समाचारं

जिनिंग सिटी सक्रियरूपेण चिकित्साकर्मचारिणां वेतनस्तरं वर्धयति तथा च अस्पतालानां जनकल्याणगुणं सुदृढं कर्तुं अस्पतालेभ्यः स्वतन्त्रं अधिकारं ददाति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dazhong.com इति वृत्तपत्रस्य संवाददाता duan zhenghao jining इति वृत्तान्तः
२० सितम्बर् दिनाङ्के जिनिंग् नगरपालिकासर्वकारसूचनाकार्यालयेन जनानां स्वास्थ्यस्य रक्षणार्थं, स्वास्थ्यसेवानां उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं, चिकित्सास्वास्थ्यव्यवस्थायाः सुधारस्य गहनतां च विशेषपत्रसम्मेलनं कृतम् dazhong.com संवाददातारः ज्ञातवन्तः यत् हालवर्षेषु जिनिङ्गनगरपालिकामानवसंसाधनसामाजिकसुरक्षाब्यूरो सक्रियरूपेण वेतनस्तरं निर्धारितवान्, आन्तरिकवेतनप्रबन्धने सुधारं कृतवान्, अस्पतालानां जनकल्याणगुणान् सुदृढं कृतवान्, एकीकृतराष्ट्रीयप्रान्तीययोः अनुरूपं प्रतिभाप्रोत्साहनप्रभावशीलतां च सुदृढं कृतवान् व्यवस्थाः सार्वजनिकचिकित्सालयेषु वेतनव्यवस्थायाः सुधारं प्रवर्तयितुं।
पत्रकार सम्मेलन स्थल
जिनिङ्ग नगरपालिका मानवसंसाधनसामाजिकसुरक्षाब्यूरो इत्यनेन चिकित्साकर्मचारिणां वेतनस्तरं सुधारयितुम् वेतनप्रबन्धनप्रतिरूपस्य नवीनता कृता। जिनिंग नगरपालिका मानवसंसाधनसामाजिकसुरक्षाब्यूरो राष्ट्रियप्रान्तीयतृतीयस्तरीयद्वितीयस्तरीयसार्वजनिकचिकित्सालयानां कार्यप्रदर्शनमूल्यांकनपद्धतीनां बेन्चमार्कं कृतवान्, कुलअस्पतालप्रदर्शनमूल्यांकनसूचकानाम् सावधानीपूर्वकं चयनं कृतवान्, सार्वजनिकचिकित्सालयानाम् कुलवेतनस्य तुलनां चिकित्साकर्मचारिणां संरचनायाः सह कृतवती , चिकित्सासेवा कार्यभारः, अस्पतालः मूल्याङ्कनपरिणामाः, जनकल्याणलक्ष्याणां समाप्तिः अन्ये च कारकाः सम्बद्धाः सन्ति, तथा च अस्पतालस्य वार्षिककुलवेतनं यथोचितरूपेण निर्धारयितुं सूचकगणनाः कार्यान्विताः भवन्ति, तथा च चिकित्साकर्मचारिणां आयस्तरः समुचितरूपेण सुधारितः भवति।
जिनिंग नगरपालिका मानवसंसाधनसामाजिकसुरक्षाब्यूरो इत्यनेन अस्पतालस्य आन्तरिकवेतनवितरणं सुधारयितुम् लचीलाः स्वायत्तः च अधिकारः प्रदत्तः अस्ति। जिनिंग नगरीयमानवसंसाधनसामाजिकसुरक्षाब्यूरो वैज्ञानिकरूपेण वेतनप्रबन्धनविभागानाम्, चिकित्सास्वास्थ्यप्राधिकरणानाम्, सार्वजनिकचिकित्सालयानाञ्च वेतनप्रबन्धनप्राधिकरणं विभजति, तथा च सार्वजनिकचिकित्सालयानां समर्थनं करोति यत् ते स्वतन्त्रतया अनुमोदितकुलवेतनस्य अन्तः स्वस्य आन्तरिकवेतनसंरचनानि निर्धारयितुं शक्नुवन्ति, तथा च स्वतन्त्रतया पर्यन्तं स्थापिताः भवन्ति चिकित्सा उद्योगस्य लक्षणं श्रमलक्षणं च प्रतिबिम्बयन्ति कार्यमूल्यं पदमूल्यं च आधारितं पारिश्रमिकवस्तूनि पदं, उत्तरदायित्वं, कार्यभारं, आन्तरिकमूल्यांकनपरिणामान् इत्यादीनां कारकानाम् अवलोकनेन स्वतन्त्रतया आवंटितानि भविष्यन्ति।
