समाचारं

अन्यः घरेलुविमानसेवा चतुर्वर्षेभ्यः अनन्तरं रद्दः भविष्यति प्रादेशिकविमानसेवानां कृते धनं प्राप्तुं किमर्थं कठिनम्।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातःकाले चीनपूर्वीयविमानसेवा "विमानसेवा १, २, ३ च यात्रिकटिकटस्य विशेषनियन्त्रणविषये" आधिकारिकचैनेल्द्वारा सूचना जारीकृतवती यत् २२ सितम्बर् तः आरभ्य चीनपूर्वीयविमानसेवाः विमानसेवा १, २, ३ च विलीनाः भवेयुः इति .

अतः पूर्वं चीनपूर्वीयविमानसेवा १२३ विमानसेवानां अवशोषणं विलयं च कर्तुं योजनां करोति यत् कानूनानुसारं पञ्जीकरणं निरस्तं भविष्यति।

१२३ विमानसेवा मुख्यतया घरेलु एआरजे२१ क्षेत्रीयविमानानाम् संचालनं करोति कम्पनीयाः रद्दीकरणानन्तरं चंगेजखानविमानसेवा एकमात्रं घरेलुयात्रीविमानसेवा अस्ति या विशुद्धरूपेण क्षेत्रीयविमानानाम् संचालनं करोति ।

स्थापनायाः चतुर्वर्षेभ्यः अनन्तरं रद्दः

१२३ विमानसेवानां आधिकारिकरूपेण अनावरणं केवलं २०२० तमस्य वर्षस्य फरवरीमासे एव अभवत् ।तस्य स्थापनायाः समये तस्य स्पष्टं स्थितिः आसीत् : एआरजे२१, सी९१९ इत्यादीनां घरेलुविमानानाम् संचालनार्थम्

२०२० तमस्य वर्षस्य जूनमासस्य २८ दिनाङ्के कोमाक् इत्यनेन एयर चाइना, चाइना ईस्टर्न् एयरलाइन्स्, चाइना साउथर्न् एयरलाइन्स् इत्येतयोः कृते प्रथमं घरेलुक्षेत्रीयं जेट् एआरजे२१ वितरितम् तेषु चाइना ईस्टर्न् एयरलाइन्स् इत्यस्य एआरजे२१ विमानं १२३ विमानसेवाभिः प्रबन्धितं परिचालनं च भवति

"नवीनकम्पनीं स्थापयित्वा अधिकं केन्द्रितं परिचालनं सुनिश्चितं कर्तुं शक्यते, यतः एआरजे२१ इत्यस्य अनुरक्षणं संचालनं च स्वकीया प्रणाली अस्ति, या अन्येभ्यः आयातितविमानेभ्यः भिन्ना अस्ति।" तदतिरिक्तं मुख्यब्राण्डसञ्चालनात् पृथक् भवितुं जोखिमविनिवेशस्य सुविधा अपि भवति, तथा च व्ययस्य लाभस्य च स्वतन्त्रगणनायाः सुविधा भवति।

एतावता १२३ विमानसेवाभिः २४ एआरजे२१ विमानानि प्राप्तानि, चीनपूर्वीयविमानसेवाभिः कुलम् ३५ एआरजे२१ विमानानि आदेशितानि सन्ति ।

ज्ञातव्यं यत् चीनपूर्वीयविमानसेवा अपि शताधिकं स्वदेशीयनिर्मितं c919 विमानं आदेशितवती अस्ति तथापि c919 विमानं सम्प्रति चीनपूर्वविमानसेवा मुख्यालयेन संचालितं भवति, 123 विमानसेवा विशुद्धरूपेण arj21 विमानं संचालितं क्षेत्रीयविमानसेवा अभवत्

चीन ईस्टर्न् एयरलाइन्स् इत्यस्य घोषणायाम् प्रकटितानां तथ्यानां अनुसारम् अस्मिन् वर्षे प्रथमार्धे १२३ विमानसेवानां १७३ मिलियन युआन् इत्यस्य हानिः अभवत्, गतवर्षे च ५८४ मिलियन युआन् इत्यस्य हानिः अभवत् अस्मिन् वर्षे जूनमासस्य ३० दिनाङ्कपर्यन्तं १२३ विमानसेवानां शुद्धसम्पत्तिः -८९ मिलियन युआन् आसीत्, यस्य अर्थः अस्ति यत् सा दिवालिया आसीत् ।

