समाचारं

युक्रेनदेशस्य राष्ट्रपतिः पुनः अमेरिकादेशं गतः यत् रूसीमाध्यमेषु शस्त्रप्रतिबन्धानां उत्थापनं करणीयम् : ज़ेलेन्स्की विश्वं दर्शयितुं प्रयतितवान् यत् अमेरिका अद्यापि तस्य समर्थनं करोति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रूसदेशे ग्लोबल टाइम्स् विशेषसंवाददाता जिओ ज़िन्क्सिन् ग्लोबल टाइम्स् विशेषसंवाददाता लियू युपेङ्ग सोङ्गबो] "जेलेन्स्की रूसी मुख्यभूमिविरुद्धं शस्त्राणां प्रतिबन्धान् हर्तुं अमेरिकादेशे दबावं दास्यति एजेन्सी फ्रांस्-प्रेस् इत्यनेन एतत् शीर्षकं दत्तं यत् २१ स्थानीयसमये तस्मिन् एव दिने युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सायं दूरदर्शने प्रसारितभाषणे अवदत् यत् आगामिसप्ताहे वाशिङ्गटन-नगरं गमिष्यति चेत् युक्रेनदेशं रूसदेशस्य लक्ष्यं प्रहारार्थं दीर्घदूरदूरपर्यन्तं क्षेपणास्त्रस्य उपयोगं कर्तुं युक्रेनदेशं अधिकृतं कर्तुं अमेरिका-ब्रिटेन-देशयोः आग्रहं करिष्यति इति। "वयं अस्माकं भागिनान् निरन्तरं प्रत्यययिष्यामः यत् युक्रेनदेशे व्यापकदीर्घकालीनक्षमतायाः आवश्यकता वर्तते।"
पूर्वदिने ज़ेलेन्स्की एकस्मिन् साक्षात्कारे स्वीकृतवान् यत् मासान् यावत् लॉबिंग् कृत्वा अपि "न संयुक्तराज्यसंस्था न च यूनाइटेड् किङ्ग्डम् अस्मान् रूसीभूमौ, कस्मिन् अपि दूरे, कस्मिन् अपि लक्ष्ये एतानि शस्त्राणि उपयोक्तुं अनुमन्यते" यतोहि "ते भयम् अनुभवन्ति यत् the situation escalated ." रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् पूर्वं चेतवति स्म यत् यदि युक्रेनदेशः रूसीलक्ष्येषु आक्रमणं कर्तुं पश्चिमेन प्रदत्तानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं करोति तर्हि तस्य अर्थः भविष्यति यत् नाटोदेशाः रूस-युक्रेन-सङ्घर्षे प्रत्यक्षतया भागं गृह्णन्ति इति।
२१ तमे दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं तस्मिन् दिने मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे ज़ेलेन्स्की इत्यनेन उक्तं यत् रूसदेशे लक्ष्यं प्रहारयितुं दीर्घदूरपर्यन्तं क्षेपणास्त्रस्य उपयोगः तस्य "विजययोजनायाः" प्रमुखः भागः अस्ति यत् सः द्वन्द्वस्य समाप्त्यर्थं क meeting next week अमेरिकी अधिकारिभ्यः योजनां प्रस्तूयताम्। ज़ेलेन्स्की इत्यनेन उक्तं यत् राष्ट्रपतिबाइडेन् इत्यस्य अतिरिक्तं सः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य उपराष्ट्रपतिस्य हैरिस्, रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य च सह मिलति। "अस्मिन् 'विजययोजना' न केवलं बाइडेन इदानीं यत् कर्तव्यं तत् अस्ति, अपितु भविष्ये उत्पद्यमानानि भिन्नानि परिदृश्यानि अपि सन्ति। अस्मिन् वर्षे नवम्बरमासस्य अनन्तरं अमेरिकादेशस्य नूतनः राष्ट्रपतिः भविष्यति। अस्माभिः प्रत्येकेन अभ्यर्थिना सह तेषां विषये वार्तालापः करणीयः अस्मिन् मते दृष्टिकोणाः” इति ।
युक्रेनस्य राष्ट्रपतिः zelensky, file photo
ब्रिटिश "गार्जियन" २१ दिनाङ्के अवदत् यत् यदा पृष्टः यत् सः २६ दिनाङ्के समागमस्य समये बाइडेन् कथं अनुनयति तदा ज़ेलेन्स्की इत्यनेन उक्तं यत् बाइडेन् इत्यनेन पूर्वं केचन निर्णयाः कृताः, परन्तु "किञ्चित् रोचकं वार्तालापं कृत्वा कठिनविमर्शस्य अनन्तरं च" अन्ततः बाइडेन् मनः परिवर्तयति स्म। सः अपि अवदत् यत् बाइडेन् पदं त्यक्त्वा पूर्वं "युक्रेनं सुदृढं कृत्वा युक्रेनस्य स्वातन्त्र्यस्य रक्षणं कृत्वा" सम्माननीयं "ऐतिहासिकं स्थानं" अर्जयितुं शक्नोति।