जिनिंग नगरपालिका मानवसंसाधनसामाजिकसुरक्षाब्यूरो राजस्वव्ययसंरचनायाः अनुकूलनं समायोजनं च कृतवान् तथा च अस्पतालस्य जनकल्याणगुणं सुदृढं कृतवान्। जिनिंग नगरपालिका मानवसंसाधनसामाजिकसुरक्षाब्यूरो एतादृशानां सूचकानाम् चयनं करोति ये अस्पतालस्य जनकल्याणगुणान् प्रतिबिम्बयन्ति तथा च तान् कुलवेतनमूल्यांकनपद्धत्या समावेशयति, वेतनप्रतिबन्धकार्यस्य उपयोगेन “बृहत् नुस्खा” तथा “अभेदभावपूर्णपरीक्षा” इत्यादीनां अत्यधिकचिकित्साव्यवहारस्य नियन्त्रणं करोति जिनिंग नगरीयमानवसंसाधनसामाजिकसुरक्षाब्यूरो व्यावसायिकव्ययेषु कार्मिकव्ययस्य अनुपातं वर्धितवान् तथा च सार्वजनिकचिकित्सालयानां भारी उपकरणानां सुविधानां च "हार्डवेयर"निर्माणात् भारी तकनीकीश्रमसेवानां "सॉफ्टवेयर" मूल्ये परिवर्तनं प्रवर्धितवान् reform, the medical service income of public hospitals, औषध उपभोग्यवस्तूनाम् राजस्वस्य तथा निरीक्षणस्य प्रयोगशालायाः राजस्वस्य च अनुपातः एकेन द्वौ च न्यूनः अभवत्, तथा च व्यावसायिकव्ययस्य सार्वजनिकचिकित्सालयकर्मचारिणां व्ययस्य अनुपातः १.७५ प्रतिशताङ्केन वर्धितः।
जिनिंग नगरपालिका मानवसंसाधनसामाजिकसुरक्षाब्यूरो अस्पतालप्रतिभाप्रेरणायाः दक्षतायां सुधारं कर्तुं ज्ञानमूल्याभिमुखीकरणं स्थापयति। जिनिंग नगरीयमानवसंसाधनसामाजिकसुरक्षाब्यूरो अस्पतालानां कृते "शक्तिविकेन्द्रीकरणं" प्रतिभानां कृते "सम्बन्धं शिथिलीकरणं" इति अवधारणायाः पालनम् करोति, सार्वजनिकचिकित्सालयेभ्यः उच्चस्तरीयप्रतिभानां पहिचानाय स्वतन्त्राधिकारं ददाति, तथा च व्यावसायिकद्वारा निर्धारितप्रतिभाक्षतिपूर्तितः परिवर्तनस्य साक्षात्कारं करोति titles and qualifications to being determined by ability and performance , अस्पतालस्य प्रतिभावातावरणं अधिकं अनुकूलितं भवति तथा च नवीनतायाः वातावरणं अधिकं प्रबलं भवति। सुधारस्य अनन्तरं जिनिङ्ग पब्लिक हॉस्पिटल इत्यनेन १०२४ स्नातकोत्तरपदवी २९ डॉक्टरेट् छात्राः च प्रवर्तन्ते, स्नातकोत्तरपदवीं वा ततः अधिकं वा युक्तानां कर्मचारिणां अनुपातः १४.३४% तः १७.५५% यावत् वर्धितः, येन चिकित्साकर्मचारिसंरचनायाः अधिकं अनुकूलनं भवति, प्रतिभाभण्डारः समृद्धः च अभवत्
प्रतिवेदन/प्रतिक्रिया