समाचारं

३० अरब l4 unicorn ceo पलायनं करोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फुजिया मन्दिरतः जिया हाओनन्

स्मार्ट कार सन्दर्भ |

l4 मानवरहितवाहनं ११ वर्षाणि यावत् व्यापारे अस्ति, तस्य मूल्याङ्कनं च ३० अरबं यावत् अभवत् अस्य प्रौद्योगिकी, कार्यान्वयनञ्च अस्ति ।

यद्यपि परिणामाः महत् न सन्ति तथापि अद्यापि दिग्गजाः सन्ति ये तस्य विषये आशावादीः सन्ति, आर्थिकसहायतां दातुं इच्छन्ति, व्यापारं ग्रहीतुं अपि इच्छन्ति

अस्मिन् परिस्थितौ प्रत्येकं उद्यमी भाग्यशाली भविष्यति यत् सः लॉटरी-विजेता भविष्यति।

किन्तु भवतिl4 unicorn motional इत्यस्य ceo इत्यनेन गन्तुं निर्णयः कृतः अस्ति

३० अरब स्वचालनकम्पन्योः मुख्यकार्यकारी पलायनं करोति

मोशनल् इत्यनेन वर्षस्य आरम्भे ces इत्यत्र नूतनानां l4-प्रगतेः योजनानां च घोषणा कृता तस्मिन् समये एतत् प्रकटितम् आसीत् यत् सः हुण्डाई-किया-इत्यनेन सह सहकार्यं अधिकं विस्तारयिष्यति, २०२५ तमे वर्षे रोबोटाक्सी-बेडां च वितरति इति ।

परन्तु मेमासे अचानकं किञ्चित् परिवर्तनं जातम् : सम्पूर्णा कम्पनी स्वस्य ४०% कर्मचारिणः परिच्छेदं कृतवती, तथा च परिचालनं अनुसंधानविकासं च सहितं सर्वे l4 व्यवसायाः स्थगिताः

एषा वार्ता मुख्याधिकारिणा प्रदत्ता कार्ल इआग्नेम्मामया पोस्ट् कृतं यत् तदानीन्तनस्य शब्दावली आसीत् "स्वायत्तवाहनानां बृहत्परिमाणेन परिनियोजनं भविष्यस्य लक्ष्यं, वर्तमानं न", अतः परिच्छेदाः...

अप्रत्याशितरूपेण कतिपयेभ्यः मासेभ्यः अनन्तरं मुख्याधिकारी अपि गतः ।

गतिजःअधुना एव एकः घोषणा कृता अस्ति,कार्ल इआग्नेम्मा मुख्यकार्यकारीपदं त्यजति, कम्पनीयाः भवितुं स्थानान्तरितम्वरिष्ठ रणनीतिक सल्लाहकार

सीईओ पदस्य स्थाने पूर्वस्य सीटीओ स्थापितः भविष्यति लौरा मेजरअधिग्रहणं कुरुत।

संक्षिप्तं परिचयं दातुं अयं कार्ल इआग्नेम्मा मोशनल् इत्यस्मात् अस्तिसंस्थापक सीईओ, कम्पनीयाः निर्विवादः मूलात्मा, मानवरहितवाहनपट्टिकानां रोबोटिक्सस्य च क्षेत्रेषु दिग्गजः प्रौद्योगिकीविशेषज्ञः अपि अस्ति ।

इआग्नेम्मा एमआईटी-विद्यालयात् स्नातकपदवीं प्राप्तवान्, एमिलिओ फ्राजोली इत्यस्य रोबोटिक्स-प्रयोगशालायाः अधीनं च अध्ययनं कृतवान् । सः सम्प्रति एमआईटी-यान्त्रिक-इञ्जिनीयरिङ्ग-विभागस्य मुख्यवैज्ञानिकः अस्ति तथा च ieee transactions on robotics and journal of field robotics इत्यस्य सहायकसम्पादकः अस्ति

२००७ तमे वर्षे कार्ल इआग्नेम्मा एमआईटी रोबोटिक्स प्रयोगशालायाः दलं भागं ग्रहीतुं गृहीतवान्darpa स्वायत्त वाहन चालन चुनौती——वैश्विकस्वायत्तवाहनचालन-उद्योगस्य आरम्भबिन्दुः उत्पत्तिश्च गूगल-वेमो-सहिताः बहवः तारा-दलाः अत्रतः आगताः ।

