समाचारं

बीजिंग-नगरे गैर-मोटर-वाहन-नगरीय-सहशासन-पायलट-परियोजना आरब्धा! एतेषां चतुर्विधक्षेत्राणां समावेशः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य विश्वकार-मुक्त-दिवसस्य विषय-प्रचार-कार्यक्रमः बीजिंग-स्थानकस्य उत्तरचतुष्कोणे आयोजितः । संवाददाता नगरपालिकापरिवहनआयोगात् ज्ञातवान् यत् नागरिकान् हरितयात्रायाः मार्गदर्शनार्थं नगरं मन्दयातायातव्यवस्थायाः गुणवत्तां निरन्तरं सुधारयति, नगरीयमार्गाणां, उद्यानहरिद्रमार्गाणां, जलतटमार्गाणां च "त्रिगुणजालसमायोजनं" प्रवर्धयति, तथा च मन्दयातायातस्य सुनिश्चित्य गैर-मोटरवाहनानां पार्किङ्ग-क्रमं सुधारयितुम् व्यापकनीतीः कार्यान्वयति, येन नागरिकानां दैनन्दिनजीवने सायकलयानस्य एकीकरणं भवति आयोजनस्य दिने बीजिंग-नगरेण नगरीयक्षेत्रेषु गैर-मोटर-वाहनानां सह-प्रबन्धनार्थं "चिकित्सा-व्यापारस्य अध्ययनम्" इति पायलट्-परियोजनायाः आरम्भः कृतः ।

मेगासिटीषु यातायातस्य जामस्य मौलिकं समाधानं हरितयात्रा अस्ति । अन्तिमेषु वर्षेषु, नगरेण पन्थानव्यवस्थाः योजयित्वा, बाधारहितमार्गाणां निर्माणं कृत्वा, यातायातसङ्गठनस्य अनुकूलनं कृत्वा, वृक्षैः युक्तानां मार्गाणां निर्माणं प्रवर्धयन्, सांस्कृतिकतत्त्वान् योजयित्वा, सुदृढीकरणेन च सुविधासुधारः कृतः स्थानिकप्रबन्धनम्, तथा समग्रपर्यावरणस्य उन्नयनम् .

अस्मिन् वर्षे षष्ठमण्डले टोङ्गझौमण्डले च १६९ किलोमीटर्पर्यन्तं गैर-मोटरवाहनमार्गस्य विस्तारः, १२.७ किलोमीटर्पर्यन्तं गैर-मोटरवाहनमार्गस्य योजनं, २०१.५ किलोमीटर्पर्यन्तं सायकलप्राथमिकताचिह्नानां स्थापना च सम्पन्नं भविष्यति अवकाशस्य, फिटनेसस्य च प्रयोजनार्थं मन्दगतिना ग्रीनवे-प्रणाल्याः निर्माणस्य आधारेण जलस्य, मार्गस्य, हरितजालस्य च एकीकरणं प्रवर्धयितुं, हरितपृथक्करणक्षेत्रीयपार्के (प्रथमचरणं) ४०.२ किलोमीटर् व्यासस्य क्षिशान् ग्रीनवेस्य ग्रीनवेस्य च निर्माणं सम्पन्नं कुर्वन्तु of the chaoyang section), with 20 locations उद्यानं "वेष्टनानि न्यूनीकर्तुं संपर्कं च प्रवर्तयति" इति कार्यान्वितं करोति, तथा च हरितभूमिं रिक्तं कृत्वा प्रत्यागन्तुं, निर्माणार्थं हरितभूमिं आवंटयति, यत्र सम्भवं तत्र हरितभूमिं सम्मिलितं करोति, 50 जेबपार्काणि वा लघुहरितानि स्थानानि योजयति च

जलतटस्य मन्दयात्राप्रणाल्याः निर्माणस्य दृष्ट्या वयं किङ्ग्हे लाओहे खाड़ीपारिस्थितिकीप्रबन्धनपरियोजनायाः मन्दयात्राप्रणाल्याः निर्माणं प्रवर्धयिष्यामः अस्मिन् वर्षे वयं ४.३ किलोमीटर्परिमितस्य जलतटस्य हरितमार्गस्य निर्माणं सम्पन्नं करिष्यामः यत् संयोजनं करोति पादचालनं सायकलयानं च, तथा च नानहान-नद्याः उभयतः ५ किलोमीटर्-परिमितं जलतटस्य मन्दयात्रा-व्यवस्थां सम्पन्नं कुर्वन्तु । "जलस्य, मार्गस्य, हरितस्य च" त्रयाणां जालस्य क्षेत्रीयसूक्ष्मसञ्चारस्य साकारीकरणाय बेइयुआन् तथा वेन्युहे त्रयः संजालसमायोजनप्रदर्शनक्षेत्राणां निर्माणं सम्पन्नम् अस्ति सम्प्रति लिआङ्गशुई-नद्याः (योङ्गशेङ्ग-सेतु-जिउगोङ्ग-सेतुः) उभयतः १३.८ किलोमीटर्-परिमितस्य क्सुनहे-मार्गस्य मन्द-यातायात-व्यवस्थायाः पुनर्निर्माणस्य मुख्या परियोजना सम्पन्ना अस्ति

