समाचारं

आरएमबी-विनिमय-दरः तीव्ररूपेण वर्धितः अस्ति! अद्य प्रातः पञ्च प्रमुखाः वार्ताः आधिकारिकतया प्रकाशिताः (९.२३)!

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. आरएमबी-विनिमय-दरः तीव्ररूपेण वर्धितः अस्ति!

आरएमबी उन्मत्तः अभवत्! मां भ्रान्तं मा गृह्यताम्, एतत् केवलं तस्मात् कारणात् नास्ति यत् फेडस्य व्याजदरे कटौतीयाः कारणेन युआन् इत्यस्य मूल्यं वर्धितम् अस्ति वस्तुतः अमेरिकी डॉलरस्य मूल्यं १००.९ इत्येव पुनः उत्थापितः अस्ति। परन्तु अपतटीय आरएमबी धाराविरुद्धं गतः, ०.४% तीव्ररूपेण वर्धमानः, ७.०४ यावत् अभवत्, ७ चिह्नात् केवलं ०.६% दूरम् ।

वैश्विकव्याजदरे कटौतीयाः पृष्ठभूमितः जापानीयेन् इत्यस्य मूल्यं अपि अमेरिकीडॉलरस्य विरुद्धं महत्त्वपूर्णं न्यूनीकृत्य ०.८% न्यूनीकृत्य १४३.८ इत्येव अभवत् । एतत् आरएमबी-प्रशंसनं चालयति अपि प्रमुखं कारकम् अस्ति । अहं अनुमानं करोमि यत् एतत् अस्ति यतोहि फेडरल् रिजर्व्-संस्थायाः व्याजदरेषु कटौतीं कृत्वा अमेरिकी-डॉलरस्य अवमूल्यनस्य कारणेन एकवर्षस्य अपव्ययस्य कार्यस्य परिहाराय केचन कम्पनयः विदेशीयविनिमयस्य निपटने व्यस्ताः अभवन्

2. कतिपयदिनानि पूर्वं चीनदेशेन आधिकारिकतया घोषितं यत् चीनदेशः स्वस्य प्रकाशशिलालेखनयन्त्राणि निर्मातुम् अर्हति।

किं अमेरिकादेशः “अस्माकं कण्ठे” चिप् स्थापयितुं न इच्छति ? साधु, अहं वक्तुं शक्नोमि यत् अस्माकं घरेलुचिप्सः विश्वस्य बृहत्तमः निर्यातवस्तुः अभवत् ।

अस्मिन् वर्षे प्रथमषड्मासेषु चीनस्य चिप् निर्यातः ५०० अरब युआन् अतिक्रान्तवान्, यस्य वार्षिकवृद्धिः २६% अभवत् । पूर्वानुमानं दर्शयति यत् चीनदेशः २०३० तमे वर्षे विश्वस्य बृहत्तमः चिप् निर्यातकः भविष्यति इति अपेक्षा अस्ति ।