समाचारं

पात्रप्रक्षालकानाम् अनेकस्थानेषु व्यापार-अनुदानस्य समावेशः विक्रयवृद्धिं चालयिष्यति इति उद्योगः वदति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २१ सितम्बर् (चीनसमाचारः ज़ूओ युकिङ्ग्) "सम्प्रति राष्ट्रियव्यापारनीतेः उन्नत्या अनेकेषु स्थानेषु बर्तनधूतकानाम् अनुदानार्थं शॉर्टलिस्ट् कृतम् अस्ति। वास्तविकधनसहायताभिः बर्तनप्रक्षालकानाम् आन्तरिकविक्रयणं वर्धयिष्यति इति अपेक्षा अस्ति चतुर्थत्रिमासे। गतिः।" १९ तमे दिनाङ्के चीनगृहविद्युत्उपकरणसङ्घस्य मार्गदर्शने चीनराज्यजालस्य आयोजकत्वेन च २०२४ तमे वर्षे चीनपाशधोद्यउद्योगशिखरसम्मेलने gfk चीनस्य गृहउपकरणविभागस्य लघुपाकशालाव्यापारस्य प्रमुखः शि टिंग् अवदत् .
१९ तमे दिनाङ्के चीनगृहविद्युत्साधनसङ्घस्य निर्देशनेन चीनराज्यजालद्वारा आयोजितं च "२०२४ चीनपाशधोकउद्योगशिखरसम्मेलनमञ्चः" बीजिंगनगरे आयोजितः फोटो सौजन्येन।
शी टिङ्ग् इत्यस्य मते चीनस्य गृहउपकरण-उद्योगे विगतदशके द्रुततरं वर्धमानः वर्गः इति नाम्ना डिशवॉशरस्य खुदराविक्रयः २० कोटि-युआन्-तः १० अरब-युआन्-अधिकं यावत् वर्धयितुं प्रायः १५ वर्षाणि यावत् समयः अभवत् २०१४ तः अधुना यावत् घरेलुपात्रप्रक्षालकानाम् यौगिकवृद्धिदरः ३८% यावत् अभवत्, यत् प्रायः ६% वैश्विकवृद्धिदरात् बहु अधिकम् अस्ति, यत् विदेशेषु विपणानाम् अपेक्षया अधिकं प्रबलवृद्धिं, दृढजीवनशक्तिं च प्रतिबिम्बयति
परन्तु विगतवर्षद्वये मूलतः वृद्धिशीलविपण्यस्य पात्रप्रक्षालक-उद्योगस्य वृद्धिः न्यूनीभूता । बाजारसंस्थाभिः निरीक्षणेन ज्ञायते यत् अस्य वर्षस्य प्रथमार्धे घरेलुपात्रधोयकस्य खुदराविक्रये वर्षे वर्षे ४.६% वृद्धिः अभवत्, खुदरामात्रायां च वर्षे वर्षे ३.५% वृद्धिः अभवत् यद्यपि वृद्धिः निर्वाहिता अस्ति महत्त्वपूर्णतया मन्दं जातम् अस्ति।
चीनस्य गृहविद्युत् उपकरणसङ्घस्य उपमहासचिवः लु शेन्घुआ इत्यनेन दर्शितं यत् अचलसम्पत्बाजारसमायोजनं, निवासिनः उपभोगइच्छायां परिवर्तनं च इत्यादयः कारकाः घरेलुपाशधोयबाजारस्य तीव्रवृद्धिं प्रतिबन्धितवन्तः। परन्तु एकः उदयमानः वर्गः इति नाम्ना पात्रप्रक्षालकाः अद्यापि कम्पनीभिः उद्योगैः च आशाजनककार्यैः स्वस्य विकासस्थानं निरन्तरं विस्तारयितुं शक्नुवन्ति । यथा, विद्यमान आवासबाजारे पात्रप्रक्षालकस्य विक्रयणं प्रवर्धयितुं राष्ट्रियव्यापारनीतेः लाभं गृहीत्वा अधिकबीजप्रयोक्तृणां संवर्धनार्थं उत्तमाः उत्पादाः निर्माय;
"२०२४ तमे वर्षे वैश्विकः चीनीयः च डिशवॉशरबाजारविकासप्रवृत्तयः" दर्शयति यत् २०२४ तमस्य वर्षस्य जुलैमासे गृहउपकरणव्यापारनीतिः पुनः सुदृढा भविष्यति, तथा च विभिन्नस्थानीयस्थानानि स्वतन्त्रतया डिशवॉशरसहितं सब्सिडीयुक्तानां "८+एन"गृहउपकरणानाम् प्रकारान् निर्धारयिष्यन्ति
"पात्रप्रक्षालक-उद्योगस्य सम्भावना अद्यापि आशाजनकः अस्ति। पात्र-प्रक्षालकः एकः आवश्यकता अस्ति, हस्तान् मुक्तं कर्तुं च शक्नोति। एतत् धौत-यन्त्रस्य सदृशम् अस्ति। चीनीय-परिवारानाम् अयं अन्तिमः बृहत्-उपकरणः भवितुम् अर्हति। उद्योगाय अतीव महत्त्वपूर्णः अस्ति, शक्नोति च वृद्धिम् आनयन्तु।मात्रावर्गः" इति लु शेन्घुआ अवदत्। (उपरि)
प्रतिवेदन/प्रतिक्रिया