केन्द्रीयअक्षस्य विश्वविरासतस्थलरूपेण सफलप्रयोगेन "केन्द्रीयअक्षसाइकिलयानं" नूतनं फैशनं जातम् । डोंगचेङ्ग-मण्डलं कोरक्षेत्रे "द्वौ अक्षौ, एकं नगरं, एकं च रिंगं" इति स्थानिकवितरणस्य लक्षणं प्रति केन्द्रितं भवति, चाङ्ग'आन्-मार्गेण सह पर्यावरणस्य गुणवत्तायां सुधारं करोति तथा च गहनक्षेत्रेषु, बीजिंग-स्थानकस्य परितः पर्यावरणस्य यातायातस्य च क्रमस्य सुधारं करोति तथा च प्रमुखम् hospitals, opens up dead roads, and improves the road network , क्षेत्रीय मन्दयातायातसङ्गठनं अनुकूलयति। द्वितीयः रिंग लैंडस्केप लूप् जैविकरूपेण हरितं, जलं, नगरं, मार्गं च सांस्कृतिकपर्यटनसाइकिलमार्गे एकीकृत्य प्राचीनराजधानीयाः रूपरेखायां गतिशीलजीवनशक्तिं योजयति "१४ तमे पञ्चवर्षीययोजना" इत्यस्मात् आरभ्य डोङ्गचेङ्ग-मण्डलेन वाङ्गफुजिङ्ग् इत्यादीनां मन्द-वाहन-प्रदर्शन-क्षेत्राणां निर्माणं कृतम्, वृक्ष-रेखायुक्तानां मार्गानाम्, नगरीय-दर्पणानाम् च निर्माणं निरन्तरं कृतम्, ३६.२ किलोमीटर्-पर्यन्तं मार्गाणां मन्द-वाहन-वातावरणे च सुधारः कृतः .

गैर-मोटरवाहनानां पार्किङ्ग-क्रमस्य मानकीकरणं नागरिकानां हरित-यात्रा-अनुभवस्य उन्नयनस्य महत्त्वपूर्णः भागः अस्ति । नगरे गैर-मोटरवाहनपार्किङ्गक्रमे व्यापकरूपेण सुधारं कर्तुं बीजिंगव्यापकयातायातप्रबन्धनस्य अग्रणीसमूहस्य कार्यालयेन "गैर-मोटरवाहनपार्किङ्गप्रबन्धनस्य (परीक्षणस्य) सुदृढीकरणस्य मार्गदर्शकमतानि" तथा "बीजिंग-गैर-मोटरवाहनम्" इति जारीकृतम् पार्किंगप्रबन्धनकार्यम्" १० सितम्बर् दिनाङ्के "योजना" "शहरी-मार्गसम्बद्धतायाः, सर्वकारस्य, उद्यमस्य, जनानां सहशासनस्य" प्रबन्धनतन्त्रस्य निर्माणार्थं आपूर्ति-माङ्ग-अन्तयोः आरम्भस्य प्रस्तावः अस्ति

कार्ययोजनायाः आवश्यकतानुसारं रेलस्थानकेषु पार्किङ्ग-आदेशस्य पूर्वप्रबन्धनस्य परिणामानां समेकनस्य आधारेण च,अस्मिन् वर्षे नगरीयक्षेत्रेषु गैर-मोटरवाहनपार्किङ्गस्य सहप्रबन्धनार्थं १४ प्रमुखाः "अध्ययनं, चिकित्सा, दृश्यं तथा व्यापारः" (अर्थात् विद्यालयाः, अस्पतालाः, दर्शनीयस्थानानि, सुपरमार्केट्) पायलट् परियोजनाः प्रारब्धाः भविष्यन्ति।शासनमानकानां अनुभवानां च सारांशं कृत्वा निर्माणं कुर्वन्तु येषां प्रतिकृतिः प्रवर्धनं च कर्तुं शक्यते,अस्मिन् नगरे अमोटरयुक्तानां वाहनानां पार्किङ्गक्रमे सुधारं कुर्वन्तु, मानकीकृतं, व्यवस्थितं, सुरक्षितं च गैर-मोटरवाहनपार्किङ्गवातावरणं निर्मातुं।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : सूर्य होंगयाङ्ग

प्रक्रिया सम्पादक: u028

प्रतिवेदन/प्रतिक्रिया