संवाददाता १२३ विमानसेवानां दैनिकं उपयोगस्य दरं परीक्ष्य अस्मिन् वर्षे अगस्तमासे अस्य एआरजे२१ विमानस्य दैनिकं उपयोगस्य दरं केवलं ३.३ घण्टाः एव आसीत्, यत् चीनपूर्वीयविमानसेवानां अन्यमाडलानाम् अपेक्षया महत्त्वपूर्णतया न्यूनम् अस्ति तथापि एआरजे२१ विमानं... केवलं चीनपूर्वीयविमानसेवाद्वारा संचालितं एतत् क्षेत्रीयविमानम् अस्ति तथा च एतत् संचालितं मार्गजालं तुल्यकालिकरूपेण विकीर्णम् अस्ति ।

अन्ते चाइना ईस्टर्न् एयरलाइन्स् इत्यनेन १२३ विमानसेवानां अवशोषणं विलयनं च कर्तुं निर्णयः कृतः, एआरजे२१ बेडा अपि एकीकृतसञ्चालनार्थं कम्पनीयाः बृहत् बेडेषु एकीकृतः कम्पनीयाः कथनमस्ति यत् एतत् कदमः कम्पनीयाः प्रबन्धनसंरचनायाः अधिकं अनुकूलनं, प्रबन्धनशृङ्खलायाः लघुकरणाय, प्रबन्धनदक्षतायाः सुधारणाय, प्रबन्धनव्ययस्य न्यूनीकरणाय, एआरजे२१-बेडानां दीर्घकालीनविकासाय अनुकूलं च अस्ति

अन्येषां विमानसेवानां एआरजे२१-कार्यक्रमाः कथं प्रचलन्ति ?

चीनपूर्वीयविमानसेवाभ्यः पूर्वं नूतनाः विमानसेवाः आसन् ये स्थापनायां स्वदेशीयविमानसेवानां उपयोगं कुर्वन्ति स्म सर्वथा चीनदेशस्य नागरिकविमानप्रशासनेन नूतनानां विमानसेवानां स्थापनायाः सख्यं नियन्त्रणं कृत्वा क्षेत्रीयविमानसेवानां स्थापनायाः समर्थनं प्राप्तुं सुकरं जातम् क्षेत्रीयविमानानि, विशेषतः घरेलुनिर्मितानि विमानानि तेषु नीतेः लाभार्थिषु अन्यतमम् अस्ति ।

२०१७ तमस्य वर्षस्य जनवरीमासे स्थापितायाः तियानजियाओ-विमानसेवायाः पूर्णतया स्वामित्वं आन्तरिकमङ्गोलिया-राज्यस्य सम्पत्ति-पर्यवेक्षण-प्रशासन-आयोगस्य अस्ति १२३ विमानसेवानां रद्दीकरणानन्तरं चंगेजखानविमानसेवा विशुद्धरूपेण क्षेत्रीयविमानयानानि चालयन्ती एकमात्रं घरेलुविमानसेवा अभवत् ।

संवाददाता चंगेजखानस्य परिचालनदत्तांशस्य जाँचं कृत्वा ज्ञातवान् यत् तस्य दैनिकं उपयोगस्य दरः अधिकः नास्ति, अगस्तमासे औसतेन ४.१ घण्टाः एआरजे२१ संचालितानाम् आन्तरिकविमानसेवानां कृते अपि एषा सामान्या स्थितिः अस्ति।

एआरजे२१ विमानं मम देशस्य प्रथमं नवीनं मध्यम-अल्प-दूरी-टर्बोफैन-क्षेत्रीयविमानम् अस्ति यत् अन्तर्राष्ट्रीय-नागरिक-विमानन-विनियमानाम् अनुसारं स्वतन्त्रतया बौद्धिक-सम्पत्त्याः अधिकारैः च स्वतन्त्रतया विकसितम् अस्ति |. सम्प्रति चेङ्गडु-विमानसेवा, तिआन्जियाओ-विमानसेवा, जियाङ्गक्सी-विमानसेवा,वायु चीन, १२३ विमानसेवा, २.चीन दक्षिणी विमानसेवाचीनविमानसेवासप्त यात्रीविमानसंस्थाः एआरजे२१ विमानं चालयन्ति ।

विमानप्रबन्धकस्य आँकडानुसारं अगस्तमासे सप्तविमानसेवानां एआरजे२१ बेडानां औसतदैनिकप्रयोगस्य दरः ४.५ घण्टाः आसीत् । चीनदेशे प्रचलितानां अन्येषां मुख्यरेखाविमानानाम् विमानस्य उपयोगस्य दरात् एतत् दूरम् अस्ति, यत् प्रायः ८ घण्टाभ्यः अधिकं भवति ।