२००७ तमे वर्षे डार्पा-चैलेन्जस्य विषयः अस्तिनगरीयदृश्येषु स्वायत्तवाहनचालनम्. तस्मिन् वर्षे कुलम् ३० तः अधिकाः दलाः प्रतियोगितायाः कृते पञ्जीकरणं कृतवन्तः, परन्तु केवलं ६ दलाः एव स्पर्धां सफलतया सम्पन्नवन्तः कार्ल इआग्नेम्मा इत्यस्य नेतृत्वे एम.आइ.टी. पश्चात् darpa urban scene challenge इत्यस्य शैक्षणिकप्रतिवेदनस्य अपि मसौदा iagnemma इत्यनेन कृतम् ।

यावत्कालं यावत् स्वायत्तवाहनचालनस्य एतादृशः दिग्गजः प्रौद्योगिकीविशेषज्ञः अद्यापि सीईओ-पदे अस्ति, तावत्पर्यन्तं कम्पनीयाः अनुभवितानां अशान्तिः, मोडानां च व्याख्या "समायोजनम्" इति कर्तुं शक्यते तथापि यदि सः प्रत्यक्षतया निर्गच्छति तर्हि मोशनल्-उपरि प्रभावः दूरं गन्तुं शक्नोति तान्त्रिकस्तरात् परम्।

यद्यपि अद्यापि "परामर्शदातृ" भूमिका अस्ति तथापि सामान्यतया अ-कटुविच्छेदेषु एषा प्रायः सामान्या संक्रमणविधिः अस्ति ।

तथा च अत्यल्पाः एव मुख्याधिकारिणः, ३० अरबमूल्याङ्कनयुक्तः संस्थापकः मुख्याधिकारी, ये कम्पनीयाः सूचीकरणात् पूर्वं सहसा प्रस्थिताः ।

विचित्रं, किमपि अप्रत्याशितम् अवश्यमेव अस्ति यत् अद्यापि सार्वजनिकं न कृतम्।

३० अरब-रूप्यकाणां कम्पनी इतः परं न इच्छति, किमर्थम् ?

यद्यपि मोशनल् अन्येषां स्वायत्तवाहनकम्पनीनां इव उच्चस्तरीयं नेत्रयोः आकर्षकं च नास्ति यत् darpa चैलेन्जतः उद्भूताः सन्ति तथापि अस्य iagnemma इत्यादीनां शैक्षणिकविशेषज्ञानाम् समर्थनं वर्तते तथा च उद्योगे सदैव मान्यताप्राप्तः मूल्यवान् च l4 खिलाडी अस्ति

२०१३ तमे वर्षे इआग्नेम्मा तस्य प्रयोगशालामार्गदर्शकः एमिलिओ फ्राजोली च स्वयमेव चालयितुं कारस्य स्टार्टअपस्य स्थापनां कृतवन्तौनुटोनोमी, इञ् च२०१६ तमे वर्षे सिङ्गापुरे रोबोटाक्सी-सेवाः प्रदातुं प्रथमः अभवत्——तस्मिन् समये एतत् ब्लॉकबस्टरम् आसीत् ।

२०१७ तमे वर्षे डेल्फी-संस्थायाः ४५० मिलियन-अमेरिकीय-डॉलर्-मूल्येन नुटोनोमी-इत्यस्य अधिग्रहणं जातम्, ततः सीएमयू-संस्थायाः अन्यः स्टार्टअप-संस्था ओटोमाटिका-इत्यनेन सह विलीनः अभवत्, अद्यापि प्रभारी व्यक्तिः अस्ति ।

तदनन्तरं डेल्फी-संस्थायाः डेल्फी-टेक्नोलॉजीज-एप्टिव्-इत्येतयोः विभाजनं जातम्, स्वायत्तवाहनहार्डवेयर-सॉफ्टवेयरयोः उत्तरदायी एप्टिव्-इत्यनेन एतयोः कम्पनीयोः संसाधनं अपहृतम्

२०१९ तमे वर्षे एप्टिव् इत्यनेन हुण्डाई मोटर् समूहः प्राप्तः, ततः द्वयोः पक्षयोः संयुक्तरूपेण ५०:५० अनुपातेन मोशनल् इत्यस्य स्थापनायाः सहमतिः अभवत्, हुण्डाई इत्यनेन मुख्यतया धनं प्रदत्तम् ।

अतः इआग्नेम्मा तस्य मूलदलं च न्यूटोनोमी इत्यत्र अद्यतनं मोशनल् अभवत् ।

उपर्युक्तं यथा दृश्यतेमोशनलस्य विकासस्य प्रथमः चरणः: स्वायत्तवाहनानां दिग्गजेन स्थापितायाः l4 कम्पनीयाः स्वकीयः प्रभामण्डलः अस्ति, विशालस्तर 1 तथा प्रमुखकारकम्पनीभ्यः समर्थनं प्राप्तवती अस्ति।

