समाचारं

बीजिंग-रेडक्रॉस्-सङ्घस्य १० तमे विश्वमज्जादातृदिवसस्य आयोजनं बीजिंगनगरे अभवत्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर किन् बिंग) २०२४ तमस्य वर्षस्य सितम्बरमासस्य २१ दिनाङ्के १० तमे विश्वस्य अस्थिमज्जादातादिवसस्य अवसरे रक्तसृजनात्मक-स्टेम सेलदातृणां निस्वार्थसमर्पणस्य प्रचारार्थं समाजे सकारात्मकशक्तिं प्रसारयितुं च बीजिंग रेडक्रॉस्, द बीजिंग-रेडक्रॉस्-रक्तकेन्द्रेण बीजिंग-नगरस्य ३० तः अधिकैः विश्वविद्यालयैः सह मिलित्वा "धन्यवादः, दाता" इति विषये "विश्वमज्जादातृदिवसः" इति प्रचारकार्यक्रमः आयोजितः पार्टीसमितेः सदस्यः बीजिंग रेडक्रॉस् सोसाइटी इत्यस्य उपाध्यक्षः च ली जिओयुआन् इत्यनेन कार्यक्रमे उपस्थितः भूत्वा २०० तः अधिकाः हेमेटोपोइएटिक स्टेम सेल् दातारः, स्वयंसेवकाः, जनसमूहस्य च परिचर्याकर्ताः जनाः भागं गृहीतवन्तः।
इवेण्ट् साइट्। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
मम देशे प्रतिवर्षं ल्युकेमिया-रोगस्य नूतनानां प्रकरणानाम् संख्या वर्धमाना अस्ति, रक्तनिर्माण-स्टेम-सेल्-दानं च रोगिणां जीवनं रक्षितुं आशा अस्ति |. आँकडानुसारं चीनमज्जाबैङ्कस्य बीजिंगशाखायाः स्थापनायाः अनन्तरं २० वर्षाणाम् अधिकं कालात् अस्य पुस्तकालयस्य प्रायः १६५,००० प्रतियाः सन्ति, अस्य पृष्ठतः ६९४ दानं सफलतया सम्पन्नम् अस्ति असंख्यदातृणां प्रेम अभिसरणम्।
अस्मिन् कार्यक्रमे "राजधानीविश्वविद्यालयेषु निःशुल्करक्तदानस्य तथा रक्तनिर्माणकेतुकोशिकादानस्य प्रचारस्य भर्तीस्य च ऋतुः" अपि प्रारब्धः, यस्य उद्देश्यं परिसरमञ्चद्वारा दानज्ञानस्य लोकप्रियतां अधिकं विस्तारयितुं अधिकानि उत्साहीयुवकाः अस्मिन् उदात्तकार्ये सम्मिलितुं आकर्षयितुं च अस्ति आयोजनस्य अनन्तरं राजधानीयां प्रमुखविश्वविद्यालयानाम् छात्राः रक्तदानं कृत्वा स्थले एव रक्तनिर्माणकस्तनकोशिकानां पञ्जीकरणं कृतवन्तः।
आयोजनस्य कालखण्डे बीजिंगनगरस्य ६७४तमः रक्तनिर्माण-स्टेम-सेल्-दाता लियू किआङ्गः विश्वविद्यालयस्य प्रतिनिधिरूपेण स्वस्य दानस्य अनुभवं साझां कृतवान् । सः न केवलं रक्तनिर्मातृ-स्टेम-कोशिकानां दानस्य महत्त्वं गहनतया विस्तरेण अवदत्, अपितु युवानां कृते सामाजिक-दायित्वस्य भावः अपि दृढतया आह्वयति स्म तस्य कथा उपस्थितानां सर्वेषां प्रेरणाम् अयच्छत्, प्रेम्णः आशायाः च बीजानि हृदयेषु मूलं कृत्वा अङ्कुरितुं च अनुमन्यन्ते स्म ।
सम्पादकः लियू कियान्, जिओ जिओ च चुन मिन् इत्यनेन सह व्यवहारं कुर्वतः
प्रतिवेदन/प्रतिक्रिया