उदाहरणार्थं चीनदक्षिणविमानसेवायाः २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने दर्शितं यत् कम्पनीयाः बोइङ्ग् ७३७ तथा एयरबस् ३२० विमानयोः उपयोगस्य दराः क्रमशः ९.२ घण्टाः ८.९ घण्टाः च सन्ति, यदा तु एआरजे२१ विमानस्य उपयोगस्य दरः ३.५ घण्टाः (एआरजे२१ बेडाः... चीन दक्षिणीयविमानसेवायाः वार्षिकप्रतिवेदने सनकम्पनी जियाङ्गक्सी हेबेईविमानसेवायाः एआरजे२१ अपि अन्तर्भवति, कम्पनीयाः हेबेईविमानसेवायाः अपि अन्यत् क्षेत्रीययात्रीविमानं emb190 अस्ति तस्य १९० विमानानाम् दैनिकं उपयोगस्य दरः एआरजे२१ इत्यस्य अपेक्षया किञ्चित् अधिकः अस्ति, ४.४ घण्टाः।

घरेलुविमानसेवानां एआरजे२१ विमानस्य वर्तमानस्य न्यूनदैनिकप्रयोगस्य दरस्य विषये बहवः विमानसेवाकर्मचारिणः संवाददातृभ्यः अवदन् यत् एकतः एतत् घरेलुविमानानाम् स्थिरतायाः सह सम्बद्धम् अस्ति यस्य अधिकसुधारस्य आवश्यकता वर्तते, अपरतः च एतत् अस्ति क्षेत्रीयविमानानाम् उपरि शुद्धनिर्भरतायाः कारणात् आन्तरिकविपण्ये कार्यं कुर्वन् धनं प्राप्तुं कठिनम् अस्ति ।

शाखारेखासु धनं प्राप्तुं किमर्थं कठिनम् ?

वस्तुतः चीनदेशे एआरजे२१ क्षेत्रीयविमानस्य संचालनेन एषा लज्जा न भवति ।

सम्प्रति ४६ घरेलुयात्रीविमानसेवासु केवलं १२३ विमानसेवाः, चंगेजखानविमानसेवाः च विशुद्धरूपेण क्षेत्रीयविमानसेवाः चालयन्ति । प्रथमा सूचीकृता क्षेत्रीयविमानसेवा चाइना एयरलाइन्स् तथा च कलरफुल् गुइझोउ एयरलाइन्स् तथा पूर्व "घरेलुक्षेत्रीयविमानस्य प्रवक्ता" फॉर्च्यून एयर, सर्वेषां मुख्यरेखायात्रीविमानानां प्रवर्तनं कृतम् अस्ति, शाण्डोङ्ग एयरलाइन्स्, हेबेई एयरलाइन्स् च अपि क्रमशः निवृत्ताः सन्ति तेषां क्षेत्रीयबेडाः तथा मुख्यरेखाविपण्ये केन्द्रीकृताः।

यूरोप-अमेरिका-देशयोः परिपक्वविमानविपण्ययोः तुलने मम देशस्य क्षेत्रीयविमानजालम् अपि बहु लघु अस्ति । केवलं १५% घरेलुविमानाः ६०० किलोमीटर्-अन्तरमार्गेषु १०० आसनात् न्यूनानि विमानैः संचालिताः भवन्ति आन्तरिकक्षेत्रीयविमानविपण्यं, विशेषतः ६०० किलोमीटर्-अन्तर्गतं मार्गेषु, प्रायः सर्वे तुल्यकालिकरूपेण बृहत्तरमाडलस्य उपयोगं कुर्वन्ति, यदा तु वैश्विकक्षेत्रीयविमानसेवानां ४७% विमानसेवाः संचालिताः भवन्ति प्रादेशिकविमानैः, आस्ट्रेलियादेशे च एतत् आकङ्कणं ८१% यावत् अस्ति ।

अनेकानाम् उद्योगस्य अन्तःस्थजनानाम् अनुसारं क्षेत्रीयविमाननस्य मन्दविकासः क्षेत्रीयगन्तव्यस्थानानां न्यूनप्रतिव्यक्तिप्रयोज्यआयस्य उच्चगतिरेलमार्गात् प्रतिस्पर्धायाः अधिकप्रभावेण च सम्बद्धः अस्ति क्षेत्रीयमार्गेषु सामान्यतया अपर्याप्तयात्रिकस्रोताः एकः प्रमुखः समस्या अस्ति .

