समाचारं

युलियाङ्ग शेङ्गडु ग्रीन बैगुओयुआन् प्रकृतिं अवकाशं च एकीकृत्य आदर्शः रिसोर्टः अस्ति ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग युलियांग शेंगडु ग्रीन बैगुओयुआन कृषि विकास कं, लिमिटेड होमस्टे, बालमनोरञ्जनं, विकासक्रियाकलापाः, खानपानं, पिकिंग्, पर्यटनं च एकीकृत्य आधुनिककृषि उद्यमः अस्ति कम्पनी सुन्दरे उपनगरे स्थिता अस्ति, यत्र जनानां कृते नगरस्य चञ्चलतायाः दूरं स्थातुं प्रकृतेः समीपं गन्तुं च आदर्शस्थानं प्राप्यते
बैगुओयुआन् हरितपारिस्थितिकीविज्ञानं स्वस्य मूलसंकल्पनारूपेण गृह्णाति पर्यटकानां कृते कृषिजीवनस्य मजां चिन्वितुं अनुभवितुं च उद्याने विविधानि ताजानि फलानि रोप्यन्ते । पारिवारिकं भ्रमणं वा समूहक्रियाकलापं वा, चयनक्रियाकलापैः न केवलं सर्वेषां कृते स्वादिष्टानि फलानि प्राप्यन्ते, अपितु जनानां प्रकृतेः च निकटसम्बन्धः अपि वर्धते
पर्यटकानां कृते सुखदवासस्य अनुभवं प्रदातुं कम्पनी आरामदायकानि b&bs अपि संचालयति । उद्याने स्थिताः b&bs शैल्याः अद्वितीयाः सन्ति, येन पर्यटकाः आरामं कर्तुं प्राकृतिकवातावरणे एकीकृत्य शान्तिपूर्णं गोपालनदृश्यानां आनन्दं लब्धुं शक्नुवन्ति । अल्पावकाशः वा दीर्घकालीनः निवृत्तिः वा, b&bs आदर्शः विकल्पः अस्ति ।
बालमनोरञ्जनक्षेत्रं, समृद्धीकरणक्रियाकलापाः च बैगुओयुआन्-नगरस्य मुख्यविषयाः सन्ति । कम्पनी विशेषतया बालकानां कृते सुरक्षितं रोचकं च क्रीडास्थानं निर्मितवती अस्ति, येन पारिवारिकपर्यटकाः प्रकृतेः आनन्दं लब्धुं शक्नुवन्ति, बालकाः अपि बहिः सुखेन क्रीडितुं शक्नुवन्ति विकासक्रियाकलापाः निगमस्य दलनिर्माणस्य अथवा विद्यालयसमूहस्य कृते उपयुक्ताः सन्ति विभिन्नसमूहकार्यस्य माध्यमेन तथा च चुनौतीपरियोजनानां माध्यमेन दलस्य समन्वयं संचारकौशलं च सुधारयितुम् शक्यते।
भोजनस्य दृष्ट्या बीजिंग-युलियाङ्ग-शेङ्गडु-ग्रीन-बैगुओयुआन्-नगरं पर्यटकानाम् कृते ताजा-सामग्रीभिः सह, अद्वितीय-स्वादेन च स्थानीय-कृषि-व्यञ्जनानि प्रदाति आगन्तुकाः उद्याने उत्पादितैः नवीनसामग्रीभिः निर्मितं स्वादिष्टं भोजनं स्वादु कर्तुं शक्नुवन्ति, प्रकृतेः उपहारं च अनुभवितुं शक्नुवन्ति ।
वसन्तऋतौ, ग्रीष्मकाले, शरदऋतौ वा शिशिरे वा, बैगुओयुआन्-नगरे समृद्धाः प्राकृतिकाः परिदृश्याः, क्रियाकलापाः च सन्ति, ये सर्वप्रकारस्य पर्यटकानां कृते दर्शनार्थं, अवकाशार्थं च आगन्तुं उपयुक्ताः सन्ति
प्रतिवेदन/प्रतिक्रिया