समाचारं

भूमिराजैः सम्पत्तिविपण्ये क्रमेण सुधारस्य स्पष्टलक्षणं दृश्यते

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य प्रवक्ता लियू ऐहुआ अद्यैव अवदत् यत् जनवरीतः अगस्तपर्यन्तं प्रासंगिकदत्तांशतः न्याय्यं चेत् केषुचित् सूचकेषु सीमान्तसुधारः दृश्यते। प्रासंगिकसंशोधनप्रतिवेदनेषु सूचितं यत् २०२३ तमे वर्षात् अचलसम्पत्-उद्योगस्य विक्रयः तलपदे अस्ति, उद्योगस्य समाशोधनं च निरन्तरं वर्तते
सम्पत्तिविपणनस्य उष्णस्थानानि
संवाददाता झोउ xuesong
शाङ्घाई-नगरस्य अनन्तरं २० सेप्टेम्बर्-दिनाङ्के चेङ्गडु-नगरे नूतनः भू-राजा प्रादुर्भूतः, उष्णनगरेषु अचल-सम्पत्-विपण्यं च बहु ध्यानं आकर्षितवान् ।
यदा अचलसम्पत्बाजारस्य प्रवृत्तेः विषयः आगच्छति तदा राष्ट्रियसांख्यिकीयब्यूरोप्रवक्ता लियू ऐहुआ अद्यैव अवदत् यत् जनवरीतः अगस्तमासपर्यन्तं प्रासंगिकदत्तांशैः न्याय्यं चेत् केषुचित् सूचकेषु सीमान्तसुधारः दृश्यते। लियू ऐहुआ इत्यस्य मतं यत् स्थावरजङ्गमविपण्यस्य समायोजनं निरन्तरं भवति । भविष्यस्य विकासस्य दृष्ट्या चीनस्य नगरीकरणप्रक्रिया अग्रे गच्छति, नूतनस्य अचलसम्पत्विकासप्रतिरूपस्य निर्माणं त्वरितम् अस्ति, अचलसम्पत्विपण्ये अद्यापि महती क्षमता, स्थानं च अस्ति
उष्णनगरेषु भूमिराजानाम् उद्भवः किं संकेतं प्रेषयति ?
२० सितम्बर् दिनाङ्के चेङ्गडुवित्तीयनगरस्य तृतीयचरणस्य भूमिखण्डः विक्रीतवान्, पुनः चेङ्गडुनगरे नूतनं तलमूल्यं अभिलेखं स्थापितवान्, यत् २७,३०० युआन्/वर्गमीटर् यावत् अभवत्
प्रायः २४ एकर भूमिः जिनमाओ, चाइना मर्चेंट्स्, ग्रीनटाउन, शेल् इत्यादीनां एकदर्जनाधिकानां रियल एस्टेट् कम्पनीनां बोलीं आकर्षितवान् अन्वेषणं, यत् व्यापकं ध्यानं जनयति स्म।
"चेङ्गडु-नगरस्य अचल-सम्पत्-विपण्यस्य मौलिक-विषयाणि अद्यापि अतीव उत्तमाः सन्ति । गतवर्षस्य प्राथमिक-द्वितीय-हस्त-आवास-बाजाराः राष्ट्रिय-स्वतन्त्र-बाजारात् बहिः आसन्, देशे च विक्रय-परिमाणं 21 सितम्बर-दिनाङ्के बहु अग्रे आसीत् told a reporter from the china economic times that this land अभिलेख-उच्चतलस्य भूमिमूल्यानां च सम्पूर्णे चेङ्गडु-सम्पत्त्याः विपण्ये विश्वासः बहुधा वर्धितः अस्ति।
अस्मिन् वर्षे अगस्तमासस्य ७ दिनाङ्के शङ्घाई-नगरस्य ज़ुहुई-मण्डले एकं भूमि-पार्सल्-निलामम् अभवत्, अन्ततः ग्रीनटाउन-संस्थायाः तलमूल्येन १३१,०४५ युआन्/वर्गमीटर्-रूप्यकाणां भूमि-राजा अभवत्
१४ सितम्बर् दिनाङ्के शङ्घाई-नगरे द्वितीयस्य सर्वाधिक-इकाई-मूल्येन सह अन्यः भूमिखण्डः जातः । एतेषां भूमिराजैः आनिताः उत्पादाः प्रायः उच्चस्तरीयाः आवासीयाः उत्पादाः भवन्ति ।