नागरिकविमानन-उद्योगस्य अन्तःस्थः लिन् झीजी इत्यनेन अपि संवाददातृभ्यः सूचितं यत् क्षेत्रीयविमानसेवानां धनं प्राप्तुं असमर्थतायाः विपण्यमागधां पालयितुम् असमर्थतायाः क्षेत्रीयभाडानां उच्चमूल्यनिर्धारणेन च किमपि सम्बन्धः अस्ति। “यानां यात्रिकाणां मासिकं आयं प्रथमस्तरीयनगरानां आर्धं एव भवति, तेषां कृते मुख्यरेखामार्गेभ्यः द्विगुणं आधारभाडायुक्तं विमानटिकटं दातुं शक्यते इति कृते सर्वकारः केवलं ८०० युआन्तः ५०० युआन्पर्यन्तं वा विमानटिकटस्य अनुदानार्थं अनुदानस्य उपयोगं कर्तुं शक्नोति २०० युआन्” इति ।

अतः यदि विमानसेवाः क्षेत्रीयमार्गेषु धनं प्राप्तुम् इच्छन्ति तर्हि तेषां अधिकतया स्थानीयसर्वकारेभ्यः मार्गसहायतायां अवलम्बनस्य आवश्यकता वर्तते । स्थानीयसरकारस्य अनुदानस्य विकासनीतिषु च अधिका अनिश्चिततायाः कारणात् फीडरविपण्यस्य कृषिः अस्थायित्वं भविष्यति इति जोखिमः अस्ति

अधुना घरेलुक्षेत्रीययात्रीविमानानाम् एआरजे२१ इत्यस्य बृहत्परिमाणेन वितरणेन अभिनवव्यापारप्रतिमानानाम् अभिनवविमाननउत्पादसंरचनानां च अन्वेषणं तात्कालिकम् अस्ति

अस्मिन् विषये सर्वाधिकं एआरजे२१ विमानानाम् स्वामित्वं यस्य चेङ्गडुविमानविपणनविभागस्य जनाः सूचितवन्तः यत् एआरजे२१ इत्यस्य हबविमानस्थानकस्य मुख्यरेखायाः प्रत्यक्षस्पर्धां कर्तुं हबविमानस्थानके स्थापनेन कोऽपि लाभः नास्ति, परन्तु सः व्यायामं कर्तुं शक्नोति द्वितीय-तृतीय-स्तरीयनगरेषु येषु विमाननविकासस्य माङ्गल्यं वर्तते तेषु तस्य विभेदितलाभाः । क्षेत्रे शाखारेखानां उड्डयनस्य आवृत्तिं वर्धयित्वा विकीर्णयात्रिकयात्रायाः आवश्यकताः एकस्मिन् गन्तव्यस्थाने केन्द्रीकृताः भवन्ति, अन्येषां ट्रंकरेखाविमानयानानां अन्तरविधपरिवहनस्य भागं ग्रहीतुं आकर्षयन्ति, गौणकेन्द्रं निर्मान्ति, "arj21+intensive express line+secondary" इति च निर्मान्ति hub+transfer interline" model. model., इदं द्वितीय-तृतीय-स्तरीयनगरेषु विमानन-विपण्यं शीघ्रं जब्धं कर्तुं शक्नोति ।

चाइना एयरलाइन्स् इत्यनेन थ्रू-हॉल-उत्पादानाम्, स्थानान्तरण-उत्पादानाम् च क्षेत्रे बहु अन्वेषणं कृतम् अस्ति क्षेत्रीयविपण्यसुलभतायाः वेदनाबिन्दवः।

तदतिरिक्तं यूरोपे संयुक्तराज्ये च व्यापकरूपेण प्रयुक्तस्य cpa मॉडलस्य (capacity purchase agreement) सन्दर्भयितुं उद्योगे सुझावाः अपि सन्ति, यत्र बृहत् पूर्णसेवाविमानसेवाः क्षेत्रीयविमानसेवाभ्यः क्षमतां क्रियन्ते वर्तमान समये त्रयाणां प्रमुखानां घरेलुविमानसेवानां बेडानां आकारः १,००० विमानानाम् समीपं गच्छति, एआरजे२१ इत्यनेन उड्डीयमानाः मार्गाः अधिकतया एकल-अथवा संयुक्त-ट्रङ्क-शाखा-विमानयानानि सन्ति, ये त्रयाणां प्रमुखविमानसेवानां क्षमतापूरकं प्रदातुं शक्नुवन्ति तथा च विपण्यखण्डानां कृते यात्रिकस्रोताः .