्यस्य कार्यं भविष्यति। अस्मिन् वर्षे फ्रांसदेशस्य राष्ट्रियसभायाः प्रारम्भिकनिर्वाचनात् पूर्वं यूरोपीयसङ्घस्य कार्यकारीसंस्था फ्रान्सदेशं चेतवति स्म यत् यूरोपीयसङ्घस्य वित्तीयनियमानाम् उल्लङ्घनस्य दण्डः भविष्यति इति। अस्मिन् वर्षे फ्रान्सदेशस्य सार्वजनिकक्षेत्रस्य घातः सकलराष्ट्रीयउत्पादस्य ५.६% भागं यावत् भविष्यति, २०२५ तमे वर्षे ६% अधिकं भविष्यति इति अपेक्षा अस्ति । (यु वेन)▲#百家快播#
प्रतिवेदन/प्रतिक्रिया