समाचारं

विद्यमानं बंधकव्याजदरं न्यूनीकर्तुं सामाजिकापेक्षाणां वर्धनं च बङ्कैः प्रवृत्तेः अनुसरणं कर्तव्यम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयबैङ्केन २०२४ तमस्य वर्षस्य उत्तरार्धे स्वस्य कार्यसम्मेलने "जनानाम् आजीविकायाः ​​लाभाय उपभोगस्य प्रवर्धनं च प्रति अधिकं ध्यानं स्थानान्तरयितुं" प्रस्तावः कृतः २०२४ तमस्य वर्षस्य अगस्तमासात् आरभ्य केन्द्रीयबैङ्केन सार्वजनिकसाक्षात्कारेषु "निगमवित्तपोषणस्य, निवासिनः ऋणव्ययस्य च स्थिररूपेण न्यूनीकरणस्य प्रचारः" तथा च "भण्डारं वर्धयितुं नीतिपरिपाटानां अध्ययनं" इति उल्लेखः कृतः अनेकनीतिसंकेतानां उद्भवेन पुनः विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणस्य विषये विपण्यस्य ध्यानं उत्तेजितम्, तथा च समग्रसमाजेन विद्यमानबैङ्कबन्धकव्याजदराणां न्यूनीकरणस्य अपेक्षाः पुनः सजीवाः अभवन्

सर्वेषां स्पष्टतया स्मरणं भवति यत् २०२३ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के केन्द्रीयबैङ्केन वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन च "विद्यमानप्रथमगृहगृहऋणानां व्याजदराणि न्यूनीकर्तुं प्रासंगिकविषयेषु सूचना" जारीकृता, यत्र स्पष्टीकृतं यत् विद्यमानप्रथमगृहगृहेषु योग्याः ऋणग्राहकाः सन्ति ऋण-अनुबन्धकवित्तीयसंस्थाभिः सह वार्तालापं कर्तुं शक्नोति व्याजदराणि न्यूनानि। सितम्बरमासे विभिन्नैः बङ्कैः एकैकस्य पश्चात् अन्यस्य स्वस्य विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणं कृतम्, मोटेन संचालनस्य द्वयोः पद्धतयोः उपयोगः कृतः: प्रथमं, नूतनऋणानां व्याजदरस्तरः वित्तीयसंस्थाभिः ऋणग्राहिभिः च स्वतन्त्रवार्तालापद्वारा स्वतन्त्रतया निर्धारितः भवति, तथा च सटीकस्य अभावः भवति "ऊर्ध्व-अधः" न्यूनीकरण-परिधिः, नवनिर्गत-ऋणानां कृते एलपीआर-मध्ये योजिताः बिन्दवः यस्मिन् नगरे प्रथम-गृह-ऋण-व्याज-दरस्य नीति-निम्न-सीमायाः न्यूनाः न भवेयुः, यत्र मूल-ऋणः निर्गतः आसीत् बंधकस्य निर्गतस्य समये अधिकव्याजदरबिन्दवः, अधोगतिसमायोजनस्य स्थानं अधिकं सीमितं भवति ।

एवं प्रकारेण बहवः जनाः बैंकबन्धकव्याजदरेषु अन्यस्य न्यूनीकरणस्य समाजस्य अपेक्षायाः विषये बहु न जानन्ति स्यात्? वस्तुतः विद्यमानबैङ्कबन्धकव्याजदराणि एकस्मिन् पदे न्यूनतमस्तरं यावत् न्यूनीकृतानि न सन्ति तदतिरिक्तं 5 वर्षीयस्य एलपीआरव्याजदरेषु नूतनं न्यूनीकरणं जातम् अस्ति विद्यमानबैङ्कबन्धकव्याजदराणां मध्ये अन्तरं नवनिर्गताः बंधकव्याजदराः बृहत् भवन्ति। उदाहरणार्थं, केन्द्रीयबैङ्कस्य 2023q4 मौद्रिकनीतिकार्यन्वयनप्रतिवेदनानुसारं सामान्यतया बङ्कानां विद्यमानबन्धकव्याजदरेण कार्यान्वितः भारितसरासरीव्याजदरः गतवर्षस्य सितम्बरमासात् ४.२७% यावत् न्यूनीकृतः अस्ति, परन्तु अद्यापि भारितस्य अपेक्षया प्रायः ८२ आधारबिन्दुभिः अधिकः अस्ति 2024q2 मध्ये नवीन बंधकऋणानां औसतव्याजदरेण 3.45%, यत् एकवर्षपूर्वं विद्यमानस्य बंधकव्याजदराणां वर्तमानव्याजदराणां च मध्ये अन्तरं 20% अधिकम् अस्ति। फलतः, ​​बैंकस्य विद्यमानबन्धकव्याजदरेषु अद्यापि न्यूनीकरणस्य बहु स्थानं वर्तते, तर्हि विद्यमानबन्धकधारकाणां कृते अतीव अन्यायः भविष्यति, तथा च विद्यमानबन्धकधारकाणां मध्ये असन्तुलितमानसिकतां अपि जनयिष्यति