समाचारं

"भौगोलिकरेखा" पूर्वसरोवरसमीक्षा : उज्ज्वलः चन्द्रः सहस्रवर्षेभ्यः प्रकाशते, चू-अनुप्रासः च निरन्तरं वर्तते

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यशरदमहोत्सवे चन्द्रस्य प्रशंसा प्राचीनचन्द्रपूजायाः उत्पत्तिः भवति । चीनदेशस्य महत्त्वपूर्णेषु पारम्परिकेषु उत्सवेषु अन्यतमः इति नाम्ना मध्यशरदमहोत्सवस्य निर्माणं ताङ्गवंशस्य आरम्भिकेषु वर्षेषु अभवत् । "नवीनताङ्गपुस्तके·ताइजोङ्गजी" इत्यस्मिन् "१५ अगस्तदिनाङ्के मध्यशरदमहोत्सवस्य" अभिलेखः अस्ति, परन्तु मध्यशरदमहोत्सवस्य निर्माणं चूजनानाम् शरदबलिदानेन शरदसमाजेन च सम्बद्धम् अस्ति, यत् कर्तुं शक्नोति be traced back to the warring states period यदा चू जनाः सौरपदानां भव्य उत्सवानां, चन्द्रस्य पूजायाः, प्रशंसायाः च रीतिरिवाजानां स्वागतं कृतवन्तः ।
ऐतिहासिकदस्तावेजाः दर्शयन्ति यत् युद्धराज्यकाले चूजनानाम् प्रथा आसीत् यत् ते जले चन्द्रं द्रष्टुं मध्यशरदऋतौ जलस्य समीपे तंबूगृहाणि च स्थापयन्ति स्म क्यू युआन् इत्यस्य "नवगीतानि·श्रीमती क्षियाङ्ग" इत्यस्मिन् "गृहस्य निर्माणं जले भवति, तस्य मरम्मतं च जले भवति" तथा च "सद्समयः सायंकाले" इति "उत्तमकालः" मध्यशरदः अस्ति पर्वं। "चू राज्यस्य रीतिरिवाजाः" इति वदति, "मध्यशरदमहोत्सवस्य पूर्वसंध्यायां जलपार्श्वे तंबूस्थापनं जले गृहनिर्माणं च महिलादेवतानां आनन्दं प्राप्तुं केचन मूलभूताः कारकाः सन्ति ये अधिकआदिममध्यशरदचन्द्रप्रशंसनस्य निर्माणं कुर्वन्ति तथा च परवर्तीजन्मसु चन्द्रपूजारीतिरिवाजाः” इति । युद्धरतराज्यकाले चूराजेन जिंगझौ-नगरे स्वराजधानी स्थापिता अतः मध्यशरदमहोत्सवस्य अन्तिमरूपीकरणं परिपक्वता च "जिंग्चु-नगरस्य गृहनगरस्य संस्कृति-लोक-रीतिरिवाजानां पोषणेन, पोषणेन च सम्बद्धा अस्ति केचन विद्वांसः मन्यन्ते यत् चन्द्रस्य पूजायाः, प्रशंसायाः च प्राचीनाः रीतिरिवाजाः, अवधारणाः च "प्रथमं युद्धराज्यकाले चूराज्ये आंशिकं समन्वयं, पूरकं, संगठनं च प्राप्तवन्तः, ततः जिंगचु-देशस्य स्वदेशे चू-संस्कृतेः समृद्धं दुग्धं चूषयितुं निरन्तरं प्रवृत्ताः .दक्षिणवंशेषु लिआङ्गवंशद्वारा, ततः सः स्वस्य मध्यावधिजननप्रक्रियाम् सम्पन्नं करोति।"
ताङ्ग-सोङ्ग-वंशात् आरभ्य चन्द्रपञ्चाङ्गस्य अष्टमः मासः सूर्यं पश्यन् चन्द्रस्य प्रार्थनायाः उत्सवः अस्ति, चन्द्रपूजायाः, चन्द्रार्पणस्य च कार्याणां श्रृङ्खला भवति पश्चात् पीढयः क्रमेण चन्द्रस्य विषये पौराणिककथाः आख्यायिकाः च समृद्धवन्तः, मध्यशरदमहोत्सवे चन्द्रस्य पूजां, कृषिफलानां प्रार्थनां, बालकानां कृते प्रार्थनां, चन्द्रकेकभोजनं च इत्यादीनि रीतिरिवाजान् योजयन्ति स्म जिंगझौ-नगरस्य जनानां चन्द्रस्य पूजा, प्रशंसा च, चन्द्रस्य केकं खादनं, "शरदं स्पर्शनं", रोगानाम् द्वेषः, मध्यशरदमहोत्सवे चन्द्रस्य ओससङ्ग्रहः इत्यादयः रीतिरिवाजाः सन्ति
चन्द्रपूजनं जनानां मध्ये "चन्द्रपूजनम्" इति उच्यते । साहित्यानुसारं जेड-शश-मिथ्या-कथायाः उत्पत्तिः चू-राज्ये अभवत् । "ली साओ" इत्यस्मिन् "वाङ्गशु दूतस्य अग्रदूतः" इत्यादीनां सामग्रीनां आधारेण प्राचीनानां टिप्पणीनां च आधारेण केचन विद्वांसः अनुमानं कुर्वन्ति यत् ""हुआइनान्जी" इत्यस्मिन् अभिलेखितं चाङ्ग'ए औषधं चोरयित्वा चन्द्रं प्रति उड्डयनस्य मिथकस्य उत्पत्तिः सृष्टिः च अभवत् युद्धराज्यकाले चू जनानां कृते।" . अतः चू प्रदेशे चन्द्रपूजायाः प्रथा सर्वदा आसीत् । सहस्राणि वर्षाणि यावत् जिंग्झौ-जनाः प्रत्येकं मध्यशरदमहोत्सवरात्रौ स्वप्राङ्गणेषु धूपमेजं स्थापयन्ति, तेषु मोमबत्ती, धूपदाहकाः, चन्द्रकेकः, कमलमूलानि, चेस्टनट्, फलानि इत्यादीनि अर्पणानि सन्ति यदा चन्द्रोदयः भवति तदा परिवारजनाः चन्द्रं दृष्ट्वा एकत्र पूजां कुर्वन्ति, चन्द्रदेवस्य चाङ्ग'ए च बलिदानं कुर्वन्ति । चन्द्रस्य पूजां कृत्वा समग्रपरिवारस्य मिलित्वा रात्रिभोजनं भवति, मध्यशरदमहोत्सवस्य अनिवार्यव्यञ्जनेषु अन्यतमं "चिकन एण्ड् चेस्टनट् फ्राइड्" इति
मध्यशरदमहोत्सवे जिंगझौ-नगरे चन्द्रस्य प्रशंसा महत्त्वपूर्णः लोकप्रथा अस्ति । चन्द्रं पूजयित्वा चन्द्रस्य प्रशंसनस्य समयः । युगपर्यन्तं जिंगझौ-नगरस्य जनाः चन्द्रस्य प्रशंसाम् अपि आनन्दितवन्तः । दक्षिणवंशस्य सम्राट् लिआङ्ग युआन् यदा सत्तां प्राप्तवान् तदा सः जिंगझौ-नगरस्य लघु उत्तरद्वारस्य पूर्वद्वारस्य च मध्ये मिंग्युए-गोपुरं निर्मितवान् . पश्चात् यद्यपि युद्धेन मिंग्युए-गोपुरं नष्टम् अभवत् तथापि मध्यशरदमहोत्सवे चन्द्रस्य प्रशंसायै जिंगझौ-नगरस्य प्राचीरस्य आरोहणं सर्वेषां वंशानां साहित्यकाराः कवयः च आनन्दः इति मन्यन्ते स्म ताङ्गवंशस्य कविः झाङ्ग जिउलिंग् एकदा मध्यशरदमहोत्सवस्य रात्रौ प्राचीनस्य जिंगझौ-नगरस्य दक्षिणगोपुरस्य उपरि आरोह्य चन्द्रं दृष्ट्वा अतीतानां स्मरणं कृतवान्, ततः एकां शाश्वतं कृतिं त्यक्त्वा "द... समुद्रे उज्ज्वलः चन्द्रः उद्भवति, वयं च एतत् क्षणं विश्वे परस्परं विभजामः” इति । १९९२ तमे वर्षे जिंगझौ-नगरस्य जिनान्-नगरस्य पाश्चात्य-हान-वंशस्य समाधितः उत्खनितेन द्विवृत्त-शिलालेखेन सह कांस्यदर्पणेन अपि एकस्मात् पक्षात् सिद्धं जातं यत् जिंगझौ-नगरे मध्यशरदमहोत्सवे चन्द्रस्य प्रशंसायाः लोकप्रथा सर्वदा एव अस्ति अस्य कांस्यदर्पणस्य अन्तः बाह्यवृत्तयोः कुलम् ४२ अक्षराणां शिलालेखाः सन्ति, येषु "सूक्ष्मप्रकाशः गुटितः भूत्वा राज्ञा दत्तः, सौन्दर्यं प्रकाशवत् भवति, सुन्दरं च प्रकाशते", "किङ्गुआ नदी प्रवहति down, the bright sun shines", and "the shining light welcomes the beautiful woman", which is the western han dynasty अस्मिन् काले जिंगझौ-नगरे जनाः सुन्दरस्त्रीणां स्वागतं कुर्वन्ति, उज्ज्वलचन्द्रस्य प्रशंसां च कुर्वन्ति इति अभिलेखाः सन्ति
मध्यशरदमहोत्सवे चन्द्रमाकं खादनं चन्द्रस्य पूजायाः, पूजायाः, प्रशंसायाः च महत्त्वपूर्णः भागः अस्ति । जिंगझौ-नगरस्य पारम्परिकं प्रसिद्धं भोजनं "सञ्चु मूनकेक्" इति पञ्चवंशस्य दशराज्यस्य च कालस्य उत्पत्तिः अभवत्, तस्य इतिहासः १,००० वर्षाणाम् अधिकः अस्ति होङ्गहू-सरोवरे मत्स्यजीविनां मध्यशरदमहोत्सवे चन्द्रस्य पूजायै, प्रशंसनाय च "केक"-इत्यस्य प्रयोगस्य प्रथा आसीत् । किंवदन्तिः अस्ति यत् युआनवंशस्य अन्ते युआनवंशस्य शासनस्य पतनार्थं होङ्गहु हुआङ्गपेङ्गमत्स्यजीविनां नेता चेन् यूलियाङ्गः गुप्तरूपेण विद्रोहीमत्स्यजीविभिः सह सम्पर्कं कृत्वा १५ अगस्तदिनाङ्के विद्रोहस्य तिथिं समावेशितवान् केकाः, चतुराईपूर्वकं शासकस्य निरीक्षणं परिहरन्। पश्चात् यदा चेन् यूलियाङ्ग् जियाङ्गझौ-नगरे राज्ञी अभवत् तदा सः जनान् बहु केकं कृत्वा स्वस्य गृहनगरस्य मत्स्यजीविभ्यः मध्यशरदमहोत्सवे खादितुम् आज्ञापितवान् फलतः होङ्गु मध्यशरदमहोत्सवस्य कृते केशकेकाः अद्वितीयं पेस्ट्री जातम् ।
जिंग्चु-नगरे मध्यशरदमहोत्सवे "शरदं स्पृशितुं बालकान् प्रेषयितुं" रोगान् द्वेष्टुं, चन्द्रओससङ्ग्रहणं च इत्यादीनि रीतिरिवाजानि अपि सन्ति । जनानां मध्ये विश्वासः अस्ति यत् प्रत्येकं मध्यशरदमहोत्सवस्य कृते बालकान् प्रेषयति महिला पृथिव्यां अवतरति, केचन विवाहिताः महिलाः ये अद्यापि न प्रसवन्ति, ते रात्रौ खरबूजं फलं च चिन्वितुं गच्छन्ति यदि खरबूजाः फलानि च अभवन्ति "चोरी" भवन्ति आविष्कृतं चेत् तेषां बालकः भवितुं प्रवृत्तः इति सूचयति । शरदऋतौ ये फलानि आगच्छन्ति ते अधिकतया कदलीफलं, शिशिरखरबूजं, द्राक्षाफलम् इत्यादयः बहुबीजयुक्ताः भवन्ति । "झी" "子" इत्येतयोः उच्चारणं समानं भवति, अनेकेषां आर्यबालानां जन्मनः अपि प्रतीकं भवति ।
जिङ्ग्चु-नगरे अष्टमचन्द्रमासस्य १४ तमे दिने अपि जनाः "स्वर्गीयमोक्सिबस्टन्-दिवसः" इति मन्यन्ते । अस्मिन् दिने जनाः "झुजलस्य" उपयोगेन बालस्य ललाटे बिन्दुं स्थापयित्वा दुष्टात्मानं निवारयितुं रोगानाम् उन्मूलनं कुर्वन्ति, यत् "स्वर्गीयमोक्सिबस्टन्" इति कथ्यते अद्यपर्यन्तं जिंगझौ-नगरे सुखद-शुभदिनेषु बालानाम् ललाटेषु रूज-युक्तानि गोल-रक्त-बिन्दवः स्थापयितुं लोकप्रियम् अस्ति । तस्मिन् एव काले अगस्तमासस्य १४ दिनाङ्के प्रातःकाले ओषधीभिः ओषेण नेत्रपुटस्य उपयोगः, परस्परं च नेत्रपुटं उपहाररूपेण दातुं च जिंग्झौ-नगरस्य जनानां मध्ये लोकप्रियम् अस्ति आख्यायिकानुसारम् एतेन जनानां नेत्राणि उज्ज्वलानि भवितुम् अर्हन्ति । लोककथाविशेषज्ञाः मन्यन्ते यत् दक्षिणवंशस्य लिआङ्गवंशस्य जिंग्चु-नगरस्य जनाः नेत्रप्रक्षालनाय विशेषतया "चेङ्गबाई-वृक्षस्य ओसस्य" उपयोगं कुर्वन्ति स्म, यत् किन् चू-पूर्वस्य प्रथायाः एकः प्रकारः अस्ति
स्रोतः - जिंगचु नेट (हुबेई दैनिक जाल)
लेखकः झाङ्ग वेइपिंग (जिंगझौ, हुबेई)
सम्पादकः - डिंग चुफेङ्ग
प्रतिवेदन/प्रतिक्रिया