चीन औद्योगिकविकासप्रवर्धनसङ्घस्य भवन अर्थव्यवस्था मुख्यालय अर्थव्यवस्था च शाखायाः कार्यकारी अध्यक्षः क्लस्टरचिन्तनसमूहस्य प्रमुखः च कुआङ्ग होङ्गगुआङ्गः चीन आर्थिकटाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् वर्तमानः उच्चस्तरीयः आवासीयबाजारः दुष्टः नास्ति, परन्तु तस्य माङ्गलिका अस्ति सीमितम् । एतेषां परियोजनानां विषये विपण्यस्य आशावादीत्वस्य मुख्यकारणं अस्ति यत् मूलक्षेत्रेषु भूमिसम्पदां अधिकाधिकं दुर्लभाः भवन्ति ।
सम्प्रति ये कम्पनयः स्थावरजङ्गमविपण्ये तुल्यकालिकरूपेण उत्तमं प्रदर्शनं कुर्वन्ति ते शीर्षस्थाने स्थापिताः स्थावरजङ्गमकम्पनयः सन्ति, एताः अपि “बृहत्भूमिक्रेतारः” सन्ति
२० सितम्बर् दिनाङ्के शङ्घाई एजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् तथा सीआरआईसी ग्रुप् इत्यनेन प्रकाशितेन शोधप्रतिवेदनेन सूचितं यत् २०२३ तमे वर्षात् रियल एस्टेट् उद्योगे विक्रयः तलपदे अस्ति, उद्योगस्य समाशोधनं च निरन्तरं वर्तते।
शोधप्रतिवेदनानुसारम् अस्मिन् वर्षे शीर्ष ५० रियल एस्टेट् कम्पनीषु शीर्षत्रयेषु चीनशिपिङ्ग्, पोली डेवलपमेण्ट् तथा चाइना वैङ्के, लॉन्ग्फोर्, चाइना मर्चेन्ट् शेकोउ, ग्रीनटाउन, सी एण्ड डी, जिन्माओ, युएक्सिउ च क्रमशः चतुर्थतः दशमस्थानं प्राप्तवन्तः। शीर्षदशसु अचलसम्पत्कम्पनीषु राज्यस्वामित्वयुक्ताः उद्यमाः निरपेक्षं मुख्यशक्तिः सन्ति, यत् एतदपि दर्शयति यत् राज्यस्वामित्वयुक्तेषु उद्यमानाम् अचलसम्पत्-उद्योगस्य समायोजनकालस्य जोखिमानां प्रतिरोधस्य प्रबलक्षमता वर्तते
तदतिरिक्तं गृहक्रेतृणां कृते वितरणक्षमता महत्त्वपूर्णः सूचकः अभवत् तथा च अचलसम्पत्कम्पनीनां परिचालनक्षमतायाः मापः अभवत् । अस्मिन् विषये प्रमुखानां स्थावरजङ्गमकम्पनीनां लाभः अस्ति तथा च तेषां दृढवितरणक्षमतया उपभोक्तृविश्वासं पुनः स्थापितं सुदृढं च कृतम्।
चीनसूचकाङ्कसंशोधनसंस्थायाः प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमाष्टमासेषु शीर्षशतकम्पनीभिः अधिग्रहीतस्य कुलभूमिः ४७३.१३ अरब युआन् आसीत्, यत् वर्षे वर्षे ४०.०% न्यूनता अभवत् नवीनमूल्यानां दृष्ट्या ग्रीनटाउन, सी एण्ड डी रियल एस्टेट्, चाइना रिसोर्सेस् लैण्ड् च शीर्षत्रयस्थाने स्थापिताः । प्रमुखनगरेषु भूमि-अधिग्रहण-राशियुक्तानां शीर्ष-दश-अचल-सम्पत्-कम्पनीनां आधारेण न्याय्यं चेत्, राज्यस्वामित्वयुक्ताः उद्यमाः अद्यापि मुख्यशक्तिः सन्ति, यदा तु निजी-उद्यमाः अपि प्रमुखक्षेत्रेषु स्वभूमि-भण्डारं पुनः पूरयन्ति |.