अस्मिन् स्तरे motional इत्यस्य प्रौद्योगिकी, l4 व्यापारः च उभौ उल्लेखनीयौ स्तः । २०१६ तमे वर्षे सिङ्गापुरे ब्लॉकबस्टर-सेवायाः अतिरिक्तं २०१८ तमे वर्षे लासवेगास्-नगरे रोबोटैक्सी-सेवा आरब्धा ।अद्यपर्यन्तं १३०,००० तः अधिकाः आदेशाः प्राप्ताः, लक्षशः यात्रिकाणां परिवहनं च कृतम्

तदतिरिक्तं मोशनल् इत्यनेन खाद्यवितरणमञ्चेन उबेर् ईट्स् इत्यनेन सह अपि सहकार्यं कृत्वा लॉस एन्जल्सनगरस्य २० तः अधिकेभ्यः व्यापारिभ्यः भोजनं वितरितुं शक्यते, यत् मानवरहितवितरणसेवा अस्ति

एतादृशं l4-सञ्चालनं प्रायः ४ वर्षाणि यावत् सुचारुतया निर्वाहितम् अस्ति, यत् motional इति गणयितुं शक्यतेविकासस्य द्वितीयः चरणः : संकटः क्रमेण स्थिरतायाः अधीनं भवति

यतः मोशनलस्य प्रक्षेपणं व्यावसायिकीकरणं वक्तुं न शक्यते: सवारीयाः शुल्कं नास्ति, प्रसवस्य च शुल्कं नास्ति, शुल्कस्य अनुज्ञापत्रं कदा प्राप्स्यति इति स्पष्टं नास्ति, मानवसुरक्षाधिकारिणः अपि भविष्यन्ति।

सर्वाणि हानिः तस्य पृष्ठतः भागधारकद्वयेन डैड हुण्डाई, एप्टिव् च वहितवती अस्ति ।

कोरिया-वित्तीय-पर्यवेक्षण-सेवायाम् प्रकटितं यत् २०२० तः २०२२ पर्यन्तं मोशनल्-संस्थायाः परिचालनहानिः १.१५४ अरब-अमेरिकीय-डॉलर् (प्रायः ८.३४ अरब-युआन्) यावत् अभवत्, हुण्डाई-समूहस्य हानिः ३१६ मिलियन-अमेरिकीय-डॉलर् (प्रायः २.२८ अरब-युआन्) यावत् अभवत्

तथा च एप्टिव् इत्यस्य वार्षिकवित्तीयप्रतिवेदने मोशनल् इत्यनेन उत्पन्नस्य वर्धमानस्य अपेक्षितस्य इक्विटी-हानिस्य कारणात् २०२४ तमे वर्षे अपेक्षिता हानिः प्रायः ३४० मिलियन अमेरिकी-डॉलर् (लगभग २.४६ अरब युआन्) यावत् भविष्यति

तस्मिन् एव काले एप्टिव् इत्यस्य मुख्यव्यापारः एव सम्यक् न गच्छति ।

l4 चालकरहितं कारचार्जिंग् अनुज्ञापत्रं प्राप्तुं न शक्यते, तथा च सुरक्षाकर्मचारिणः निष्कासयितुं न शक्यन्ते तस्य पृष्ठतः वित्तीयपृष्ठपोषकः गूगल इव शक्तिशाली नास्ति... अद्यतनवातावरणे च शुद्धस्य l4 कथायाः धनसङ्ग्रहः प्रायः असम्भवः।

वर्षस्य आरम्भे अन्ततः मोशनल् इत्यस्य संकटः प्रवृत्तः : एप्टिव्, यः मूलतः क्रीडायाः आयोजनं कृतवान् आसीत्,प्रथमं मया निश्चयः कृतः यत् इतः परं न क्रीडिष्यामि।, दक्षिणकोरियादेशस्य हुण्डाई इत्यस्मै अस्य भागस्य विक्रीतम् ।

विशिष्टा प्रक्रिया किञ्चित् जटिला अस्ति: हुण्डाई प्रथमं मोशनल् इत्यस्मिन् ४७५ मिलियन अमेरिकीडॉलर् निवेशितवान्, ततः एप्टिवस्य शेयरधारकानुपातं प्रायः ४४% यावत् पतला अभवत्, ततः हुण्डाई इत्यनेन एप्टिव् इत्यस्य सामान्यशेयरस्य ११% भागः प्राप्तः अस्मात् वयं एतदपि ज्ञातुं शक्नुमः यत् मोशनलस्य नवीनतमः the valuation is ४.०७ अब्ज अमेरिकी-डॉलर् (प्रायः २९.४१ अब्ज युआन्) ।

परन्तु हुण्डाई मोशनल् इत्यस्य कार्यभारं स्वीकृत्य तस्य मूल्याङ्कनं ३० अरबं यावत् वर्धयितुं इच्छति, परन्तु अत्र शर्ताः सन्ति : १.

