समाचारं

प्रकृतिसूचकाङ्कः : एआइ-संशोधनस्य १० द्रुतगतिना वर्धमानाः संस्थाः ६ चीनदेशस्य सन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदं वृत्तपत्रं, बीजिंग, सितम्बर् २१ (सम्वादकः झाङ्ग जिओहुआ)अस्मिन् सप्ताहे "प्रकृति" पूरके "प्रकृतिसूचकाङ्कः २०२४ कृत्रिमबुद्धिः" इति ऑनलाइन-रूपेण प्रकाशिताः आँकडा: दर्शयन्ति यत् २०१९ तः २०२३ पर्यन्तं प्रकृतिसूचकाङ्के १० संस्थासु कृत्रिमबुद्धि (ai) अनुसन्धानस्य उत्पादनस्य सर्वाधिकं वृद्धिः अभवत्, अर्थात् चीनीयविज्ञानस्य अकादमी , हार्वर्ड विश्वविद्यालय, पेकिंग विश्वविद्यालय, सिंघुआ विश्वविद्यालय, झेजियांग विश्वविद्यालय, एमआईटी, मैक्स प्लैंक सोसाइटी, जर्मन एसोसिएशन आफ हेल्महोल्ट्ज नेशनल रिसर्च सेन्टर, चीन के विज्ञान तथा प्रौद्योगिकी विश्वविद्यालय तथा शंघाई जिओ टोंग विश्वविद्यालय।
प्रकृतिसूचकाङ्कः उच्चगुणवत्तायुक्तेषु प्राकृतिकविज्ञानेषु स्वास्थ्यविज्ञानपत्रिकासु च प्रकाशितानां शोधलेखानां, तथैव एतेषु अध्ययनेषु प्रासंगिकसंस्थानां, देशानाम् अथवा क्षेत्राणां योगदानस्य निरीक्षणं करोति तथा च ज्ञातवान् यत् २०१९ तः २०२३ पर्यन्तं अमेरिकादेशे एआइ-संशोधनस्य भागः अस्ति अस्मिन् एव काले चीनस्य एआइ-संशोधनस्य भागः पञ्चगुणाधिकः वर्धितः । २०२३ तमे वर्षे एआइ-संशोधने अमेरिकादेशः अद्यापि प्रथमस्थानं प्राप्स्यति, अन्ये च शीर्षपञ्चदेशाः चीन, जर्मनी, यूनाइटेड् किङ्ग्डम्, फ्रान्स् च सन्ति, परन्तु अमेरिका-चीनयोः मध्ये अन्तरं तीव्रगत्या संकुचितं भवति
अस्मिन् पूरके उद्योगस्य एआइ-संशोधननिर्गमस्य अपि विश्लेषणं भवति । २०२३ तमे वर्षे अस्मिन् उद्योगे सर्वाधिकं एआइ-उत्पादनं येषां पञ्च देशाः सन्ति तेषु अमेरिका, चीन, यूनाइटेड् किङ्ग्डम्, जर्मनी, जापान च सन्ति ।
(स्रोतः : गुआङ्गमिंग दैनिक)
प्रतिवेदन/प्रतिक्रिया