समाचारं

आरएमबी विनिमयदरः उच्छ्रितः अस्ति! २३ सितम्बर् दिनाङ्के अद्य प्रातःकाले त्रयः प्रमुखाः वार्ताः किण्वनं कुर्वन्ति स्म!

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. आरएमबी-विनिमय-दरः तीव्ररूपेण वर्धितः अस्ति!

वर्तमान आरएमबी विनिमयदरः अपि तीव्ररूपेण वर्धमानः अस्ति, यत् सर्वं मार्गं ७.०४ यावत् उच्छ्रितः अस्ति अस्य गतिनानुसारं राष्ट्रियदिवसात् पूर्वं ७ भङ्गः सम्भवति! फेडरल् रिजर्व् इत्यनेन व्याजदरे कटौतीं घोषितमात्रेण आरएमबी-उपरि अवमूल्यनदबावः तत्क्षणमेव बहु निवृत्तः अभवत् इति अपेक्षा अस्ति यत् आरएमबी-विनिमय-दरः निरन्तरं वर्धते, उचित-सन्तुलित-स्तरस्य च भ्रमति |.

स्पष्टतया वक्तुं शक्यते यत् अधुना वयम् अन्ततः व्याजदरेषु कटौतीं कर्तुं साहसं कर्तुं शक्नुमः। पूर्वं अमेरिकी-डॉलर-व्याज-दरः अधिकः आसीत् इति कारणतः आरएमबी-विनिमय-दरस्य स्थिरीकरणार्थं वयं त्वरितरूपेण कार्यं कर्तुं न साहसं कृतवन्तः आसन् । इदानीं यदा अमेरिकी-डॉलर-मूल्येन व्याज-दराः कटिताः तदा वयं अस्माकं तनावपूर्ण-तंत्रिकाः किञ्चित् शिथिलं कर्तुं शक्नुमः | अस्माकं कृते एतस्य महत् महत्त्वम् अस्ति।

2. केन्द्रसर्वकारेण पूर्वं बहुवारं उक्तं यत् वृद्धिशीलनीतयः मार्गे सन्ति!

यदि वास्तवमेव न्यूनीकर्तुं शक्यते, फेडस्य व्याजदरकटनेन सह मिलित्वा, तर्हि निःसंदेहं विपण्यभावनायाः कृते बाहौ एकः शॉट् भविष्यति। परन्तु वास्तविकता एषा यत् क्रिया नास्ति, विपणः केवलं नकारात्मकरूपेण एव एतस्य व्याख्यां कर्तुं शक्नोति। वैश्विक-शेयर-विपणानाम् उच्छ्रिततायाः कारणात् वयं वस्तुतः अधः उद्घाटितवन्तः, अन्तिमक्षणपर्यन्तं च कष्टेन एव रक्ताः अभवम ।

तदनन्तरं प्रतीक्षामः पश्यामः यत् के नूतनाः चालाः भविष्यन्ति । अत्र यत् विशेषतया महत्त्वपूर्णं तत् अस्ति यत् उद्यमानाम् व्याजदरेषु कटौती, सर्वेषां बन्धकभारस्य न्यूनीकरणं, निवासिनः आयवृद्धिः च प्रत्यक्षतमः उपायः भवेत्