समाचारं

यूरोपीयसङ्घः सूडानस्य सशस्त्रसङ्घर्षे सम्बद्धानां सर्वेषां पक्षानाम् आह्वानं करोति यत् ते नागरिकानां रक्षणं कुर्वन्तु

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

△विदेशीयकार्याणां सुरक्षानीतिश्च यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् (दत्तांशमानचित्रम्)

२२ सितम्बर् दिनाङ्के स्थानीयसमये यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतेः च उच्चप्रतिनिधिः बोरेल् इत्यनेन पश्चिमसूडानस्य उत्तरडार्फुरराज्यस्य राजधानी फाशर्-नगरस्य स्थितिः निरन्तरं वर्धमानस्य निन्दां कृत्वा एकं वक्तव्यं जारीकृत्य द्वन्द्वे सम्बद्धानां सर्वेषां पक्षानाम् आह्वानं कृतम् to abide by international humanitarian law and protect the safety of civilians , नागरिकानां कृते स्वतन्त्रमार्गस्य अनुमतिं दत्त्वा निर्बाधरूपेण मानवीयप्रवेशं प्रदातुं।

बोरेल् सूडानस्य द्रुतसमर्थनबलानाम् आह्वानं कृतवान् यत् ते प्रासंगिकसुरक्षापरिषदः प्रस्तावानां पालनं कुर्वन्तु, एल फाशर्-नगरस्य घेरणं स्थगयन्तु, स्थानीयस्थितिं च न्यूनीकरोतु इति सः चेतावनीम् अयच्छत् यत् युद्धेन बहूनां स्थानीयनागरिकाः हताशस्थितौ भविष्यन्ति सः द्रुतसमर्थनबलस्य, सूडानसशस्त्रसेनायाः च नेतारं वार्ताद्वारा द्वन्द्वस्य समाधानं कर्तुं आग्रहं कृतवान्।

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खार्तूम-नगरे सूडान-सशस्त्रसेनायाः द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, ततः अन्येषु क्षेत्रेषु अपि प्रसृतः एकवर्षात् अधिकं यावत् चलितस्य सशस्त्रसङ्घर्षस्य कारणेन २३,००० तः अधिकाः जनाः मृताः । दारफुर्-प्रदेशः अस्य संघर्षस्य तीव्रतमेषु युद्धक्षेत्रेषु अन्यतमः अस्ति । अस्मिन् वर्षे मेमासात् आरभ्य परस्परविरोधिनः पक्षाः फाशर्-नगरस्य नियन्त्रणार्थं स्पर्धां कुर्वन्ति । (मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)

(स्रोतः : cctv news client)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया