समाचारं

२०० "तैरकाः" सोन्घुआ नदीं तरन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, जिलिन्, २२ सितम्बर् (रिपोर्टरः शि होङ्ग्यु) २२ दिनाङ्के २०० तैरण-उत्साहिणः सोङ्गहुआ-नद्याः तटे आगतवन्तः, ते तापनं कृत्वा नदीयां कूर्दितवन्तः, प्रायः १,००० मीटर्-पर्यन्तं नदीं पारं कर्तुं च स्वयमेव चुनौतीं दत्तवन्तः दुरे।

तस्मिन् एव दिने जिलिन्-नगरे २०२४ तमे वर्षे जिलिन्-सोन्घुआ-नदीपार-कार्यक्रमस्य आरम्भः अभवत् ।

जिलिन्-नगरं "उत्तरचीनस्य नदीनगरम्" इति प्रसिद्धम् अस्ति, यत्र सोन्घुआ-नदी नगरेण भ्रमति । उपरितन-फेङ्गमैन्-जलविद्युत्-स्थानकं विद्युत्-उत्पादनार्थं नदीजलं अवरुद्ध्य, तस्य कारणतः तापमान-अन्तरस्य कारणेन नगरीय-नदी-खण्डः वर्षभरि जमेन न भवति, येन तैरकाः सर्वेषु ऋतुषु तरितुं शक्नुवन्ति

२०० तैरकाः सोङ्गहुआ नदीं लङ्घयन्ति । फोटो काङ्ग यान् द्वारा

आयोजनस्य आयोजकस्य मते प्रथमराष्ट्रीयफिटनेसप्रतियोगितायाः २०२४ तमे वर्षे जिलिन्-नगरस्य सामुदायिकक्रीडायाः क्रियाकलापानाम् एकः श्रृङ्खला अस्ति, अपि च एतत् प्रथमवारं स्थानीयतया सामूहिकनदीपार-कार्यक्रमस्य आयोजनं कृतम् अस्ति

तस्मिन् दिने तापमानं १० डिग्री सेल्सियस इत्येव आसीत्, क्रीडकाः तापमानस्य अनुकूलतायै पूर्वमेव स्वकोटं उद्धृतवन्तः । "शीतकालीनतैरणप्रशिक्षणकालः प्रतिवर्षं सेप्टेम्बरमासस्य अन्ते आरभ्यते। अस्माकं शिशिरतैरकानां कृते एषा क्रियाकलापः प्रशिक्षणकालः अस्ति।" , तथा च प्रतिवर्षं नूतनाः सदस्याः दलस्य सदस्याः सन्ति।

सीटीध्वनिना वाजकाः क्रमेण जले प्लवन्ति स्म । जलं प्रविश्य ते शीघ्रं बैकस्ट्रोक्, फ्रीस्टाइल्, ब्रेस्टस्ट्रोक् इत्यादीनां युक्तीनां उपयोगेन परं पार्श्वे तरन्ति । क्षणं यावत् तेषां कटिषु नारङ्गवर्णीयाः जीवनरक्षकाः कन्दुकाः नदीयां "पट्टिकां" निर्मितवन्तः, येन आरम्भबिन्दुः समाप्तिबिन्दुः च सम्बध्दितः दृश्यः अद्भुतः आसीत्

जिलिन् जलक्रीडाकेन्द्रस्य निदेशकः जू जू इत्यनेन उक्तं यत् सोङ्गहुआ-नद्याः विस्तृतजलपृष्ठेन बहवः लोकतैरकाः उत्पन्नाः सन्ति, ततः परं ते न केवलं परिष्करणपदकं प्राप्नुयुः, अपितु क्रीडा-लॉटरी-टिकटं अपि प्राप्नुयुः .

अन्ते सर्वेषां प्रतियोगिनां कृते क्रॉसिंग्-चैलेन्ज-सम्पन्नं कर्तुं ४० निमेषाधिकं समयः अभवत् ।

अवगम्यते यत् स्वस्य अद्वितीयजलसंसाधनलाभानां उपरि अवलम्ब्य जिलिन्-नगरे अस्मिन् वर्षे क्रमशः ड्रैगन-नौकायानं, नौकायानं, मत्स्यपालनं, अन्ये च कार्यक्रमाः आयोजिताः सन्ति आधिकारिकपरिचयस्य अनुसारं क्रीडा, पर्यटनं, अवकाशं च एकीकृत्य जलक्रीडापर्यटनस्थलं निर्मातुं जलक्रीडायाः पर्यटन-उद्योगस्य च गहन-एकीकरणस्य अन्वेषणं निरन्तरं करिष्यति |. (उपरि)

प्रतिवेदन/प्रतिक्रिया