४०% कर्मचारिणः परिच्छेदं कुर्वन्तु तथा च सर्वाणि l4 परिचालनानि अनुसंधानविकासं च स्थगयन्तु. उत्तर-अमेरिकायां रोबोटाक्सी, मानवरहित-रसद-वाहनानि, तथैव हुण्डाई-इत्यस्य कृते विकसितानि रोबोटाक्सी-वाहनानि च समाविष्टानि, ते अधुना न उपलभ्यन्ते

मोशनल् इत्यस्य विकासस्य अग्रिमः चरणः पूर्णतया दक्षिणकोरियादेशस्य हुण्डाई मोटर इत्यनेन नेतृत्वं भविष्यति ।

संस्थापकानाम् मुख्यकार्यकारीणां च कृते ये मोशनल्-संस्थायां संस्थापनात् आरभ्य संलग्नाः सन्ति, तेषां कृते एतादृशः भविष्यः अत्यन्तं अनिश्चितः अस्ति: यतः कार-कम्पनयः स्वायत्त-वाहनचालनस्य साकारं कर्तुम् इच्छन्ति तथा च प्रौद्योगिकी-दिग्गजानां l4 आदर्शस्य अतिव्याप्तिः न भवति

सीईओ-महोदयस्य "पलायनं" एतादृशे पृष्ठभूमितः असमाधानीय-आन्तरिक-बाह्य-समस्यानां अधीनम् अभवत् ।

हुण्डाई मोटरस्य विषये, अनेकेषां विघ्नानाम् अनन्तरं अन्ततः तस्य स्वकीयः स्वायत्तं चालन-अनुसन्धान-विकास-दलम् अस्ति - परन्तु...अन्ततः ५ वर्षपूर्वं यत्र चीनदेशः अमेरिका च आसीत् तत्र प्रारम्भरेखास्थानं प्राप्तुं ४ वर्षाणि प्रायः १ अर्ब अमेरिकीडॉलर् च समयः अभवत् ।तथा च अद्यापि मूलप्रौद्योगिकीविशेषज्ञान् धारयितुं असफलः अभवत्

मूल्यं वा न वा, केवलं कोरियादेशिनः एव हृदये जानन्ति।

स्वायत्तवाहनदिग्गजानां l4 स्टार्टअप्स कठिनाः सन्ति

वस्तुतः कार्ल इआग्नेम्मा सहितं स्वयमेव चालयितुं उद्यमिनः प्रथमतरङ्गाः ये डार्पा इत्यत्र स्वनाम कृतवन्तः, तेषां स्थितिः अधुना दुर्गता इव दृश्यते।

अरोरा-संस्थायाः संस्थापकः क्रिस उर्मसनः अद्यापि स्वायत्तवाहनानां व्यावसायिकीकरणमार्गस्य अन्वेषणार्थं संघर्षं कुर्वन् अस्ति अधुना सः स्वस्य बेडानां संचालनं कर्तुं प्रयतते।

लेवाण्डोव्स्की, "मानवरहितकारचोरः" खानादिषु बन्ददृश्येषु निवृत्तः भूत्वा आयामतां न्यूनीकर्तुं l4 प्रौद्योगिक्याः उपयोगं कर्तुं प्रयतितवान् ।

प्रथमवारं वेमो इत्यस्य स्थापनायां भागं गृहीतवान् सेबास्टियन थ्रुनः क्रमशः l4 कम्पनी voyage, flying car company इत्यादीनां स्थापनां कृतवान्, परन्तु असफलः अभवत्...

ब्रायन सेलेस्कीआर्गो, पटकथा प्रायः मोशनल इत्यस्य समाना अस्ति ।

darpa इत्यस्मात् अधिकांशः मानवरहितवाहनानां दिग्गजाः l4 इत्यत्र सम्मिलिताः यतः ते l4 इत्यस्मिन् अवसरान् दृष्टवन्तः परन्तु विगतकेषु वर्षेषु विकासस्य आधारेण l2 मार्गः प्रफुल्लितः अस्ति, l4 इत्यस्य च अटङ्कः अभवत्

अन्येषु शब्देषु, वर्तमानस्वायत्तवाहनचालनकार्यन्वयनचक्रे उद्योगेन, उपयोक्तृभिः, बृहत्धनराशिभिः च समर्थिताः कारकम्पनयः l4 स्वायत्तवाहनकम्पनीनां विषये वक्तुं अधिकारस्य युद्धे विजयं प्राप्तवन्तः।