जनवरीतः अगस्तपर्यन्तं बिन्जियाङ्ग-समूहः झेजियांग-प्रान्ते अधिग्रहीतस्य भूमि-अधिकारस्य राशि-क्षेत्रे प्रथमस्थाने आसीत् प्रमुखनगराणां गहनतया अन्वेषणं कृत्वा भूभण्डारं वर्धयन्।
"चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे प्रत्येकं नगरसर्वकारस्य स्वायत्तता पूर्णतया प्रदत्ता अस्ति यत् बीजिंग इत्यादिषु प्रथमस्तरीयनगरेषु अपि अचलसम्पत्नीतिः अनुकूलिताः समायोजिताः च। एते उत्तमाः सूचकाः सन्ति .
बाजारस्य अतिआपूर्तिः अचलसम्पत्-उद्योगं समायोजितुं परिवर्तनं च कर्तुं बाध्यते
ऐतिहासिकदृष्ट्या अस्माकं देशस्य निवासिनः जीवनस्थितौ पृथिवीकम्पनं परिवर्तनं जातम्।
मम देशस्य नगरेषु नगरेषु च प्रतिव्यक्तिं आवासनिर्माणक्षेत्रं १९४९ तमे वर्षे ८.३ वर्गमीटर् तः २०२३ तमस्य वर्षस्य अन्ते ४० वर्गमीटर् अधिकं यावत् वर्धितम् अस्ति कुलम् ६४ मिलियनतः अधिकाः यूनिट् विविधप्रकारस्य किफायती आवासस्य तथा च झोपडपट्टी-प्रतिस्थापनस्य आवासाः निर्मिताः, १५ कोटिभ्यः अधिकाः जनाः शान्तिपूर्वकं आवासस्य स्वप्नं साकारं कृतवन्तः ।
आवासविषये वदन् चीनीसामाजिकविज्ञानस्य अकादमीयाः स्नातकविद्यालयस्य प्राध्यापकः लुआन् गुइचुआन् चीन-आर्थिक-टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् ऊर्ध्वाधरदृष्ट्या अस्माकं आवाससुरक्षा, जीवनस्वतन्त्रता च पूर्वमेव उत्तमाः सन्ति, परन्तु क क्षैतिजदृष्टिकोणेन, उपलब्धयः दोषाः च सन्ति। यतो हि स्थावरजङ्गम-उद्योगस्य विकासः एतावत् शीघ्रं भवति, अतः अनेकेषां गृहानाम् गुणवत्तायां सुधारः करणीयः इति अनिर्वचनीयम् ।
भविष्ये वास्तुकलानां अलङ्कारस्य च परिष्कारस्य, जीवनस्य आरामस्य च उन्नयनार्थं प्रयत्नाः करणीयाः इति सः मन्यते । "जापानस्य जनसंख्याघनत्वं चीनदेशस्य अपेक्षया अधिकम् अस्ति, परन्तु जापानीयानां आवासस्य गुणवत्ता तुल्यकालिकरूपेण उत्तमः अस्ति, यस्मात् शिक्षितुं योग्यम् अस्ति।"
पूर्वं निवासार्थं पर्याप्तं गृहं नासीत्, परन्तु अधुना अपर्याप्तमागधा अस्ति, येन स्थावरजङ्गम-उद्योगः समायोजनं परिवर्तनं च कर्तुं बाध्यः भविष्यति । ई-हाउस् तथा सीआरआईसी इत्येतयोः शोधप्रतिवेदनेषु सूचितं यत् अन्तिमेषु वर्षेषु अचलसम्पत्कम्पनीनां रणनीतिकविन्यासे स्पष्टतया भेदः अभवत् । परिचालनव्यापारस्य दृष्ट्या केचन अचलसम्पत्कम्पनयः विकासे परिचालने च केन्द्रीकृतवन्तः कम्पनीयाः विकासप्रतिरूपं विकासे केन्द्रीकरणात् विकासे संचालने च समानरूपेण ध्यानं दातुं परिवर्तितम् अस्ति, तथा च विविधव्यापाराणां समन्वितविकासं प्रवर्धितवान् केचन अचलसम्पत्कम्पनयः अपि सन्ति ये विकासस्य मुख्यव्यापारे केन्द्रीभवन्ति, सञ्चितधनस्य बृहत् परिमाणेन सह व्यापारक्षेत्रेषु