ज़ेलेन्स्की इत्यस्य अमेरिकायात्रायाः विषये रूसस्य कोम्सोमोलेट्स् इति वृत्तपत्रे २१ दिनाङ्के उक्तं यत् जेलेन्स्की इत्यनेन तथाकथितं “विजययोजनां” दर्शयितुं न अपितु अमेरिकादेशस्य उभयपक्षयोः राष्ट्रपतिपदस्य उम्मीदवारैः सह सौदाः भविष्यति ज़ेलेन्स्की इत्यस्य यात्रायाः उद्देश्यं न केवलं धनं शस्त्राणि च याचयितुम्, अपितु महत्त्वपूर्णं यत्, डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः यदि विजयी भवति तर्हि कीव-पक्षस्य समर्थनं निरन्तरं करिष्यति इति सुनिश्चितं कर्तुं। ज़ेलेन्स्की अस्मिन् अमेरिका-भ्रमणेन विश्वं दर्शयितुं प्रयतते यत् सः अद्यापि श्वेतभवनं प्रविष्टुं शक्नोति, अमेरिकी-काङ्ग्रेस-पक्षः अद्यापि तं स्वीकुर्वति, अमेरिका-देशः अद्यापि तस्य समर्थनं करोति
रूसस्य लेण्टा डॉट कॉम् इति पत्रिकायाः ​​रूसीराजनैतिकवैज्ञानिकस्य वोयको इत्यस्य उद्धृत्य उक्तं यत् जेलेन्स्की आगामिनि अमेरिकीराष्ट्रपतिनिर्वाचनस्य विषये, सम्भाव्य अज्ञातपरिणामानां विषये च चिन्तितः अस्ति, अतः सः पुनः लॉबिंग् कर्तुं अमेरिकादेशं प्रति त्वरितवान् अमेरिकादेशे ज़ेलेन्स्की इत्यस्य निरन्तरं दबावस्य अभावेऽपि रूसस्य सम्भाव्यप्रतिक्रियाः अमेरिकी-अनुमोदनं न कृतवन्तः ।
जर्मनीदेशस्य "ले मोण्डे" इति प्रतिवेदनानुसारं जर्मनीदेशस्य पूर्वकुलाधिपतिः श्रोडरः युक्रेनविषये रूसदेशेन सह वार्तालापस्य आह्वानं कृतवान्, ये मन्यन्ते यत् मास्कोनगरं सैन्यदृष्ट्या पराजयितुं सम्भवम् इति मन्यन्ते ते इतिहासस्य पाठ्यपुस्तकानि पठन्तु इति। श्रोडरः अवदत् यत् शान्तिं प्राप्तुं सर्वाधिकं यथार्थः विकल्पः रूसदेशेन सह वार्तालापं कृत्वा सम्झौतां कर्तुं शक्यते। "अयं संघर्षः वार्ताद्वारा एव समाप्तः भवितुमर्हति। सैन्यसाधनेन सर्वथा शान्तिः प्राप्तुं न शक्यते।"
आरआईए नोवोस्टी इत्यस्य अनुसारं रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन २१ दिनाङ्के उक्तं यत् अस्मिन् वर्षे नवम्बरमासे युक्रेनविषये द्वितीये "शान्तिशिखरसम्मेलने" रूसः भागं न गृह्णीयात् इति। जखारोवा इत्यनेन विज्ञप्तौ उक्तं यत् अस्य शिखरसम्मेलनस्य लक्ष्यं अन्तिमस्य एव भविष्यति, यत् रूस-युक्रेनयोः मध्ये द्वन्द्वस्य समाधानार्थं एकमात्रं आधाररूपेण युक्रेन-देशेन प्रस्तावितं असम्भवं समाधानं प्रवर्तयितुं वर्तते। जखारोवा इत्यनेन उक्तं यत् रूसदेशः राजनैतिक-कूटनीतिक-माध्यमेन युक्रेन-संकटस्य समाधानं कर्तुं न अङ्गीकुर्वति, रूस-देशः गम्भीर-प्रस्तावानां विषये चर्चां कर्तुं सज्जः अस्ति, परन्तु वर्तमान-क्षेत्रीय-स्थितेः भू-राजनैतिक-वास्तविकतानां च, तथैव रूस-राष्ट्रपति-व्लादिमीर्-पुटिन्-इत्यनेन प्रस्तावितानां प्रासंगिक-स्थितीनां च ध्यानं दातव्यम् | अस्मिन् वर्षे जूनमासे . पूर्वदिने ज़ेलेन्स्की युक्रेन-माध्यमेभ्यः अवदत् यत् युक्रेन-देशः द्वितीय-“शान्ति-शिखरसम्”-समारोहे रूसी-प्रतिनिधिभिः सह मिलितुं सज्जः अस्ति ।
तत्सह, विग्रहस्य अग्रपङ्क्तौ युद्धं घोरं एव तिष्ठति । एसोसिएटेड् प्रेस इत्यस्य अनुसारं युक्रेनदेशेन २१ दिनाङ्के रात्रौ रूसदेशं प्रति १०० तः अधिकाः ड्रोन्-यानानि प्रक्षेपितानि, येन रूसस्य अन्तःस्थे ​​एकस्मिन् शस्त्र-आगारे अग्निः विस्फोटः च अभवत्, ततः एकः प्रमुखः राजमार्गः बन्दः अभवत् रूसी उपग्रहसमाचारसंस्थायाः अनुसारं रूसस्य रक्षामन्त्रालयेन २१ तमे दिनाङ्के घोषितं यत् रूसीसेना युक्रेनसैनिकैः कुर्स्क-प्रदेशे रूसीसीमां भङ्गयितुं त्रयः प्रयासाः प्रतिहृताः। सूत्रानुसारं विगत २४ घण्टेषु युक्रेन-सेना कुर्स्क-दिशि ३०० तः अधिकाः सैन्यकर्मचारिणः ९ बख्रिष्टवाहनानि च हारितवती रूसस्य रक्षामन्त्रालयेन युक्रेनसेनायाः उन्मूलनार्थं कार्यं अद्यापि निरन्तरं प्रचलति इति बोधितम्।
प्रतिवेदन/प्रतिक्रिया