निवेशं न्यूनीकरोति अथवा व्यावसायिकप्रतिफलचक्रं यत् अतिदीर्घं भवति, तथा च कार्यालयानि, वाणिज्यम्, होटलानि, तथा च विविधव्यापाराणि विक्रयन्ति कार्यपुञ्जस्य विनिमयरूपेण सांस्कृतिकपर्यटनम्। अत्र अपि अचलसम्पत्कम्पनयः सन्ति ये स्वस्य अचलसम्पत्व्यापारस्य विनिवेशं कर्तुं चयनं कुर्वन्ति तथा च उद्योगे गहनसमायोजनस्य कालखण्डे सम्पत्ति-प्रकाशप्रतिरूपे परिणमन्ति।
परिवर्तने महत्प्रयत्नाः कृतासु अचलसम्पत्कम्पनीषु अन्यतमः इति नाम्ना मिडिया रियल एस्टेट् इत्यस्य प्रभारी व्यक्तिः चाइना इकोनॉमिक टाइम्स् इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् कम्पनीयाः परिवर्तनस्य समायोजनस्य च दिशा अचलसम्पत्निर्माणं प्रति स्थानान्तरणं भवति , सम्पत्तिसञ्चालनम् अन्तरिक्षसेवा च। "अस्माकं होल्डिङ्ग् इत्यस्य विकासपरियोजनाव्यापारः निरन्तरं भविष्यति। अन्ततः कम्पनीयाः अद्यापि विकासस्य आवश्यकता वर्तते, अपि च अस्माभिः भूमिं प्राप्तुं योग्यं समयं चयनं कर्तव्यम्। अचलसम्पत्विपण्ये अद्यापि महती क्षमता, स्थानं च अस्ति, परन्तु समायोजनाय समयः भवति। " " .
वित्त-अर्थशास्त्रस्य केन्द्रीयविश्वविद्यालयस्य प्राध्यापकः वेन् लैचेङ्ग् इत्यनेन चीन-आर्थिक-टाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे उक्तं यत् अचल-सम्पत्त्याः-बाजारे अति-आपूर्ति-स्थितेः प्रतिक्रियारूपेण प्रासंगिकाः पक्षाः वाणिज्यिक-आवासस्य किञ्चित् पश्चात्तापं क्रेतुं शक्नुवन्ति | यथा न्यून-भाडा-आवासः तथा न्यून-आय-जनानाम् किरायेण सार्वजनिक-भाडा-आवासः इति रूपेण वाणिज्यिक-आवासस्य इन्वेण्ट्री-पश्चात्तापस्य समस्यायाः समाधानं कर्तुं शक्नोति, तथा च जीवने कष्टेन सह केषाञ्चन समूहानां आवश्यकताः अपि पूर्तयितुं शक्नोति, येन संसाधनानाम् तर्कसंगतरूपेण उपयोगः कर्तुं शक्यते तस्मिन् एव काले कठोरमागधस्य, सुधारात्मकमागधस्य च विमोचनार्थं करकमीकरणस्य शुल्ककमीकरणस्य च उपयोगः कर्तुं शक्यते ।
"अधुना केचन रिसोर्टसमुदायाः जीवितसमुदायस्य अपेक्षया बहु उत्तमाः सन्ति।" अचलसम्पत्त्याः परिवर्तनं विकासं च अद्यापि जन-उन्मुख-दृष्टिकोणस्य पालनम्, निवासिनः आवश्यकतानुसारं उत्पादानाम् विकासः च आवश्यकः अस्ति ।
एकः उद्योगस्य अन्तःस्थः यः नाम न ज्ञातुम् इच्छति स्म सः चीन इकोनॉमिक टाइम्स् इत्यस्य संवाददात्रेण सह अवदत् यत् अस्माकं देशस्य इतिहासस्य दृष्ट्या समयस्य आदानप्रदानं अन्तरिक्षस्य कृते भवति यतः अत्यन्तं कठिनः कालः व्यतीतः अस्ति साधारणजनानाम् कृते सर्वाधिकं आशाजनकं निवेशदिशा, तथा च सामान्यजनानाम् कृते गुणवत्तापूर्णसम्पत्त्याः महङ्गानि प्रतिरोधयितुं सर्वोत्तमः उपायः अपि अस्ति ।
प्रतिवेदन/प्रतिक्रिया